śrī gaṇēśāya namaḥ ।
pārvatyuvācha
mālāmantraṃ mama brūhi priyāyasmādahaṃ tava ।
īśvara uvācha
śṛṇu dēvi pravakṣyāmi mālāmantramanuttamam ॥
ōṃ namō bhagavatē dattātrēyāya, smaraṇamātrasantuṣṭāya,
mahābhayanivāraṇāya mahājñānapradāya, chidānandātmanē,
bālōnmattapiśāchavēṣāya, mahāyōginē, avadhūtāya, anaghāya,
anasūyānandavardhanāya atriputrāya, sarvakāmaphalapradāya,
ōṃ bhavabandhavimōchanāya, āṃ asādhyasādhanāya,
hrīṃ sarvavibhūtidāya, krauṃ asādhyākarṣaṇāya,
aiṃ vākpradāya, klīṃ jagatrayavaśīkaraṇāya,
sauḥ sarvamanaḥkṣōbhaṇāya, śrīṃ mahāsampatpradāya,
glauṃ bhūmaṇḍalādhipatyapradāya, drāṃ chirañjīvinē,
vaṣaṭvaśīkuru vaśīkuru, vauṣaṭ ākarṣaya ākarṣaya,
huṃ vidvēṣaya vidvēṣaya, phaṭ uchchāṭaya uchchāṭaya,
ṭhaḥ ṭhaḥ stambhaya stambhaya, khēṃ khēṃ māraya māraya,
namaḥ sampannaya sampannaya, svāhā pōṣaya pōṣaya,
paramantraparayantraparatantrāṇi Chindhi Chindhi,
grahānnivāraya nivāraya, vyādhīn vināśaya vināśaya,
duḥkhaṃ hara hara, dāridryaṃ vidrāvaya vidrāvaya,
dēhaṃ pōṣaya pōṣaya, chittaṃ tōṣaya tōṣaya,
sarvamantrasvarūpāya, sarvayantrasvarūpāya,
sarvatantrasvarūpāya, sarvapallavasvarūpāya,
ōṃ namō mahāsiddhāya svāhā ।
iti dattātrēyōpaniśadī śrīdattamālā mantraḥ sampūrṇaḥ ।