View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Anjaneya Dandakam

śrī āñjanēyaṃ prasannāñjanēyaṃ
prabhādivyakāyaṃ prakīrti pradāyaṃ
bhajē vāyuputraṃ bhajē vālagātraṃ bhajēhaṃ pavitraṃ
bhajē sūryamitraṃ bhajē rudrarūpaṃ
bhajē brahmatējaṃ baṭañchun prabhātambu sāyantramun
nīnāmasaṅkīrtanal jēsi
nī rūpu varṇiñchi nīmīda nē daṇḍakaṃ bokkaṭin jēya nōhinchi
nī mūrtigāviñchi nīsundaraṃ beñchi nī dāsadāsuṇḍanai
rāmabhaktuṇḍanai ninnu nēgolchedan
(nī) nan kaṭākṣambunan jūchitē vēḍukal chēsitē
nā morāliñchitē nannu rakṣiñchitē
añjanādēvi garbhānvayā dēva
ninneñcha nēnentavāḍan
dayāśālivai jūchiyun dātavai brōchiyun
daggaran nilchiyun dolli sugrīvukun-mantrivai
svāmi kāryārthamai yēgi
śrīrāma saumitrulaṃ jūchi vārinvichāriñchi
sarvēśu būjiñchi yabbhānujuṃ baṇṭu gāviñchi
yavvālinin jampiñchi kākutthsa tilakun [kṛpādṛṣṭi] dayādṛṣṭi vīkṣiñchi
kiṣkindhakēteñchi śrīrāma kāryārthamai laṅka kēteñchiyun
laṅkiṇin jampiyun laṅkanun gālchiyun
yabhbhūmijaṃ jūchi yānandamuppoṅgi yāyuṅgarambichchi
yāratnamun dechchi śrīrāmunakunnichchi santōṣamun​​jēsi
sugrīvunin yaṅgadun jāmbavantu [nnalunnīlulan] vīrādhulan gūḍi
yāsētuvun dāṭi vānarul​mūkalai penmūkalai
[yādaityulan] daityulan druñchagā
rāvaṇuṇḍanta kālāgni rudruṇḍugā kōri [vachchi]
brahmāṇḍamainaṭṭi yā śaktinin​vaichi yālakṣaṇun mūrChanondimpagā
nappuḍē pōyi [nīvu] sañjīvinin​dechchi saumitrikinnichchi prāṇambu rakṣimpaga
kumbhakarṇādula nvīrulaṃ bōra śrīrāma bāṇāgni
vārandarin rāvaṇun jampagā
nanta lōkambu lānandamai yuṇḍa
navvēḻanu nvibhīṣuṇun vēḍukan dōḍukan vachchi paṭṭābhiṣēkambu chēyiñchi,
sītāmahādēvinin dechchi [śrīrāmukunnichchi] śrīrāmutō chērchi,
yantannayōdhyāpurin​jochchi paṭṭābhiṣēkambu saṃrambhamaiyunna
nīkanna nākevvarun gūrmi lērañchu manniñchinan
śrīrāmabhakti praśastambugā ninnu [sēviñchi] nīnāma saṅkīrtanal chēsiti
pāpamul​lbāyunē bhayamulun dīrunē bhāgyamul galgunē
sakala sāmrājyamul galgu sampattulun kalgunō
vānarākāra yō bhakta mandāra yō puṇya sañchāra yō dhīra yō vīra
nīvē samastambu nīvē mahāphalamugā velasi
yātāraka brahma mantrambu [paṭhiyiñchuchun] sandhānamun chēyuchu sthirammugan
vajradēhambunun dālchi śrīrāma śrīrāmayañchun manaḥpūtamaina eppuḍun tappakan
talatunā jihvayanduṇḍi nī dīrghadēhammu trailōkya sañchārivai
rāmanāmāṅkita dhyānivai brahmavai brahmatējambunan raudranījvāla
kallōla hāvīra hanumanta ōṅkāra śabdambulan krūrakarma graha bhūta prētambulan ben
piśāchambulan śākinī ḍhākinī mōhini tyādulan gālidayyambulan
nīdu vālambunan juṭṭi nēlambaḍaṃ goṭṭi nīmuṣṭi ghātambulan
bāhudaṇḍambulan rōmakhaṇḍambulan druñchi kālāgni
rudruṇḍavai nīvu brahma prabhābhāsitambaina nīdivya tējambunun jūchi
[rārōri] rārā nāmuddu narasiṃha yan​chun dayādṛṣṭi
vīkṣiñchi nannēlu nāsvāmiyō yāñjanēyā
namastē sadā brahmachārī
namastē vratapūrṇahāri namastē namōvāyuputrā namastē namō namaḥ




Browse Related Categories: