View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Anjaneya Sahasra Namam

ōṃ asya śrīhanumatsahasranāmastōtra mantrasya śrīrāmachandrṛṣiḥ anuṣṭupChandaḥ śrīhanumānmahārudrō dēvatā hrīṃ śrīṃ hrauṃ hrāṃ bījaṃ śrīṃ iti śaktiḥ kilikila bubu kārēṇa iti kīlakaṃ laṅkāvidhvaṃsanēti kavachaṃ mama sarvōpadravaśāntyarthē mama sarvakāryasiddhyarthē japē viniyōgaḥ ।

dhyānam
prataptasvarṇavarṇābhaṃ saṃraktāruṇalōchanam ।
sugrīvādiyutaṃ dhyāyēt pītāmbarasamāvṛtam ॥
gōṣpadīkṛtavārāśiṃ puchChamastakamīśvaram ।
jñānamudrāṃ cha bibhrāṇaṃ sarvālaṅkārabhūṣitam ॥
vāmahastasamākṛṣṭadaśāsyānanamaṇḍalam ।
udyaddakṣiṇadōrdaṇḍaṃ hanūmantaṃ vichintayēt ॥

stōtram
hanūmān śrīpradō vāyuputrō rudrō nayō'jaraḥ ।
amṛtyurvīravīraścha grāmavāsō janāśrayaḥ ॥ 1 ॥

dhanadō nirguṇākārō vīrō nidhipatirmuniḥ ।
piṅgākṣō varadō vāgmī sītāśōkavināśanaḥ ॥ 2 ॥

śivaḥ śarvaḥ parō'vyaktō vyaktāvyaktō dharādharaḥ ।
piṅgakēśaḥ piṅgarōmā śrutigamyaḥ sanātanaḥ ॥ 3 ॥

anādirbhagavān divyō viśvahēturnarāśrayaḥ ।
ārōgyakartā viśvēśō viśvanāthō harīśvaraḥ ॥ 4 ॥

bhargō rāmō rāmabhaktaḥ kalyāṇaprakṛtīśvaraḥ ।
viśvambharō viśvamūrtirviśvākārō'tha viśvapaḥ ॥ 5 ॥

viśvātmā viśvasēvyō'tha viśvō viśvadharō raviḥ ।
viśvachēṣṭō viśvagamyō viśvadhyēyaḥ kalādharaḥ ॥ 6 ॥

plavaṅgamaḥ kapiśrēṣṭhō jyēṣṭhō vēdyō vanēcharaḥ ।
bālō vṛddhō yuvā tattvaṃ tattvagamyaḥ sakhā hyajaḥ ॥ 7 ॥

añjanāsūnuravyagrō grāmasyāntō dharādharaḥ ।
bhūrbhuvaḥsvarmaharlōkō janōlōkastapō'vyayaḥ ॥ 8 ॥

satyamōṅkāragamyaścha praṇavō vyāpakō'malaḥ ।
śivadharmapratiṣṭhātā rāmēṣṭaḥ phalgunapriyaḥ ॥ 9 ॥

gōṣpadīkṛtavārīśaḥ pūrṇakāmō dharāpatiḥ ।
rakṣōghnaḥ puṇḍarīkākṣaḥ śaraṇāgatavatsalaḥ ॥ 10 ॥

jānakīprāṇadātā cha rakṣaḥprāṇāpahārakaḥ ।
pūrṇaḥ satyaḥ pītavāsā divākarasamaprabhaḥ ॥ 11 ॥

drōṇahartā śaktinētā śaktirākṣasamārakaḥ ।
akṣaghnō rāmadūtaścha śākinījīvitāharaḥ ॥ 12 ॥

bubhūkārahatārātirgarvaparvatamardanaḥ ।
hētustvahētuḥ prāṃśuścha viśvakartā jagadguruḥ ॥ 13 ॥

jagannāthō jagannētā jagadīśō janēśvaraḥ ।
jagatśritō hariḥ śrīśō garuḍasmayabhañjakaḥ ॥ 14 ॥

pārthadhvajō vāyuputraḥ sitapuchChō'mitaprabhaḥ ।
brahmapuchChaḥ parabrahmapuchChō rāmēṣṭakārakaḥ ॥ 15 ॥

sugrīvādiyutō jñānī vānarō vānarēśvaraḥ ।
kalpasthāyī chirañjīvī prasannaścha sadāśivaḥ ॥ 16 ॥

sanmatiḥ sadgatirbhuktimuktidaḥ kīrtidāyakaḥ ।
kīrtiḥ kīrtipradaśchaiva samudraḥ śrīpradaḥ śivaḥ ॥ 17 ॥

udadhikramaṇō dēvaḥ saṃsārabhayanāśanaḥ ।
vālibandhanakṛdviśvajētā viśvapratiṣṭhitaḥ ॥ 18 ॥

laṅkāriḥ kālapuruṣō laṅkēśagṛhabhañjanaḥ ।
bhūtāvāsō vāsudēvō vasustribhuvanēśvaraḥ ॥

śrīrāmarūpaḥ kṛṣṇastu laṅkāprāsādabhañjanaḥ ।
kṛṣṇaḥ kṛṣṇastutaḥ śāntaḥ śāntidō viśvabhāvanaḥ ॥ 20 ॥

viśvabhōktā'tha māraghnō brahmachārī jitēndriyaḥ ।
ūrdhvagō lāṅgulī mālī lāṅgūlāhatarākṣasaḥ ॥ 21 ॥

samīratanujō vīrō vīramārō jayapradaḥ ।
jaganmaṅgaḻadaḥ puṇyaḥ puṇyaśravaṇakīrtanaḥ ॥ 22 ॥

puṇyakīrtiḥ puṇyagītirjagatpāvanapāvanaḥ ।
dēvēśō'mitarōmā'tha rāmabhaktavidhāyakaḥ ॥ 23 ॥

dhyātā dhyēyō jagatsākṣī chētā chaitanyavigrahaḥ ।
jñānadaḥ prāṇadaḥ prāṇō jagatprāṇaḥ samīraṇaḥ ॥ 24 ॥

vibhīṣaṇapriyaḥ śūraḥ pippalāśrayasiddhidaḥ ।
siddhaḥ siddhāśrayaḥ kālaḥ kālabhakṣakapūjitaḥ ॥ 25 ॥

laṅkēśanidhanasthāyī laṅkādāhaka īśvaraḥ ।
chandrasūryāgninētraścha kālāgniḥ pralayāntakaḥ ॥ 26 ॥

kapilaḥ kapiśaḥ puṇyarātirdvādaśarāśigaḥ ।
sarvāśrayō'pramēyātmā rēvatyādinivārakaḥ ॥ 27 ॥

lakṣmaṇaprāṇadātā cha sītājīvanahētukaḥ ।
rāmadhyāyī hṛṣīkēśō viṣṇubhaktō jaṭī balī ॥ 28 ॥

dēvāridarpahā hōtā dhātā kartā jagatprabhuḥ ।
nagaragrāmapālaścha śuddhō buddhō nirantaraḥ ॥ 29 ॥

nirañjanō nirvikalpō guṇātītō bhayaṅkaraḥ ।
hanumāṃścha durārādhyastapaḥsādhyō mahēśvaraḥ ॥ 30 ॥

jānakīghanaśōkōtthatāpahartā parāśaraḥ ।
vāṅmayaḥ sadasadrūpaḥ kāraṇaṃ prakṛtēḥ paraḥ ॥ 31 ॥

bhāgyadō nirmalō nētā puchChalaṅkāvidāhakaḥ ।
puchChabaddhō yātudhānō yātudhānaripupriyaḥ ॥ 32 ॥

Chāyāpahārī bhūtēśō lōkēśaḥ sadgatipradaḥ ।
plavaṅgamēśvaraḥ krōdhaḥ krōdhasaṃraktalōchanaḥ ॥ 33 ॥

krōdhahartā tāpahartā bhaktābhayavarapradaḥ ।
bhaktānukampī viśvēśaḥ puruhūtaḥ purandaraḥ ॥ 34 ॥

agnirvibhāvasurbhāsvān yamō nirṛtirēva cha ।
varuṇō vāyugatimān vāyuḥ kubēra īśvaraḥ ॥ 35 ॥

raviśchandraḥ kujaḥ saumyō guruḥ kāvyaḥ śanaiścharaḥ ।
rāhuḥ kēturmaruddātā dhātā hartā samīrajaḥ ॥ 36 ॥

maśakīkṛtadēvārirdaityārirmadhusūdanaḥ ।
kāmaḥ kapiḥ kāmapālaḥ kapilō viśvajīvanaḥ ॥ 37 ॥

bhāgīrathīpadāmbhōjaḥ sētubandhaviśāradaḥ ।
svāhā svadhā haviḥ kavyaṃ havyavāhaḥ prakāśakaḥ ॥ 38 ॥

svaprakāśō mahāvīrō madhurō'mitavikramaḥ ।
uḍḍīnōḍḍīnagatimān sadgatiḥ puruṣōttamaḥ ॥ 39 ॥

jagadātmā jagadyōnirjagadantō hyanantaraḥ ।
vipāpmā niṣkalaṅkō'tha mahān mahadahaṅkṛtiḥ ॥ 40 ॥

khaṃ vāyuḥ pṛthivī chāpō vahnirdik kāla ēkalaḥ ।
kṣētrajñaḥ kṣētrapālaścha palvalīkṛtasāgaraḥ ॥ 41 ॥

hiraṇmayaḥ purāṇaścha khēcharō bhūcharō manuḥ ।
hiraṇyagarbhaḥ sūtrātmā rājarājō viśāṃ patiḥ ॥ 42 ॥

vēdāntavēdya udgīthō vēdāṅgō vēdapāragaḥ ।
pratigrāmasthitaḥ sadyaḥ sphūrtidātā guṇākaraḥ ॥ 43 ॥

nakṣatramālī bhūtātmā surabhiḥ kalpapādapaḥ ।
chintāmaṇirguṇanidhiḥ prajādvāramanuttamaḥ ॥ 44 ॥

puṇyaślōkaḥ purārātiḥ matimān śarvarīpatiḥ ।
kilkilārāvasantrastabhūtaprētapiśāchakaḥ ॥ 45 ॥

ṛṇatrayaharaḥ sūkṣmaḥ sthūlaḥ sarvagatiḥ pumān ।
apasmāraharaḥ smartā śrutirgāthā smṛtirmanuḥ ॥ 46 ॥

svargadvāraṃ prajādvāraṃ mōkṣadvāraṃ yatīśvaraḥ ।
nādarūpaṃ paraṃ brahma brahma brahmapurātanaḥ ॥ 47 ॥

ēkō'nēkō janaḥ śuklaḥ svayañjyōtiranākulaḥ ।
jyōtirjyōtiranādiścha sāttvikō rājasastamaḥ ॥ 48 ॥

tamōhartā nirālambō nirākārō guṇākaraḥ ।
guṇāśrayō guṇamayō bṛhatkāyō bṛhadyaśāḥ ॥

bṛhaddhanurbṛhatpādō bṛhanmūrdhā bṛhatsvanaḥ ।
bṛhatkarṇō bṛhannāsō bṛhadbāhurbṛhattanuḥ ॥ 50 ॥

bṛhadgalō bṛhatkāyō bṛhatpuchChō bṛhatkaraḥ ।
bṛhadgatirbṛhatsēvō bṛhallōkaphalapradaḥ ॥ 51 ॥

bṛhadbhaktirbṛhadvāñChāphaladō bṛhadīśvaraḥ ।
bṛhallōkanutō draṣṭā vidyādātā jagadguruḥ ॥ 52 ॥

dēvāchāryaḥ satyavādī brahmavādī kalādharaḥ ।
saptapātālagāmī cha malayāchalasaṃśrayaḥ ॥ 53 ॥

uttarāśāsthitaḥ śrīśō divyauṣadhivaśaḥ khagaḥ ।
śākhāmṛgaḥ kapīndrō'tha purāṇaḥ prāṇachañchuraḥ ॥ 54 ॥

chaturō brāhmaṇō yōgī yōgigamyaḥ parō'varaḥ ।
anādinidhanō vyāsō vaikuṇṭhaḥ pṛthivīpatiḥ ॥ 55 ॥

aparājitō jitārātiḥ sadānandada īśitā ।
gōpālō gōpatiryōddhā kaliḥ sphālaḥ parātparaḥ ॥ 56 ॥

manōvēgī sadāyōgī saṃsārabhayanāśanaḥ ।
tattvadātā'tha tattvajñastattvaṃ tattvaprakāśakaḥ ॥ 57 ॥

śuddhō buddhō nityayuktō bhaktākārō jagadrathaḥ ।
pralayō'mitamāyaścha māyātītō vimatsaraḥ ॥ 58 ॥

māyānirjitarakṣāścha māyānirmitaviṣṭapaḥ ।
māyāśrayaścha nirlēpō māyānirvartakaḥ sukhī ॥

sukhī sukhapradō nāgō mahēśakṛtasaṃstavaḥ ।
mahēśvaraḥ satyasandhaḥ śarabhaḥ kalipāvanaḥ ॥ 60 ॥

rasō rasajñaḥ sanmānō rūpaṃ chakṣuḥ śrutī ravaḥ ।
ghrāṇaṃ gandhaḥ sparśanaṃ cha sparśō hiṅkāramānagaḥ ॥ 61 ॥

nēti nētīti gamyaścha vaikuṇṭhabhajanapriyaḥ ।
giriśō girijākāntō durvāsāḥ kaviraṅgirāḥ ॥ 62 ॥

bhṛgurvasiṣṭhaśchyavanō nāradastumbururharaḥ ।
viśvakṣētraṃ viśvabījaṃ viśvanētraṃ cha viśvapaḥ ॥ 63 ॥

yājakō yajamānaścha pāvakaḥ pitarastathā ।
śraddhā buddhiḥ kṣamā tandrā mantrō mantrayitā suraḥ ॥ 64 ॥

rājēndrō bhūpatī rūḍhō mālī saṃsārasārathiḥ ।
nityaḥ sampūrṇakāmaścha bhaktakāmadhuguttamaḥ ॥ 65 ॥

gaṇapaḥ kēśavō bhrātā pitā mātā'tha mārutiḥ ।
sahasramūrdhā sahasrāsyaḥ sahasrākṣaḥ sahasrapāt ॥ 66 ॥

kāmajit kāmadahanaḥ kāmaḥ kāmyaphalapradaḥ ।
mudrōpahārī rakṣōghnaḥ kṣitibhāraharō balaḥ ॥ 67 ॥

nakhadaṃṣṭrāyudhō viṣṇubhaktō bhaktābhayapradaḥ ।
darpahā darpadō daṃṣṭrāśatamūrtiramūrtimān ॥ 68 ॥

mahānidhirmahābhāgō mahābhargō mahardhidaḥ ।
mahākārō mahāyōgī mahātējā mahādyutiḥ ॥

mahākarmā mahānādō mahāmantrō mahāmatiḥ ।
mahāśamō mahōdārō mahādēvātmakō vibhuḥ ॥ 70 ॥

rudrakarmā krūrakarmā ratnanābhaḥ kṛtāgamaḥ ।
ambhōdhilaṅghanaḥ siddhaḥ satyadharmā pramōdanaḥ ॥ 71 ॥

jitāmitrō jayaḥ sōmō vijayō vāyuvāhanaḥ ।
jīvō dhātā sahasrāṃśurmukundō bhūridakṣiṇaḥ ॥ 72 ॥

siddhārthaḥ siddhidaḥ siddhaḥ saṅkalpaḥ siddhihētukaḥ ।
saptapātālacharaṇaḥ saptarṣigaṇavanditaḥ ॥ 73 ॥

saptābdhilaṅghanō vīraḥ saptadvīpōrumaṇḍalaḥ ।
saptāṅgarājyasukhadaḥ saptamātṛniṣēvitaḥ ॥ 74 ॥

saptalōkaikamakuṭaḥ saptahōtraḥ svarāśrayaḥ ।
saptasāmōpagītaścha saptapātālasaṃśrayaḥ ॥ 75 ॥

saptachChandōnidhiḥ saptachChandaḥ saptajanāśrayaḥ ।
mēdhādaḥ kīrtidaḥ śōkahārī daurbhāgyanāśanaḥ ॥ 76 ॥

sarvavaśyakarō garbhadōṣahā putrapautradaḥ ।
prativādimukhastambhō ruṣṭachittaprasādanaḥ ॥ 77 ॥

parābhichāraśamanō duḥkhahā bandhamōkṣadaḥ ।
navadvārapurādhārō navadvāranikētanaḥ ॥ 78 ॥

naranārāyaṇastutyō navanāthamahēśvaraḥ ।
mēkhalī kavachī khaḍgī bhrājiṣṇurjiṣṇusārathiḥ ॥

bahuyōjanavistīrṇapuchChaḥ puchChahatāsuraḥ ।
duṣṭahantā niyamitā piśāchagrahaśātanaḥ ॥ 80 ॥

bālagrahavināśī cha dharmanētā kṛpākaraḥ ।
ugrakṛtyaśchōgravēga ugranētraḥ śatakratuḥ ॥ 81 ॥

śatamanyustutaḥ stutyaḥ stutiḥ stōtā mahābalaḥ ।
samagraguṇaśālī cha vyagrō rakṣōvināśanaḥ ॥ 82 ॥

rakṣō'gnidāvō brahmēśaḥ śrīdharō bhaktavatsalaḥ ।
mēghanādō mēgharūpō mēghavṛṣṭinivāraṇaḥ ॥ 83 ॥

mēghajīvanahētuścha mēghaśyāmaḥ parātmakaḥ ।
samīratanayō dhātā tattvavidyāviśāradaḥ ॥ 84 ॥

amōghō'mōghavṛṣṭiśchābhīṣṭadō'niṣṭanāśanaḥ ।
arthō'narthāpahārī cha samarthō rāmasēvakaḥ ॥ 85 ॥

arthī dhanyō'surārātiḥ puṇḍarīkākṣa ātmabhūḥ ।
saṅkarṣaṇō viśuddhātmā vidyārāśiḥ surēśvaraḥ ॥ 86 ॥

achalōddhārakō nityaḥ sētukṛdrāmasārathiḥ ।
ānandaḥ paramānandō matsyaḥ kūrmō nidhiḥ śayaḥ ॥ 87 ॥

varāhō nārasiṃhaścha vāmanō jamadagnijaḥ ।
rāmaḥ kṛṣṇaḥ śivō buddhaḥ kalkī rāmāśrayō hariḥ ॥ 88 ॥

nandī bhṛṅgī cha chaṇḍī cha gaṇēśō gaṇasēvitaḥ ।
karmādhyakṣaḥ surārāmō viśrāmō jagatīpatiḥ ॥

jagannāthaḥ kapīśaścha sarvāvāsaḥ sadāśrayaḥ ।
sugrīvādistutō dāntaḥ sarvakarmā plavaṅgamaḥ ॥ 90 ॥

nakhadāritarakṣaścha nakhayuddhaviśāradaḥ ।
kuśalaḥ sudhanaḥ śēṣō vāsukistakṣakastathā ॥ 91 ॥

svarṇavarṇō balāḍhyaścha purujētā'ghanāśanaḥ ।
kaivalyadīpaḥ kaivalyō garuḍaḥ pannagō guruḥ ॥ 92 ॥

klīklīrāvahatārātigarvaḥ parvatabhēdanaḥ ।
vajrāṅgō vajravaktraścha bhaktavajranivārakaḥ ॥ 93 ॥

nakhāyudhō maṇigrīvō jvālāmālī cha bhāskaraḥ ।
prauḍhapratāpastapanō bhaktatāpanivārakaḥ ॥ 94 ॥

śaraṇaṃ jīvanaṃ bhōktā nānāchēṣṭō'tha chañchalaḥ ।
svasthastvasvāsthyahā duḥkhaśātanaḥ pavanātmajaḥ ॥ 95 ॥

pavanaḥ pāvanaḥ kāntō bhaktāṅgaḥ sahanō balaḥ ।
mēghanādaripurmēghanādasaṃhṛtarākṣasaḥ ॥ 96 ॥

kṣarō'kṣarō vinītātmā vānarēśaḥ satāṅgatiḥ ।
śrīkaṇṭhaḥ śitikaṇṭhaścha sahāyaḥ sahanāyakaḥ ॥ 97 ॥

asthūlastvanaṇurbhargō dēvasaṃsṛtināśanaḥ ।
adhyātmavidyāsāraśchāpyadhyātmakuśalaḥ sudhīḥ ॥ 98 ॥

akalmaṣaḥ satyahētuḥ satyadaḥ satyagōcharaḥ ।
satyagarbhaḥ satyarūpaḥ satyaḥ satyaparākramaḥ ॥ 99 ॥

añjanāprāṇaliṅgaṃ cha vāyuvaṃśōdbhavaḥ śrutiḥ ।
bhadrarūpō rudrarūpaḥ surūpaśchitrarūpadhṛk ॥ 100 ॥

mainākavanditaḥ sūkṣmadarśanō vijayō jayaḥ ।
krāntadiṅmaṇḍalō rudraḥ prakaṭīkṛtavikramaḥ ॥ 101 ॥

kambukaṇṭhaḥ prasannātmā hrasvanāsō vṛkōdaraḥ ।
lambōṣṭhaḥ kuṇḍalī chitramālī yōgavidāṃ varaḥ ॥ 102 ॥

vipaśchit kavirānandavigrahō'nalpanāśanaḥ ।
phālgunīsūnuravyagrō yōgātmā yōgatatparaḥ ॥ 103 ॥

yōgavidyōgakartā cha yōgayōnirdigambaraḥ ।
akārādikṣakārāntavarṇanirmitavigrahaḥ ॥ 104 ॥

ulūkhalamukhaḥ siddhasaṃstutaḥ paramēśvaraḥ ।
śliṣṭajaṅghaḥ śliṣṭajānuḥ śliṣṭapāṇiḥ śikhādharaḥ ॥ 105 ॥

suśarmā'mitadharmā cha nārāyaṇaparāyaṇaḥ ।
jiṣṇurbhaviṣṇū rōchiṣṇurgrasiṣṇuḥ sthāṇurēva cha ॥ 106 ॥

harī rudrānukṛdvṛkṣakampanō bhūmikampanaḥ ।
guṇapravāhaḥ sūtrātmā vītarāgaḥ stutipriyaḥ ॥ 107 ॥

nāgakanyābhayadhvaṃsī kṛtapūrṇaḥ kapālabhṛt ।
anukūlō'kṣayō'pāyō'napāyō vēdapāragaḥ ॥ 108 ॥

akṣaraḥ puruṣō lōkanāthastryakṣaḥ prabhurdṛḍhaḥ ।
aṣṭāṅgayōgaphalabhūḥ satyasandhaḥ puruṣṭutaḥ ॥ 109 ॥

śmaśānasthānanilayaḥ prētavidrāvaṇakṣamaḥ ।
pañchākṣaraparaḥ pañchamātṛkō rañjanō dhvajaḥ ॥ 110 ॥

yōginīvṛndavandyaśrīḥ śatrughnō'nantavikramaḥ ।
brahmachārīndriyavapurdhṛtadaṇḍō daśātmakaḥ ॥ 111 ॥

aprapañchaḥ sadāchāraḥ śūrasēnō vidārakaḥ ।
buddhaḥ pramōda ānandaḥ saptajihvapatirdharaḥ ॥ 112 ॥

navadvārapurādhāraḥ pratyagraḥ sāmagāyanaḥ ।
ṣaṭchakradhāmā svarlōkabhayahṛnmānadō madaḥ ॥ 113 ॥

sarvavaśyakaraḥ śaktiranantō'nantamaṅgaḻaḥ ।
aṣṭamūrtidharō nētā virūpaḥ svarasundaraḥ ॥ 114 ॥

dhūmakēturmahākētuḥ satyakēturmahārathaḥ ।
nandīpriyaḥ svatantraścha mēkhalī ḍamarupriyaḥ ॥ 115 ॥

lōhitāṅgaḥ samidvahniḥ ṣaḍṛtuḥ śarva īśvaraḥ ।
phalabhuk phalahastaścha sarvakarmaphalapradaḥ ॥ 116 ॥

dharmādhyakṣō dharmaphalō dharmō dharmapradō'rthadaḥ ।
pañchaviṃśatitattvajñastārakō brahmatatparaḥ ॥ 117 ॥

trimārgavasatirbhīmaḥ sarvaduṣṭanibarhaṇaḥ ।
ūrjaḥsvāmī jalasvāmī śūlī mālī niśākaraḥ ॥ 118 ॥

raktāmbaradharō raktō raktamālyavibhūṣaṇaḥ ।
vanamālī śubhāṅgaścha śvētaḥ śvētāmbarō yuvā ॥ 119 ॥

jayō'jēyaparīvāraḥ sahasravadanaḥ kaviḥ ।
śākinīḍākinīyakṣarakṣōbhūtaprabhañjanaḥ ॥ 120 ॥

sadyōjātaḥ kāmagatirjñānamūrtiryaśaskaraḥ ।
śambhutējāḥ sārvabhaumō viṣṇubhaktaḥ plavaṅgamaḥ ॥ 121 ॥

chaturṇavatimantrajñaḥ paulastyabaladarpahā ।
sarvalakṣmīpradaḥ śrīmānaṅgadapriyavardhanaḥ ॥ 122 ॥

smṛtibījaṃ surēśānaḥ saṃsārabhayanāśanaḥ ।
uttamaḥ śrīparīvāraḥ śrībhūrugraścha kāmadhuk ॥ 123 ॥

sadāgatirmātariśvā rāmapādābjaṣaṭpadaḥ ।
nīlapriyō nīlavarṇō nīlavarṇapriyaḥ suhṛt ॥ 124 ॥

rāmadūtō lōkabandhurantarātmā manōramaḥ ।
śrīrāmadhyānakṛdvīraḥ sadā kimpuruṣastutaḥ ॥ 125 ॥

rāmakāryāntaraṅgaścha śuddhirgatiranāmayaḥ ।
puṇyaślōkaḥ parānandaḥ parēśapriyasārathiḥ ॥ 126 ॥

lōkasvāmī muktidātā sarvakāraṇakāraṇaḥ ।
mahābalō mahāvīraḥ pārāvāragatirguruḥ ॥ 127 ॥

tārakō bhagavāṃstrātā svastidātā sumaṅgaḻaḥ ।
samastalōkasākṣī cha samastasuravanditaḥ ।
sītāsamētaśrīrāmapādasēvādhurandharaḥ ॥ 128 ॥

idaṃ nāmasahasraṃ tu yō'dhītē pratyahaṃ naraḥ ।
duḥkhaughō naśyatē kṣipraṃ sampattirvardhatē chiram ।
vaśyaṃ chaturvidhaṃ tasya bhavatyēva na saṃśayaḥ ॥ 129 ॥

rājānō rājaputrāścha rājakīyāścha mantriṇaḥ ।
trikālaṃ paṭhanādasya dṛśyantē cha tripakṣataḥ ॥ 130 ॥

aśvatthamūlē japatāṃ nāsti vairikṛtaṃ bhayam ।
trikālapaṭhanādasya siddhiḥ syāt karasaṃsthitā ॥ 131 ॥

brāhmē muhūrtē chōtthāya pratyahaṃ yaḥ paṭhēnnaraḥ ।
aihikāmuṣmikān sō'pi labhatē nātra saṃśayaḥ ॥ 132 ॥

saṅgrāmē sanniviṣṭānāṃ vairividrāvaṇaṃ bhavēt ।
jvarāpasmāraśamanaṃ gulmādivyādhivāraṇam ॥ 133 ॥

sāmrājyasukhasampattidāyakaṃ japatāṃ nṛṇām ।
ya idaṃ paṭhatē nityaṃ pāṭhayēdvā samāhitaḥ ।
sarvān kāmānavāpnōti vāyuputraprasādataḥ ॥ 134 ॥

iti śrīāñjanēya sahasranāma stōtram ।




Browse Related Categories: