bāla samaya ravi bhakṣī liyō taba,
tīnahuṃ lōka bhayō andhiyārōm ।
tāhi sōṃ trāsa bhayō jaga kō,
yaha saṅkaṭa kāhu sōṃ jāta na ṭārō ।
dēvana āni karī binatī taba,
Chāḍavōyī diyō ravi kaṣṭa nivārō ।
kō nahīṃ jānata hai jaga mēṃ kapi,
saṅkaṭamōchana nāma tihārō । kō – 1
bāli kī trāsa kapīsa basaiṃ giri,
jāta mahāprabhu pantha nihārō ।
chauṅki mahāmuni sāpa diyō taba,
chāhiē kauna bichāra bichārō ।
kaidvija rūpa livāya mahāprabhu,
sō tuma dāsa kē sōka nivārō । kō – 2
aṅgada kē saṅga lēna gē siya,
khōja kapīsa yaha baina uchārō ।
jīvata nā bachihau hama sō ju,
binā sudhi lāyē ihāvō pagu dhārō ।
hērī thakē taṭa sindhu sabē taba,
lāē siyā-sudhi prāṇa ubārō । kō – 3
rāvaṇa trāsa dī siya kō saba,
rākṣasī sōṃ kahī sōka nivārō ।
tāhi samaya hanumāna mahāprabhu,
jāē mahā rajanīchara marō ।
chāhata sīya asōka sōṃ āgi su,
dai prabhumudrikā sōka nivārō । kō – 4
bāna lagyō ura laChimana kē taba,
prāṇa tajē sūta rāvana mārō ।
lai gṛha baidya suṣēna samēta,
tabai giri drōṇa su bīra upārō ।
āni sajīvana hātha diē taba,
laChimana kē tuma prāṇa ubārō । kō – 5
rāvaṇa judha ajāna kiyō taba,
nāga ki phāṃsa sabai sira ḍārō ।
śrīraghunātha samēta sabai dala,
mōha bhayō yaha saṅkaṭa bhārō ।
āni khagēsa tabai hanumāna ju,
bandhana kāṭi sutrāsa nivārō । kō – 6
bandhū samēta jabai ahirāvana,
lai raghunātha patāla sidhārō ।
dēbinhīṃ pūji bhali vidhi sōṃ bali ,
dēu sabai mili mantra vichārō ।
jāyē sahāē bhayō taba hī,
ahirāvana sainya samēta saṃhārō । kō – 7
kāja kiyē baḍavō dēvana kē tuma,
bīra mahāprabhu dēkhi bichārō ।
kauna sō saṅkaṭa mōra garība kō,
jō tumasē nahiṃ jāta hai ṭārō ।
bēgi harō hanumāna mahāprabhu,
jō kaChu saṅkaṭa hōē hamārō । kō – 8
dōhā
lāla dēha lālī lasē, aru dhari lāla laṅgūra ।
vajra dēha dānava dalana, jaya jaya jaya kapi sūra ॥