ōṃ hanumatē namaḥ ।
ōṃ śrīpradāya namaḥ ।
ōṃ vāyuputrāya namaḥ ।
ōṃ rudrāya namaḥ ।
ōṃ nayāya namaḥ ।
ōṃ ajarāya namaḥ ।
ōṃ amṛtyavē namaḥ ।
ōṃ vīravīrāya namaḥ ।
ōṃ grāmavāsāya namaḥ ।
ōṃ janāśrayāya namaḥ ।
ōṃ dhanadāya namaḥ ।
ōṃ nirguṇākārāya namaḥ ।
ōṃ vīrāya namaḥ ।
ōṃ nidhipatayē namaḥ ।
ōṃ munayē namaḥ ।
ōṃ piṅgākṣāya namaḥ ।
ōṃ varadāya namaḥ ।
ōṃ vāgminē namaḥ ।
ōṃ sītāśōkavināśanāya namaḥ ।
ōṃ śivāya namaḥ । 20
ōṃ śarvāya namaḥ ।
ōṃ parāya namaḥ ।
ōṃ avyaktāya namaḥ ।
ōṃ vyaktāvyaktāya namaḥ ।
ōṃ dharādharāya namaḥ ।
ōṃ piṅgakēśāya namaḥ ।
ōṃ piṅgarōmāya namaḥ ।
ōṃ śrutigamyāya namaḥ ।
ōṃ sanātanāya namaḥ ।
ōṃ anādayē namaḥ ।
ōṃ bhagavatē namaḥ ।
ōṃ divyāya namaḥ ।
ōṃ viśvahētavē namaḥ ।
ōṃ narāśrayāya namaḥ ।
ōṃ ārōgyakartrē namaḥ ।
ōṃ viśvēśāya namaḥ ।
ōṃ viśvanāthāya namaḥ ।
ōṃ harīśvarāya namaḥ ।
ōṃ bhargāya namaḥ ।
ōṃ rāmāya namaḥ । 40
ōṃ rāmabhaktāya namaḥ ।
ōṃ kalyāṇaprakṛtīśvarāya namaḥ ।
ōṃ viśvambharāya namaḥ ।
ōṃ viśvamūrtayē namaḥ ।
ōṃ viśvākārāya namaḥ ।
ōṃ viśvapāya namaḥ ।
ōṃ viśvātmanē namaḥ ।
ōṃ viśvasēvyāya namaḥ ।
ōṃ viśvāya namaḥ ।
ōṃ viśvadharāya namaḥ ।
ōṃ ravayē namaḥ ।
ōṃ viśvachēṣṭāya namaḥ ।
ōṃ viśvagamyāya namaḥ ।
ōṃ viśvadhyēyāya namaḥ ।
ōṃ kalādharāya namaḥ ।
ōṃ plavaṅgamāya namaḥ ।
ōṃ kapiśrēṣṭhāya namaḥ ।
ōṃ jyēṣṭhāya namaḥ ।
ōṃ vēdyāya namaḥ ।
ōṃ vanēcharāya namaḥ । 60
ōṃ bālāya namaḥ ।
ōṃ vṛddhāya namaḥ ।
ōṃ yūnē namaḥ ।
ōṃ tattvāya namaḥ ।
ōṃ tattvagamyāya namaḥ ।
ōṃ sakhinē namaḥ ।
ōṃ ajāya namaḥ ।
ōṃ añjanāsūnavē namaḥ ।
ōṃ avyagrāya namaḥ ।
ōṃ grāmasyāntāya namaḥ ।
ōṃ dharādharāya namaḥ ।
ōṃ bhūrlōkāya namaḥ ।
ōṃ bhuvarlōkāya namaḥ ।
ōṃ svarlōkāya namaḥ ।
ōṃ maharlōkāya namaḥ ।
ōṃ janōlōkāya namaḥ ।
ōṃ tapōlōkāya namaḥ ।
ōṃ avyayāya namaḥ ।
ōṃ satyāya namaḥ ।
ōṃ ōṅkāragamyāya namaḥ । 80
ōṃ praṇavāya namaḥ ।
ōṃ vyāpakāya namaḥ ।
ōṃ amalāya namaḥ ।
ōṃ śivadharmapratiṣṭhātrē namaḥ ।
ōṃ rāmēṣṭāya namaḥ ।
ōṃ phalgunapriyāya namaḥ ।
ōṃ gōṣpadīkṛtavārīśāya namaḥ ।
ōṃ pūrṇakāmāya namaḥ ।
ōṃ dharāpatayē namaḥ ।
ōṃ rakṣōghnāya namaḥ ।
ōṃ puṇḍarīkākṣāya namaḥ ।
ōṃ śaraṇāgatavatsalāya namaḥ ।
ōṃ jānakīprāṇadātrē namaḥ ।
ōṃ rakṣaḥprāṇāpahārakāya namaḥ ।
ōṃ pūrṇāya namaḥ ।
ōṃ satyāya namaḥ ।
ōṃ pītavāsasē namaḥ ।
ōṃ divākarasamaprabhāya namaḥ ।
ōṃ drōṇahartrē namaḥ ।
ōṃ śaktinētrē namaḥ । 100
ōṃ śaktirākṣasamārakāya namaḥ ।
ōṃ akṣaghnāya namaḥ ।
ōṃ rāmadūtāya namaḥ ।
ōṃ śākinījīvitāharāya namaḥ ।
ōṃ bubhūkārahatārātayē namaḥ ।
ōṃ garvaparvatamardanāya namaḥ ।
ōṃ hētavē namaḥ ।
ōṃ ahētavē namaḥ ।
ōṃ prāṃśavē namaḥ ।
ōṃ viśvakartrē namaḥ ।
ōṃ jagadguravē namaḥ ।
ōṃ jagannāthāya namaḥ ।
ōṃ jagannētrē namaḥ ।
ōṃ jagadīśāya namaḥ ।
ōṃ janēśvarāya namaḥ ।
ōṃ jagatśritāya namaḥ ।
ōṃ harayē namaḥ ।
ōṃ śrīśāya namaḥ ।
ōṃ garuḍasmayabhañjakāya namaḥ ।
ōṃ pārthadhvajāya namaḥ । 120
ōṃ vāyuputrāya namaḥ ।
ōṃ sitapuchChāya namaḥ ।
ōṃ amitaprabhāya namaḥ ।
ōṃ brahmapuchChāya namaḥ ।
ōṃ parabrahmapuchChāya namaḥ ।
ōṃ rāmēṣṭakārakāya namaḥ ।
ōṃ sugrīvādiyutāya namaḥ ।
ōṃ jñāninē namaḥ ।
ōṃ vānarāya namaḥ ।
ōṃ vānarēśvarāya namaḥ ।
ōṃ kalpasthāyinē namaḥ ।
ōṃ chirañjīvinē namaḥ ।
ōṃ prasannāya namaḥ ।
ōṃ sadāśivāya namaḥ ।
ōṃ sanmatayē namaḥ ।
ōṃ sadgatayē namaḥ ।
ōṃ bhuktimuktidāya namaḥ ।
ōṃ kīrtidāyakāya namaḥ ।
ōṃ kīrtayē namaḥ ।
ōṃ kīrtipradāya namaḥ । 140
ōṃ samudrāya namaḥ ।
ōṃ śrīpradāya namaḥ ।
ōṃ śivāya namaḥ ।
ōṃ udadhikramaṇāya namaḥ ।
ōṃ dēvāya namaḥ ।
ōṃ saṃsārabhayanāśanāya namaḥ ।
ōṃ vālibandhanakṛtē namaḥ ।
ōṃ viśvajētrē namaḥ ।
ōṃ viśvapratiṣṭhitāya namaḥ ।
ōṃ laṅkārayē namaḥ ।
ōṃ kālapuruṣāya namaḥ ।
ōṃ laṅkēśagṛhabhañjanāya namaḥ ।
ōṃ bhūtāvāsāya namaḥ ।
ōṃ vāsudēvāya namaḥ ।
ōṃ vasavē namaḥ ।
ōṃ tribhuvanēśvarāya namaḥ ।
ōṃ śrīrāmarūpāya namaḥ ।
ōṃ kṛṣṇarūpāya namaḥ ।
ōṃ laṅkāprāsādabhañjanāya namaḥ ।
ōṃ kṛṣṇāya namaḥ । 160
ōṃ kṛṣṇastutāya namaḥ ।
ōṃ śāntāya namaḥ ।
ōṃ śāntidāya namaḥ ।
ōṃ viśvabhāvanāya namaḥ ।
ōṃ viśvabhōktrē namaḥ ।
ōṃ māraghnāya namaḥ ।
ōṃ brahmachāriṇē namaḥ ।
ōṃ jitēndriyāya namaḥ ।
ōṃ ūrdhvagāya namaḥ ।
ōṃ lāṅgulinē namaḥ ।
ōṃ mālinē namaḥ ।
ōṃ lāṅgūlāhatarākṣasāya namaḥ ।
ōṃ samīratanujāya namaḥ ।
ōṃ vīrāya namaḥ ।
ōṃ vīramārāya namaḥ ।
ōṃ jayapradāya namaḥ ।
ōṃ jaganmaṅgaḻadāya namaḥ ।
ōṃ puṇyāya namaḥ ।
ōṃ puṇyaśravaṇakīrtanāya namaḥ ।
ōṃ puṇyakīrtayē namaḥ । 180
ōṃ puṇyagītayē namaḥ ।
ōṃ jagatpāvanapāvanāya namaḥ ।
ōṃ dēvēśāya namaḥ ।
ōṃ amitarōmṇē namaḥ ।
ōṃ rāmabhaktavidhāyakāya namaḥ ।
ōṃ dhyātrē namaḥ ।
ōṃ dhyēyāya namaḥ ।
ōṃ jagatsākṣiṇē namaḥ ।
ōṃ chētasē namaḥ ।
ōṃ chaitanyavigrahāya namaḥ ।
ōṃ jñānadāya namaḥ ।
ōṃ prāṇadāya namaḥ ।
ōṃ prāṇāya namaḥ ।
ōṃ jagatprāṇāya namaḥ ।
ōṃ samīraṇāya namaḥ ।
ōṃ vibhīṣaṇapriyāya namaḥ ।
ōṃ śūrāya namaḥ ।
ōṃ pippalāśrayasiddhidāya namaḥ ।
ōṃ siddhāya namaḥ ।
ōṃ siddhāśrayāya namaḥ । 200
ōṃ kālāya namaḥ ।
ōṃ kālabhakṣakapūjitāya namaḥ ।
ōṃ laṅkēśanidhanasthāyinē namaḥ ।
ōṃ laṅkādāhakāya namaḥ ।
ōṃ īśvarāya namaḥ ।
ōṃ chandrasūryāgninētrāya namaḥ ।
ōṃ kālāgnayē namaḥ ।
ōṃ pralayāntakāya namaḥ ।
ōṃ kapilāya namaḥ ।
ōṃ kapiśāya namaḥ ।
ōṃ puṇyarātayē namaḥ ।
ōṃ dvādaśarāśigāya namaḥ ।
ōṃ sarvāśrayāya namaḥ ।
ōṃ apramēyātmanē namaḥ ।
ōṃ rēvatyādinivārakāya namaḥ ।
ōṃ lakṣmaṇaprāṇadātrē namaḥ ।
ōṃ sītājīvanahētukāya namaḥ ।
ōṃ rāmadhyāyinē namaḥ ।
ōṃ hṛṣīkēśāya namaḥ ।
ōṃ viṣṇubhaktāya namaḥ । 220
ōṃ jaṭinē namaḥ ।
ōṃ balinē namaḥ ।
ōṃ dēvāridarpaghnē namaḥ ।
ōṃ hōtrē namaḥ ।
ōṃ dhātrē namaḥ ।
ōṃ kartrē namaḥ ।
ōṃ jagatprabhavē namaḥ ।
ōṃ nagaragrāmapālāya namaḥ ।
ōṃ śuddhāya namaḥ ।
ōṃ buddhāya namaḥ ।
ōṃ nirantarāya namaḥ ।
ōṃ nirañjanāya namaḥ ।
ōṃ nirvikalpāya namaḥ ।
ōṃ guṇātītāya namaḥ ।
ōṃ bhayaṅkarāya namaḥ ।
ōṃ hanumatē namaḥ ।
ōṃ durārādhyāya namaḥ ।
ōṃ tapaḥsādhyāya namaḥ ।
ōṃ mahēśvarāya namaḥ ।
ōṃ jānakīghanaśōkōtthatāpahartrē namaḥ । 240
ōṃ parāśarāya namaḥ ।
ōṃ vāṅmayāya namaḥ ।
ōṃ sadasadrūpāya namaḥ ।
ōṃ kāraṇāya namaḥ ।
ōṃ prakṛtēḥ parāya namaḥ ।
ōṃ bhāgyadāya namaḥ ।
ōṃ nirmalāya namaḥ ।
ōṃ nētrē namaḥ ।
ōṃ puchChalaṅkāvidāhakāya namaḥ ।
ōṃ puchChabaddhāya namaḥ ।
ōṃ yātudhānāya namaḥ ।
ōṃ yātudhānaripupriyāya namaḥ ।
ōṃ Chāyāpahāriṇē namaḥ ।
ōṃ bhūtēśāya namaḥ ।
ōṃ lōkēśāya namaḥ ।
ōṃ sadgatipradāya namaḥ ।
ōṃ plavaṅgamēśvarāya namaḥ ।
ōṃ krōdhāya namaḥ ।
ōṃ krōdhasaṃraktalōchanāya namaḥ ।
ōṃ krōdhahartrē namaḥ । 260
ōṃ tāpahartrē namaḥ ।
ōṃ bhaktābhayavarapradāya namaḥ ।
ōṃ bhaktānukampinē namaḥ ।
ōṃ viśvēśāya namaḥ ।
ōṃ puruhūtāya namaḥ ।
ōṃ purandarāya namaḥ ।
ōṃ agnayē namaḥ ।
ōṃ vibhāvasavē namaḥ ।
ōṃ bhāsvatē namaḥ ।
ōṃ yamāya namaḥ ।
ōṃ nirṛtayē namaḥ ।
ōṃ varuṇāya namaḥ ।
ōṃ vāyugatimatē namaḥ ।
ōṃ vāyavē namaḥ ।
ōṃ kubērāya namaḥ ।
ōṃ īśvarāya namaḥ ।
ōṃ ravayē namaḥ ।
ōṃ chandrāya namaḥ ।
ōṃ kujāya namaḥ ।
ōṃ saumyāya namaḥ । 280
ōṃ guravē namaḥ ।
ōṃ kāvyāya namaḥ ।
ōṃ śanaiścharāya namaḥ ।
ōṃ rāhavē namaḥ ।
ōṃ kētavē namaḥ ।
ōṃ marutē namaḥ ।
ōṃ dātrē namaḥ ।
ōṃ dhātrē namaḥ ।
ōṃ hartrē namaḥ ।
ōṃ samīrajāya namaḥ ।
ōṃ maśakīkṛtadēvārayē namaḥ ।
ōṃ daityārayē namaḥ ।
ōṃ madhusūdanāya namaḥ ।
ōṃ kāmāya namaḥ ।
ōṃ kapayē namaḥ ।
ōṃ kāmapālāya namaḥ ।
ōṃ kapilāya namaḥ ।
ōṃ viśvajīvanāya namaḥ ।
ōṃ bhāgīrathīpadāmbhōjāya namaḥ ।
ōṃ sētubandhaviśāradāya namaḥ । 300
ōṃ svāhāyai namaḥ ।
ōṃ svadhāyai namaḥ ।
ōṃ haviṣē namaḥ ।
ōṃ kavyāya namaḥ ।
ōṃ havyavāhāya namaḥ ।
ōṃ prakāśakāya namaḥ ।
ōṃ svaprakāśāya namaḥ ।
ōṃ mahāvīrāya namaḥ ।
ōṃ madhurāya namaḥ ।
ōṃ amitavikramāya namaḥ ।
ōṃ uḍḍīnōḍḍīnagatimatē namaḥ ।
ōṃ sadgatayē namaḥ ।
ōṃ puruṣōttamāya namaḥ ।
ōṃ jagadātmanē namaḥ ।
ōṃ jagadyōnayē namaḥ ।
ōṃ jagadantāya namaḥ ।
ōṃ anantarāya namaḥ ।
ōṃ vipāpmanē namaḥ ।
ōṃ niṣkalaṅkāya namaḥ ।
ōṃ mahatē namaḥ । 320
ōṃ mahadahaṅkṛtayē namaḥ ।
ōṃ khāya namaḥ ।
ōṃ vāyavē namaḥ ।
ōṃ pṛthivyai namaḥ ।
ōṃ adbhyaḥ namaḥ ।
ōṃ vahnayē namaḥ ।
ōṃ diśē namaḥ ।
ōṃ kālāya namaḥ ।
ōṃ ēkalāya namaḥ ।
ōṃ kṣētrajñāya namaḥ ।
ōṃ kṣētrapālāya namaḥ ।
ōṃ palvalīkṛtasāgarāya namaḥ ।
ōṃ hiraṇmayāya namaḥ ।
ōṃ purāṇāya namaḥ ।
ōṃ khēcharāya namaḥ ।
ōṃ bhūcharāya namaḥ ।
ōṃ manavē namaḥ ।
ōṃ hiraṇyagarbhāya namaḥ ।
ōṃ sūtrātmanē namaḥ ।
ōṃ rājarājāya namaḥ । 340
ōṃ viśāṃ patayē namaḥ ।
ōṃ vēdāntavēdyāya namaḥ ।
ōṃ udgīthāya namaḥ ।
ōṃ vēdāṅgāya namaḥ ।
ōṃ vēdapāragāya namaḥ ।
ōṃ pratigrāmasthitāya namaḥ ।
ōṃ sadyaḥ sphūrtidātrē namaḥ ।
ōṃ guṇākarāya namaḥ ।
ōṃ nakṣatramālinē namaḥ ।
ōṃ bhūtātmanē namaḥ ।
ōṃ surabhayē namaḥ ।
ōṃ kalpapādapāya namaḥ ।
ōṃ chintāmaṇayē namaḥ ।
ōṃ guṇanidhayē namaḥ ।
ōṃ prajādvārāya namaḥ ।
ōṃ anuttamāya namaḥ ।
ōṃ puṇyaślōkāya namaḥ ।
ōṃ purārātayē namaḥ ।
ōṃ matimatē namaḥ ।
ōṃ śarvarīpatayē namaḥ । 360
ōṃ kilkilārāvasantrastabhūtaprētapiśāchakāya namaḥ ।
ōṃ ṛṇatrayaharāya namaḥ ।
ōṃ sūkṣmāya namaḥ ।
ōṃ sthūlāya namaḥ ।
ōṃ sarvagatayē namaḥ ।
ōṃ puṃsē namaḥ ।
ōṃ apasmāraharāya namaḥ ।
ōṃ smartrē namaḥ ।
ōṃ śrutayē namaḥ ।
ōṃ gāthāya namaḥ ।
ōṃ smṛtayē namaḥ ।
ōṃ manavē namaḥ ।
ōṃ svargadvārāya namaḥ ।
ōṃ prajādvārāya namaḥ ।
ōṃ mōkṣadvārāya namaḥ ।
ōṃ yatīśvarāya namaḥ ।
ōṃ nādarūpāya namaḥ ।
ōṃ parasmai brahmaṇē namaḥ ।
ōṃ brahmaṇē namaḥ ।
ōṃ brahmapurātanāya namaḥ । 380
ōṃ ēkāya namaḥ ।
ōṃ anēkāya namaḥ ।
ōṃ janāya namaḥ ।
ōṃ śuklāya namaḥ ।
ōṃ svayañjyōtiṣē namaḥ ।
ōṃ anākulāya namaḥ ।
ōṃ jyōtirjyōtiṣē namaḥ ।
ōṃ anādayē namaḥ ।
ōṃ sāttvikāya namaḥ ।
ōṃ rājasāya namaḥ ।
ōṃ tamasē namaḥ ।
ōṃ tamōhartrē namaḥ ।
ōṃ nirālambāya namaḥ ।
ōṃ nirākārāya namaḥ ।
ōṃ guṇākarāya namaḥ ।
ōṃ guṇāśrayāya namaḥ ।
ōṃ guṇamayāya namaḥ ।
ōṃ bṛhatkāyāya namaḥ ।
ōṃ bṛhadyaśasē namaḥ ।
ōṃ bṛhaddhanuṣē namaḥ । 400
ōṃ bṛhatpādāya namaḥ ।
ōṃ bṛhanmūrdhnē namaḥ ।
ōṃ bṛhatsvanāya namaḥ ।
ōṃ bṛhatkarṇāya namaḥ ।
ōṃ bṛhannāsāya namaḥ ।
ōṃ bṛhadbāhavē namaḥ ।
ōṃ bṛhattanavē namaḥ ।
ōṃ bṛhadgalāya namaḥ ।
ōṃ bṛhatkāyāya namaḥ ।
ōṃ bṛhatpuchChāya namaḥ ।
ōṃ bṛhatkarāya namaḥ ।
ōṃ bṛhadgatayē namaḥ ।
ōṃ bṛhatsēvāya namaḥ ।
ōṃ bṛhallōkaphalapradāya namaḥ ।
ōṃ bṛhadbhaktayē namaḥ ।
ōṃ bṛhadvāñChāphaladāya namaḥ ।
ōṃ bṛhadīśvarāya namaḥ ।
ōṃ bṛhallōkanutāya namaḥ ।
ōṃ draṣṭrē namaḥ ।
ōṃ vidyādātrē namaḥ । 420
ōṃ jagadguravē namaḥ ।
ōṃ dēvāchāryāya namaḥ ।
ōṃ satyavādinē namaḥ ।
ōṃ brahmavādinē namaḥ ।
ōṃ kalādharāya namaḥ ।
ōṃ saptapātālagāminē namaḥ ।
ōṃ malayāchalasaṃśrayāya namaḥ ।
ōṃ uttarāśāsthitāya namaḥ ।
ōṃ śrīśāya namaḥ ।
ōṃ divyauṣadhivaśāya namaḥ ।
ōṃ khagāya namaḥ ।
ōṃ śākhāmṛgāya namaḥ ।
ōṃ kapīndrāya namaḥ ।
ōṃ purāṇāya namaḥ ।
ōṃ prāṇachañchurāya namaḥ ।
ōṃ chaturāya namaḥ ।
ōṃ brāhmaṇāya namaḥ ।
ōṃ yōginē namaḥ ।
ōṃ yōgigamyāya namaḥ ।
ōṃ parāya namaḥ । 440
ōṃ avarāya namaḥ ।
ōṃ anādinidhanāya namaḥ ।
ōṃ vyāsāya namaḥ ।
ōṃ vaikuṇṭhāya namaḥ ।
ōṃ pṛthivīpatayē namaḥ ।
ōṃ aparājitāya namaḥ ।
ōṃ jitārātayē namaḥ ।
ōṃ sadānandadāya namaḥ ।
ōṃ īśitrē namaḥ ।
ōṃ gōpālāya namaḥ ।
ōṃ gōpatayē namaḥ ।
ōṃ yōddhāya namaḥ ।
ōṃ kalayē namaḥ ।
ōṃ sphālāya namaḥ ।
ōṃ parātparāya namaḥ ।
ōṃ manōvēginē namaḥ ।
ōṃ sadāyōginē namaḥ ।
ōṃ saṃsārabhayanāśanāya namaḥ ।
ōṃ tattvadātrē namaḥ ।
ōṃ tattvajñāya namaḥ । 460
ōṃ tattvāya namaḥ ।
ōṃ tattvaprakāśakāya namaḥ ।
ōṃ śuddhāya namaḥ ।
ōṃ buddhāya namaḥ ।
ōṃ nityayuktāya namaḥ ।
ōṃ bhaktākārāya namaḥ ।
ōṃ jagadrathāya namaḥ ।
ōṃ pralayāya namaḥ ।
ōṃ amitamāyāya namaḥ ।
ōṃ māyātītāya namaḥ ।
ōṃ vimatsarāya namaḥ ।
ōṃ māyānirjitarakṣasē namaḥ ।
ōṃ māyānirmitaviṣṭapāya namaḥ ।
ōṃ māyāśrayāya namaḥ ।
ōṃ nirlēpāya namaḥ ।
ōṃ māyānirvartakāya namaḥ ।
ōṃ sukhinē namaḥ ।
ōṃ sukhāya namaḥ ।
ōṃ sukhapradāya namaḥ ।
ōṃ nāgāya namaḥ । 480
ōṃ mahēśakṛtasaṃstavāya namaḥ ।
ōṃ mahēśvarāya namaḥ ।
ōṃ satyasandhāya namaḥ ।
ōṃ śarabhāya namaḥ ।
ōṃ kalipāvanāya namaḥ ।
ōṃ rasāya namaḥ ।
ōṃ rasajñāya namaḥ ।
ōṃ satē namaḥ ।
ōṃ mānāya namaḥ ।
ōṃ rūpāya namaḥ ।
ōṃ chakṣuṣē namaḥ ।
ōṃ śrutayē namaḥ ।
ōṃ ravāya namaḥ ।
ōṃ ghrāṇāya namaḥ ।
ōṃ gandhāya namaḥ ।
ōṃ sparśanāya namaḥ ।
ōṃ sparśāya namaḥ ।
ōṃ hiṅkāramānagāya namaḥ ।
ōṃ nētinētītigamyāya namaḥ ।
ōṃ vaikuṇṭhabhajanapriyāya namaḥ । 500
ōṃ giriśāya namaḥ ।
ōṃ girijākāntāya namaḥ ।
ōṃ durvāsasē namaḥ ।
ōṃ kavayē namaḥ ।
ōṃ aṅgirasē namaḥ ।
ōṃ bhṛgavē namaḥ ।
ōṃ vasiṣṭhāya namaḥ ।
ōṃ chyavanāya namaḥ ।
ōṃ nāradāya namaḥ ।
ōṃ tumburavē namaḥ ।
ōṃ harāya namaḥ ।
ōṃ viśvakṣētrāya namaḥ ।
ōṃ viśvabījāya namaḥ ।
ōṃ viśvanētrāya namaḥ ।
ōṃ viśvapāya namaḥ ।
ōṃ yājakāya namaḥ ।
ōṃ yajamānāya namaḥ ।
ōṃ pāvakāya namaḥ ।
ōṃ pitṛbhyaḥ namaḥ ।
ōṃ śraddhayē namaḥ । 520
ōṃ buddhayē namaḥ ।
ōṃ kṣamāya namaḥ ।
ōṃ tandrāya namaḥ ।
ōṃ mantrāya namaḥ ।
ōṃ mantrayitrē namaḥ ।
ōṃ surāya namaḥ ।
ōṃ rājēndrāya namaḥ ।
ōṃ bhūpatayē namaḥ ।
ōṃ rūḍhāya namaḥ ।
ōṃ mālinē namaḥ ।
ōṃ saṃsārasārathayē namaḥ ।
ōṃ nityāya namaḥ ।
ōṃ sampūrṇakāmāya namaḥ ।
ōṃ bhaktakāmaduhē namaḥ ।
ōṃ uttamāya namaḥ ।
ōṃ gaṇapāya namaḥ ।
ōṃ kēśavāya namaḥ ।
ōṃ bhrātrē namaḥ ।
ōṃ pitrē namaḥ ।
ōṃ mātrē namaḥ । 540
ōṃ mārutayē namaḥ ।
ōṃ sahasramūrdhnē namaḥ ।
ōṃ sahasrāsyāya namaḥ ।
ōṃ sahasrākṣāya namaḥ ।
ōṃ sahasrapadē namaḥ ।
ōṃ kāmajitē namaḥ ।
ōṃ kāmadahanāya namaḥ ।
ōṃ kāmāya namaḥ ।
ōṃ kāmyaphalapradāya namaḥ ।
ōṃ mudrōpahāriṇē namaḥ ।
ōṃ rakṣōghnāya namaḥ ।
ōṃ kṣitibhāraharāya namaḥ ।
ōṃ balāya namaḥ ।
ōṃ nakhadaṃṣṭrāyudhāya namaḥ ।
ōṃ viṣṇubhaktāya namaḥ ।
ōṃ bhaktābhayapradāya namaḥ ।
ōṃ darpaghnē namaḥ ।
ōṃ darpadāya namaḥ ।
ōṃ daṃṣṭrāśatamūrtayē namaḥ ।
ōṃ amūrtimatē namaḥ । 560
ōṃ mahānidhayē namaḥ ।
ōṃ mahābhāgāya namaḥ ।
ōṃ mahābhargāya namaḥ ।
ōṃ mahardhidāya namaḥ ।
ōṃ mahākārāya namaḥ ।
ōṃ mahāyōginē namaḥ ।
ōṃ mahātējāya namaḥ ।
ōṃ mahādyutayē namaḥ ।
ōṃ mahākarmaṇē namaḥ ।
ōṃ mahānādāya namaḥ ।
ōṃ mahāmantrāya namaḥ ।
ōṃ mahāmatayē namaḥ ।
ōṃ mahāśamāya namaḥ ।
ōṃ mahōdārāya namaḥ ।
ōṃ mahādēvātmakāya namaḥ ।
ōṃ vibhavē namaḥ ।
ōṃ rudrakarmaṇē namaḥ ।
ōṃ krūrakarmaṇē namaḥ ।
ōṃ ratnanābhāya namaḥ ।
ōṃ kṛtāgamāya namaḥ । 580
ōṃ ambhōdhilaṅghanāya namaḥ ।
ōṃ siddhāya namaḥ ।
ōṃ satyadharmaṇē namaḥ ।
ōṃ pramōdanāya namaḥ ।
ōṃ jitāmitrāya namaḥ ।
ōṃ jayāya namaḥ ।
ōṃ sōmāya namaḥ ।
ōṃ vijayāya namaḥ ।
ōṃ vāyuvāhanāya namaḥ ।
ōṃ jīvāya namaḥ ।
ōṃ dhātrē namaḥ ।
ōṃ sahasrāṃśavē namaḥ ।
ōṃ mukundāya namaḥ ।
ōṃ bhūridakṣiṇāya namaḥ ।
ōṃ siddhārthāya namaḥ ।
ōṃ siddhidāya namaḥ ।
ōṃ siddhāya namaḥ ।
ōṃ saṅkalpāya namaḥ ।
ōṃ siddhihētukāya namaḥ ।
ōṃ saptapātālacharaṇāya namaḥ । 600
ōṃ saptarṣigaṇavanditāya namaḥ ।
ōṃ saptābdhilaṅghanāya namaḥ ।
ōṃ vīrāya namaḥ ।
ōṃ saptadvīpōrumaṇḍalāya namaḥ ।
ōṃ saptāṅgarājyasukhadāya namaḥ ।
ōṃ saptamātṛniṣēvitāya namaḥ ।
ōṃ saptalōkaikamakuṭāya namaḥ ।
ōṃ saptahōtrāya namaḥ ।
ōṃ svarāśrayāya namaḥ ।
ōṃ saptasāmōpagītāya namaḥ ।
ōṃ saptapātālasaṃśrayāya namaḥ ।
ōṃ saptachChandōnidhayē namaḥ ।
ōṃ saptachChandāya namaḥ ।
ōṃ saptajanāśrayāya namaḥ ।
ōṃ mēdhādāya namaḥ ।
ōṃ kīrtidāya namaḥ ।
ōṃ śōkahāriṇē namaḥ ।
ōṃ daurbhāgyanāśanāya namaḥ ।
ōṃ sarvavaśyakarāya namaḥ ।
ōṃ garbhadōṣaghnē namaḥ । 620
ōṃ putrapautradāya namaḥ ।
ōṃ prativādimukhastambhāya namaḥ ।
ōṃ ruṣṭachittaprasādanāya namaḥ ।
ōṃ parābhichāraśamanāya namaḥ ।
ōṃ duḥkhaghnē namaḥ ।
ōṃ bandhamōkṣadāya namaḥ ।
ōṃ navadvārapurādhārāya namaḥ ।
ōṃ navadvāranikētanāya namaḥ ।
ōṃ naranārāyaṇastutyāya namaḥ ।
ōṃ navanāthamahēśvarāya namaḥ ।
ōṃ mēkhalinē namaḥ ।
ōṃ kavachinē namaḥ ।
ōṃ khaḍginē namaḥ ।
ōṃ bhrājiṣṇavē namaḥ ।
ōṃ jiṣṇusārathayē namaḥ ।
ōṃ bahuyōjanavistīrṇapuchChāya namaḥ ।
ōṃ puchChahatāsurāya namaḥ ।
ōṃ duṣṭahantrē namaḥ ।
ōṃ niyamitrē namaḥ ।
ōṃ piśāchagrahaśātanāya namaḥ । 640
ōṃ bālagrahavināśinē namaḥ ।
ōṃ dharmanētrē namaḥ ।
ōṃ kṛpākarāya namaḥ ।
ōṃ ugrakṛtyāya namaḥ ।
ōṃ ugravēgāya namaḥ ।
ōṃ ugranētrāya namaḥ ।
ōṃ śatakratavē namaḥ ।
ōṃ śatamanyustutāya namaḥ ।
ōṃ stutyāya namaḥ ।
ōṃ stutayē namaḥ ।
ōṃ stōtrē namaḥ ।
ōṃ mahābalāya namaḥ ।
ōṃ samagraguṇaśālinē namaḥ ।
ōṃ vyagrāya namaḥ ।
ōṃ rakṣōvināśanāya namaḥ ।
ōṃ rakṣōgnidāvāya namaḥ ।
ōṃ brahmēśāya namaḥ ।
ōṃ śrīdharāya namaḥ ।
ōṃ bhaktavatsalāya namaḥ ।
ōṃ mēghanādāya namaḥ । 660
ōṃ mēgharūpāya namaḥ ।
ōṃ mēghavṛṣṭinivāraṇāya namaḥ ।
ōṃ mēghajīvanahētavē namaḥ ।
ōṃ mēghaśyāmāya namaḥ ।
ōṃ parātmakāya namaḥ ।
ōṃ samīratanayāya namaḥ ।
ōṃ dhātrē namaḥ ।
ōṃ tattvavidyāviśāradāya namaḥ ।
ōṃ amōghāya namaḥ ।
ōṃ amōghavṛṣṭayē namaḥ ।
ōṃ abhīṣṭadāya namaḥ ।
ōṃ aniṣṭanāśanāya namaḥ ।
ōṃ arthāya namaḥ ।
ōṃ anarthāpahāriṇē namaḥ ।
ōṃ samarthāya namaḥ ।
ōṃ rāmasēvakāya namaḥ ।
ōṃ arthinē namaḥ ।
ōṃ dhanyāya namaḥ ।
ōṃ asurārātayē namaḥ ।
ōṃ puṇḍarīkākṣāya namaḥ । 680
ōṃ ātmabhuvē namaḥ ।
ōṃ saṅkarṣaṇāya namaḥ ।
ōṃ viśuddhātmanē namaḥ ।
ōṃ vidyārāśayē namaḥ ।
ōṃ surēśvarāya namaḥ ।
ōṃ achalōddhārakāya namaḥ ।
ōṃ nityāya namaḥ ।
ōṃ sētukṛtē namaḥ ।
ōṃ rāmasārathayē namaḥ ।
ōṃ ānandāya namaḥ ।
ōṃ paramānandāya namaḥ ।
ōṃ matsyāya namaḥ ।
ōṃ kūrmāya namaḥ ।
ōṃ nidhayē namaḥ ।
ōṃ śayāya namaḥ ।
ōṃ varāhāya namaḥ ।
ōṃ nārasiṃhāya namaḥ ।
ōṃ vāmanāya namaḥ ।
ōṃ jamadagnijāya namaḥ ।
ōṃ rāmāya namaḥ । 700
ōṃ kṛṣṇāya namaḥ ।
ōṃ śivāya namaḥ ।
ōṃ buddhāya namaḥ ।
ōṃ kalkinē namaḥ ।
ōṃ rāmāśrayāya namaḥ ।
ōṃ harayē namaḥ ।
ōṃ nandinē namaḥ ।
ōṃ bhṛṅgiṇē namaḥ ।
ōṃ chaṇḍinē namaḥ ।
ōṃ gaṇēśāya namaḥ ।
ōṃ gaṇasēvitāya namaḥ ।
ōṃ karmādhyakṣāya namaḥ ।
ōṃ surārāmāya namaḥ ।
ōṃ viśrāmāya namaḥ ।
ōṃ jagatīpatayē namaḥ ।
ōṃ jagannāthāya namaḥ ।
ōṃ kapīśāya namaḥ ।
ōṃ sarvāvāsāya namaḥ ।
ōṃ sadāśrayāya namaḥ ।
ōṃ sugrīvādistutāya namaḥ । 720
ōṃ dāntāya namaḥ ।
ōṃ sarvakarmaṇē namaḥ ।
ōṃ plavaṅgamāya namaḥ ।
ōṃ nakhadāritarakṣasē namaḥ ।
ōṃ nakhayuddhaviśāradāya namaḥ ।
ōṃ kuśalāya namaḥ ।
ōṃ sudhanāya namaḥ ।
ōṃ śēṣāya namaḥ ।
ōṃ vāsukayē namaḥ ।
ōṃ takṣakāya namaḥ ।
ōṃ svarṇavarṇāya namaḥ ।
ōṃ balāḍhyāya namaḥ ।
ōṃ purujētrē namaḥ ।
ōṃ aghanāśanāya namaḥ ।
ōṃ kaivalyadīpāya namaḥ ।
ōṃ kaivalyāya namaḥ ।
ōṃ garuḍāya namaḥ ।
ōṃ pannagāya namaḥ ।
ōṃ guravē namaḥ ।
ōṃ klīklīrāvahatārātigarvāya namaḥ । 740
ōṃ parvatabhēdanāya namaḥ ।
ōṃ vajrāṅgāya namaḥ ।
ōṃ vajravaktrāya namaḥ ।
ōṃ bhaktavajranivārakāya namaḥ ।
ōṃ nakhāyudhāya namaḥ ।
ōṃ maṇigrīvāya namaḥ ।
ōṃ jvālāmālinē namaḥ ।
ōṃ bhāskarāya namaḥ ।
ōṃ prauḍhapratāpāya namaḥ ।
ōṃ tapanāya namaḥ ।
ōṃ bhaktatāpanivārakāya namaḥ ।
ōṃ śaraṇāya namaḥ ।
ōṃ jīvanāya namaḥ ।
ōṃ bhōktrē namaḥ ।
ōṃ nānāchēṣṭāya namaḥ ।
ōṃ chañchalāya namaḥ ।
ōṃ svasthāya namaḥ ।
ōṃ asvāsthyaghnē namaḥ ।
ōṃ duḥkhaśātanāya namaḥ ।
ōṃ pavanātmajāya namaḥ । 760
ōṃ pavanāya namaḥ ।
ōṃ pāvanāya namaḥ ।
ōṃ kāntāya namaḥ ।
ōṃ bhaktāṅgāya namaḥ ।
ōṃ sahanāya namaḥ ।
ōṃ balāya namaḥ ।
ōṃ mēghanādaripavē namaḥ ।
ōṃ mēghanādasaṃhṛtarākṣasāya namaḥ ।
ōṃ kṣarāya namaḥ ।
ōṃ akṣarāya namaḥ ।
ōṃ vinītātmanē namaḥ ।
ōṃ vānarēśāya namaḥ ।
ōṃ satāṅgatayē namaḥ ।
ōṃ śrīkaṇṭhāya namaḥ ।
ōṃ śitikaṇṭhāya namaḥ ।
ōṃ sahāyāya namaḥ ।
ōṃ sahanāyakāya namaḥ ।
ōṃ asthūlāya namaḥ ।
ōṃ anaṇavē namaḥ ।
ōṃ bhargāya namaḥ । 780
ōṃ dēvasaṃsṛtināśanāya namaḥ ।
ōṃ adhyātmavidyāsārāya namaḥ ।
ōṃ adhyātmakuśalāya namaḥ ।
ōṃ sudhiyē namaḥ ।
ōṃ akalmaṣāya namaḥ ।
ōṃ satyahētavē namaḥ ।
ōṃ satyadāya namaḥ ।
ōṃ satyagōcharāya namaḥ ।
ōṃ satyagarbhāya namaḥ ।
ōṃ satyarūpāya namaḥ ।
ōṃ satyāya namaḥ ।
ōṃ satyaparākramāya namaḥ ।
ōṃ añjanāprāṇaliṅgāya namaḥ ।
ōṃ vāyuvaṃśōdbhavāya namaḥ ।
ōṃ śrutayē namaḥ ।
ōṃ bhadrarūpāya namaḥ ।
ōṃ rudrarūpāya namaḥ ।
ōṃ surūpāya namaḥ ।
ōṃ chitrarūpadhṛśē namaḥ ।
ōṃ mainākavanditāya namaḥ । 800
ōṃ sūkṣmadarśanāya namaḥ ।
ōṃ vijayāya namaḥ ।
ōṃ jayāya namaḥ ।
ōṃ krāntadiṅmaṇḍalāya namaḥ ।
ōṃ rudrāya namaḥ ।
ōṃ prakaṭīkṛtavikramāya namaḥ ।
ōṃ kambukaṇṭhāya namaḥ ।
ōṃ prasannātmanē namaḥ ।
ōṃ hrasvanāsāya namaḥ ।
ōṃ vṛkōdarāya namaḥ ।
ōṃ lambōṣṭhāya namaḥ ।
ōṃ kuṇḍalinē namaḥ ।
ōṃ chitramālinē namaḥ ।
ōṃ yōgavidāṃ varāya namaḥ ।
ōṃ vipaśchitē namaḥ ।
ōṃ kavayē namaḥ ।
ōṃ ānandavigrahāya namaḥ ।
ōṃ analpanāśanāya namaḥ ।
ōṃ phālgunīsūnavē namaḥ ।
ōṃ avyagrāya namaḥ । 820
ōṃ yōgātmanē namaḥ ।
ōṃ yōgatatparāya namaḥ ।
ōṃ yōgavidē namaḥ ।
ōṃ yōgakartrē namaḥ ।
ōṃ yōgayōnayē namaḥ ।
ōṃ digambarāya namaḥ ।
ōṃ akārādikṣakārāntavarṇanirmitavigrahāya namaḥ ।
ōṃ ulūkhalamukhāya namaḥ ।
ōṃ siddhasaṃstutāya namaḥ ।
ōṃ paramēśvarāya namaḥ ।
ōṃ śliṣṭajaṅghāya namaḥ ।
ōṃ śliṣṭajānavē namaḥ ।
ōṃ śliṣṭapāṇayē namaḥ ।
ōṃ śikhādharāya namaḥ ।
ōṃ suśarmaṇē namaḥ ।
ōṃ amitadharmaṇē namaḥ ।
ōṃ nārāyaṇaparāyaṇāya namaḥ ।
ōṃ jiṣṇavē namaḥ ।
ōṃ bhaviṣṇavē namaḥ ।
ōṃ rōchiṣṇavē namaḥ । 840
ōṃ grasiṣṇavē namaḥ ।
ōṃ sthāṇavē namaḥ ।
ōṃ harayē namaḥ ।
ōṃ rudrānukṛtē namaḥ ।
ōṃ vṛkṣakampanāya namaḥ ।
ōṃ bhūmikampanāya namaḥ ।
ōṃ guṇapravāhāya namaḥ ।
ōṃ sūtrātmanē namaḥ ।
ōṃ vītarāgāya namaḥ ।
ōṃ stutipriyāya namaḥ ।
ōṃ nāgakanyābhayadhvaṃsinē namaḥ ।
ōṃ kṛtapūrṇāya namaḥ ।
ōṃ kapālabhṛtē namaḥ ।
ōṃ anukūlāya namaḥ ।
ōṃ akṣayāya namaḥ ।
ōṃ apāyāya namaḥ ।
ōṃ anapāyāya namaḥ ।
ōṃ vēdapāragāya namaḥ ।
ōṃ akṣarāya namaḥ ।
ōṃ puruṣāya namaḥ । 860
ōṃ lōkanāthāya namaḥ ।
ōṃ tryakṣāya namaḥ ।
ōṃ prabhavē namaḥ ।
ōṃ dṛḍhāya namaḥ ।
ōṃ aṣṭāṅgayōgaphalabhuvē namaḥ ।
ōṃ satyasandhāya namaḥ ।
ōṃ puruṣṭutāya namaḥ ।
ōṃ śmaśānasthānanilayāya namaḥ ।
ōṃ prētavidrāvaṇakṣamāya namaḥ ।
ōṃ pañchākṣaraparāya namaḥ ।
ōṃ pañchamātṛkāya namaḥ ।
ōṃ rañjanāya namaḥ ।
ōṃ dhvajāya namaḥ ।
ōṃ yōginīvṛndavandyaśriyē namaḥ ।
ōṃ śatrughnāya namaḥ ।
ōṃ anantavikramāya namaḥ ।
ōṃ brahmachāriṇē namaḥ ।
ōṃ indriyavapuṣē namaḥ ।
ōṃ dhṛtadaṇḍāya namaḥ ।
ōṃ daśātmakāya namaḥ । 880
ōṃ aprapañchāya namaḥ ।
ōṃ sadāchārāya namaḥ ।
ōṃ śūrasēnāya namaḥ ।
ōṃ vidārakāya namaḥ ।
ōṃ buddhāya namaḥ ।
ōṃ pramōdāya namaḥ ।
ōṃ ānandāya namaḥ ।
ōṃ saptajihvapatayē namaḥ ।
ōṃ dharāya namaḥ ।
ōṃ navadvārapurādhārāya namaḥ ।
ōṃ pratyagrāya namaḥ ।
ōṃ sāmagāyanāya namaḥ ।
ōṃ ṣaṭchakradhāmnē namaḥ ।
ōṃ svarlōkabhayahṛtē namaḥ ।
ōṃ mānadāya namaḥ ।
ōṃ madāya namaḥ ।
ōṃ sarvavaśyakarāya namaḥ ।
ōṃ śaktayē namaḥ ।
ōṃ anantāya namaḥ ।
ōṃ anantamaṅgaḻāya namaḥ । 900
ōṃ aṣṭamūrtidharāya namaḥ ।
ōṃ nētrē namaḥ ।
ōṃ virūpāya namaḥ ।
ōṃ svarasundarāya namaḥ ।
ōṃ dhūmakētavē namaḥ ।
ōṃ mahākētavē namaḥ ।
ōṃ satyakētavē namaḥ ।
ōṃ mahārathāya namaḥ ।
ōṃ nandinē namaḥ ।
ōṃ priyāya namaḥ ।
ōṃ svatantrāya namaḥ ।
ōṃ mēkhalinē namaḥ ।
ōṃ ḍamarupriyāya namaḥ ।
ōṃ lōhitāṅgāya namaḥ ।
ōṃ samidhē namaḥ ।
ōṃ vahnayē namaḥ ।
ōṃ ṣaḍṛtavē namaḥ ।
ōṃ śarvāya namaḥ ।
ōṃ īśvarāya namaḥ ।
ōṃ phalabhujē namaḥ । 920
ōṃ phalahastāya namaḥ ।
ōṃ sarvakarmaphalapradāya namaḥ ।
ōṃ dharmādhyakṣāya namaḥ ।
ōṃ dharmaphalāya namaḥ ।
ōṃ dharmāya namaḥ ।
ōṃ dharmapradāya namaḥ ।
ōṃ arthadāya namaḥ ।
ōṃ pañchaviṃśatitattvajñāya namaḥ ।
ōṃ tārakāya namaḥ ।
ōṃ brahmatatparāya namaḥ ।
ōṃ trimārgavasatayē namaḥ ।
ōṃ bhīmāya namaḥ ।
ōṃ sarvaduṣṭanibarhaṇāya namaḥ ।
ōṃ ūrjaḥsvāminē namaḥ ।
ōṃ jalasvāminē namaḥ ।
ōṃ śūlinē namaḥ ।
ōṃ mālinē namaḥ ।
ōṃ niśākarāya namaḥ ।
ōṃ raktāmbaradharāya namaḥ ।
ōṃ raktāya namaḥ । 940
ōṃ raktamālyavibhūṣaṇāya namaḥ ।
ōṃ vanamālinē namaḥ ।
ōṃ śubhāṅgāya namaḥ ।
ōṃ śvētāya namaḥ ।
ōṃ śvētāmbarāya namaḥ ।
ōṃ yuvāya namaḥ ।
ōṃ jayāya namaḥ ।
ōṃ ajēyaparīvārāya namaḥ ।
ōṃ sahasravadanāya namaḥ ।
ōṃ kavayē namaḥ ।
ōṃ śākinīḍākinīyakṣarakṣōbhūtaprabhañjanāya namaḥ ।
ōṃ sadyōjātāya namaḥ ।
ōṃ kāmagatayē namaḥ ।
ōṃ jñānamūrtayē namaḥ ।
ōṃ yaśaskarāya namaḥ ।
ōṃ śambhutējasē namaḥ ।
ōṃ sārvabhaumāya namaḥ ।
ōṃ viṣṇubhaktāya namaḥ ।
ōṃ plavaṅgamāya namaḥ ।
ōṃ chaturṇavatimantrajñāya namaḥ । 960
ōṃ paulastyabaladarpaghnē namaḥ ।
ōṃ sarvalakṣmīpradāya namaḥ ।
ōṃ śrīmatē namaḥ ।
ōṃ aṅgadapriyavardhanāya namaḥ ।
ōṃ smṛtibījāya namaḥ ।
ōṃ surēśānāya namaḥ ।
ōṃ saṃsārabhayanāśanāya namaḥ ।
ōṃ uttamāya namaḥ ।
ōṃ śrīparīvārāya namaḥ ।
ōṃ śrībhuvē namaḥ ।
ōṃ ugrāya namaḥ ।
ōṃ kāmaduhē namaḥ ।
ōṃ sadāgatayē namaḥ ।
ōṃ mātariśvanē namaḥ ।
ōṃ rāmapādābjaṣaṭpadāya namaḥ ।
ōṃ nīlapriyāya namaḥ ।
ōṃ nīlavarṇāya namaḥ ।
ōṃ nīlavarṇapriyāya namaḥ ।
ōṃ suhṛdē namaḥ ।
ōṃ rāmadūtāya namaḥ । 980
ōṃ lōkabandhavē namaḥ ।
ōṃ antarātmanē namaḥ ।
ōṃ manōramāya namaḥ ।
ōṃ śrīrāmadhyānakṛtē namaḥ ।
ōṃ vīrāya namaḥ ।
ōṃ sadā kimpuruṣastutāya namaḥ ।
ōṃ rāmakāryāntaraṅgāya namaḥ ।
ōṃ śuddhayē namaḥ ।
ōṃ gatyai namaḥ ।
ōṃ anāmayāya namaḥ ।
ōṃ puṇyaślōkāya namaḥ ।
ōṃ parānandāya namaḥ ।
ōṃ parēśapriyasārathayē namaḥ ।
ōṃ lōkasvāminē namaḥ ।
ōṃ muktidātrē namaḥ ।
ōṃ sarvakāraṇakāraṇāya namaḥ ।
ōṃ mahābalāya namaḥ ।
ōṃ mahāvīrāya namaḥ ।
ōṃ pārāvāragatayē namaḥ ।
ōṃ guravē namaḥ । 1000
ōṃ tārakāya namaḥ ।
ōṃ bhagavatē namaḥ ।
ōṃ trātrē namaḥ ।
ōṃ svastidātrē namaḥ ।
ōṃ sumaṅgaḻāya namaḥ ।
ōṃ samastalōkasākṣiṇē namaḥ ।
ōṃ samastasuravanditāya namaḥ ।
ōṃ sītāsamēta śrīrāmapādasēvā dhurandharāya namaḥ । 1008
iti śrī hanumatsahasranāmāvaḻiḥ ।