View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Devavanim Vedavanim Mataram Vandamahe

dēvavāṇīṃ vēdavāṇīṃ mātaraṃ vandāmahē ।
chiranavīnā chirapurāṇīṃ sādaraṃ vandāmahē ॥ dhru॥

divyasaṃskṛtirakṣaṇāya tatparā bhuvanē bhramantaḥ ।
lōkajāgaraṇāya siddhāḥ saṅghaṭanamantraṃ japantaḥ ।
kṛtiparā lakṣyaikaniṣṭhā bhārataṃ sēvāmahē ॥ 1॥

bhēdabhāvanivāraṇāya bandhutāmanubhāvayēma ।
karmaṇā manasā cha vachasā mātṛvandanamācharēma ।
kīrtidhanapadakāmanābhirvirahitā mōdāmahē ॥ 2॥

saṃskṛtērvimukhaṃ samājaṃ jīvanēna śikṣayēma ।
mānukūlādarśaṃ vayaṃ vai pālayitvā darśayēma ।
jīvanaṃ saṃskṛta hitārthaṃ hyarpitaṃ manyāmahē ॥ 3॥

vayamasādhyaṃ lakṣyamētat saṃskṛtēna sādhayantaḥ ।
tyāgadhairyasamarpaṇēna navalamitihāsaṃ likhantaḥ ।
janmabhūmisamarchanēna sarvataḥ spandāmahē ॥ 4॥

bhāratāḥ sōdarāḥ smō bhāvanēyaṃ hṛdi nidhāya ।
vayaṃ saṃskṛtasainikāḥ sajjītā naijaṃ vihāya ।
paramavaibhavasādhanāyā varamahō yāchāmahē ॥ 5॥

dēvavāṇīṃ vēdavāṇīṃ mātaraṃ vandāmahē
chiranavīnāṃ chirapurāṇīṃ sādaraṃ vandāmahē ॥




Browse Related Categories: