View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

अय्यप्प स्तोत्रम्

अरुणोदयसंकाशं नीलकुंडलधारणम् ।
नीलांबरधरं देवं वंदेऽहं ब्रह्मनंदनम् ॥ 1 ॥

चापबाणं वामहस्ते रौप्यवीत्रं च दक्षिणे । [चिन्मुद्रां दक्षिणकरे]
विलसत्कुंडलधरं वंदेऽहं विष्णुनंदनम् ॥ 2 ॥

व्याघ्रारूढं रक्तनेत्रं स्वर्णमालाविभूषणम् ।
वीरापट्टधरं देवं वंदेऽहं शंभुनंदनम् ॥ 3 ॥

किंकिण्योड्यान भूतेशं पूर्णचंद्रनिभाननम् ।
किरातरूप शास्तारं वंदेऽहं पांड्यनंदनम् ॥ 4 ॥

भूतभेतालसंसेव्यं कांचनाद्रिनिवासितम् ।
मणिकंठमिति ख्यातं वंदेऽहं शक्तिनंदनम् ॥ 5 ॥

इति श्री अय्यप्प स्तोत्रम् ।




Browse Related Categories: