View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

अय्यप्प अष्टोत्तर शत नाम स्तोत्रम्

महाशास्ता महादेवो महादेवसुतोऽव्ययः ।
लोककर्ता लोकभर्ता लोकहर्ता परात्परः ॥ 1 ॥

त्रिलोकरक्षको धन्वी तपस्वी भूतसैनिकः ।
मंत्रवेदी महावेदी मारुतो जगदीश्वरः ॥ 2 ॥

लोकाध्यक्षोऽग्रणीः श्रीमानप्रमेयपराक्रमः ।
सिंहारूढो गजारूढो हयारूढो महेश्वरः ॥ 3 ॥

नानाशस्त्रधरोऽनर्घो नानाविद्याविशारदः ।
नानारूपधरो वीरो नानाप्राणिनिषेवितः ॥ 4 ॥

भूतेशो भूतितो भृत्यो भुजंगाभरणोज्वलः ।
इक्षुधन्वी पुष्पबाणो महारूपो महाप्रभुः ॥ 5 ॥

मायादेवीसुतो मान्यो महनीयो महागुणः ।
महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः ॥ 6 ॥

विघ्नेशो वीरभद्रेशो भैरवो षण्मुखप्रियः ।
मेरुशृंगसमासीनो मुनिसंघनिषेवितः ॥ 7 ॥

देवो भद्रो जगन्नाथो गणनाथो गणेश्वरः ।
महायोगी महामायी महाज्ञानी महास्थिरः ॥ 8 ॥

देवशास्ता भूतशास्ता भीमहासपराक्रमः ।
नागहारो नागकेशो व्योमकेशः सनातनः ॥ 9 ॥

सगुणो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः ।
लोकाश्रयो गणाधीशश्चतुष्षष्टिकलामयः ॥ 10 ॥

ऋग्यजुःसामथर्वात्मा मल्लकासुरभंजनः ।
त्रिमूर्ति दैत्यमथनः प्रकृतिः पुरुषोत्तमः ॥ 11 ॥

कालज्ञानी महाज्ञानी कामदः कमलेक्षणः ।
कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥ 12 ॥

संसारतापविच्छेत्ता पशुलोकभयंकरः ।
रोगहंता प्राणदाता परगर्वविभंजनः ॥ 13 ॥

सर्वशास्त्रार्थतत्वज्ञो नीतिमान् पापभंजनः ।
पुष्कलापूर्णासंयुक्तः परमात्मा सतांगतिः ॥ 14 ॥

अनंतादित्यसंकाशः सुब्रह्मण्यानुजो बली ।
भक्तानुकंपी देवेशो भगवान् भक्तवत्सलः ॥ 15 ॥




Browse Related Categories: