View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

KYTS Jata 6.6 Suvargaaya Vaa Etaani Lokaaya - Krishna Yajurveda Taittiriya Samhita

1) su̠va̠rgāya̠ vai vai su̍va̠rgāya̍ suva̠rgāya̠ vai ।
1) su̠va̠rgāyēti̍ suvaḥ - gāya̍ ।
2) vā ē̠tā nyē̠tāni̠ vai vā ē̠tāni̍ ।
3) ē̠tāni̍ lō̠kāya̍ lō̠kā yai̠tā nyē̠tāni̍ lō̠kāya̍ ।
4) lō̠kāya̍ hūyantē hūyantē lō̠kāya̍ lō̠kāya̍ hūyantē ।
5) hū̠ya̠ntē̠ ya-dyaddhū̍yantē hūyantē̠ yat ।
6) ya-ddā̎kṣi̠ṇāni̍ dākṣi̠ṇāni̠ ya-dya-ddā̎kṣi̠ṇāni̍ ।
7) dā̠kṣi̠ṇāni̠ dvābhyā̠-ndvābhyā̎-ndākṣi̠ṇāni̍ dākṣi̠ṇāni̠ dvābhyā̎m ।
8) dvābhyā̠-ṅgār​ha̍patyē̠ gār​ha̍patyē̠ dvābhyā̠-ndvābhyā̠-ṅgār​ha̍patyē ।
9) gār​ha̍patyē juhōti juhōti̠ gār​ha̍patyē̠ gār​ha̍patyē juhōti ।
9) gār​ha̍patya̠ iti̠ gār​ha̍ - pa̠tyē̠ ।
10) ju̠hō̠ti̠ dvi̠pā-ddvi̠pāj ju̍hōti juhōti dvi̠pāt ।
11) dvi̠pā-dyaja̍mānō̠ yaja̍mānō dvi̠pā-ddvi̠pā-dyaja̍mānaḥ ।
11) dvi̠pāditi̍ dvi - pāt ।
12) yaja̍māna̠ḥ prati̍ṣṭhityai̠ prati̍ṣṭhityai̠ yaja̍mānō̠ yaja̍māna̠ḥ prati̍ṣṭhityai ।
13) prati̍ṣṭhityā̠ āgnī̎ddhra̠ āgnī̎ddhrē̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā̠ āgnī̎ddhrē ।
13) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
14) āgnī̎ddhrē juhōti juhō̠ tyāgnī̎ddhra̠ āgnī̎ddhrē juhōti ।
14) āgnī̎ddhra̠ ityāgni̍ - i̠ddhrē̠ ।
15) ju̠hō̠ tya̠ntari̍kṣē̠ 'ntari̍kṣē juhōti juhō tya̠ntari̍kṣē ।
16) a̠ntari̍kṣa ē̠vaivāntari̍kṣē̠ 'ntari̍kṣa ē̠va ।
17) ē̠vai vaivā ।
18) ā kra̍matē kramata̠ ā kra̍matē ।
19) kra̠ma̠tē̠ sada̠-ssada̍ḥ kramatē kramatē̠ sada̍ḥ ।
20) sadō̠ 'bhya̍bhi sada̠-ssadō̠ 'bhi ।
21) a̠bhyā 'bhya̍bhyā ।
22) aityē̠ tyaiti̍ ।
23) ē̠ti̠ su̠va̠rgagṃ su̍va̠rga mē̎tyēti suva̠rgam ।
24) su̠va̠rga mē̠vaiva su̍va̠rgagṃ su̍va̠rga mē̠va ।
24) su̠va̠rgamiti̍ suvaḥ - gam ।
25) ē̠vaina̍ mēna mē̠vai vaina̎m ।
26) ē̠na̠m ँlō̠kam ँlō̠ka mē̍na mēnam ँlō̠kam ।
27) lō̠ka-ṅga̍mayati gamayati lō̠kam ँlō̠ka-ṅga̍mayati ।
28) ga̠ma̠ya̠ti̠ sau̠rībhyāgṃ̍ sau̠rībhyā̎-ṅgamayati gamayati sau̠rībhyā̎m ।
29) sau̠rībhyā̍ mṛ̠gbhyā mṛ̠gbhyāgṃ sau̠rībhyāgṃ̍ sau̠rībhyā̍ mṛ̠gbhyām ।
30) ṛ̠gbhyā-ṅgār​ha̍patyē̠ gār​ha̍patya ṛ̠gbhyā mṛ̠gbhyā-ṅgār​ha̍patyē ।
30) ṛ̠gbhyāmityṛ̍k - bhyām ।
31) gār​ha̍patyē juhōti juhōti̠ gār​ha̍patyē̠ gār​ha̍patyē juhōti ।
31) gār​ha̍patya̠ iti̠ gār​ha̍ - pa̠tyē̠ ।
32) ju̠hō̠ tya̠mu ma̠mu-ñju̍hōti juhō tya̠mum ।
33) a̠mu mē̠vai vāmu ma̠mu mē̠va ।
34) ē̠vaina̍ mēna mē̠vai vaina̎m ।
35) ē̠na̠m ँlō̠kam ँlō̠ka mē̍na mēnam ँlō̠kam ।
36) lō̠kagṃ sa̠mārō̍hayati sa̠mārō̍hayati lō̠kam ँlō̠kagṃ sa̠mārō̍hayati ।
37) sa̠mārō̍hayati̠ naya̍vatyā̠ naya̍vatyā sa̠mārō̍hayati sa̠mārō̍hayati̠ naya̍vatyā ।
37) sa̠mārō̍haya̠tīti̍ saṃ - ārō̍hayati ।
38) naya̍vatya̠ r​cha r​chā naya̍vatyā̠ naya̍vatya̠ r​chā ।
38) naya̍va̠tyēti̠ naya̍ - va̠tyā̠ ।
39) ṛ̠chā ''gnī̎ddhra̠ āgnī̎ddhra ṛ̠cha r​chā ''gnī̎ddhrē ।
40) āgnī̎ddhrē juhōti juhō̠ tyāgnī̎ddhra̠ āgnī̎ddhrē juhōti ।
40) āgnī̎ddhra̠ ityāgni̍ - i̠ddhrē̠ ।
41) ju̠hō̠ti̠ su̠va̠rgasya̍ suva̠rgasya̍ juhōti juhōti suva̠rgasya̍ ।
42) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
42) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
43) lō̠kasyā̠ bhinī̎tyā a̠bhinī̎tyai lō̠kasya̍ lō̠kasyā̠ bhinī̎tyai ।
44) a̠bhinī̎tyai̠ diva̠-ndiva̍ ma̠bhinī̎tyā a̠bhinī̎tyai̠ diva̎m ।
44) a̠bhinī̎tyā̠ itya̠bhi - nī̠tyai̠ ।
45) diva̍-ṅgachCha gachCha̠ diva̠-ndiva̍-ṅgachCha ।
46) ga̠chCha̠ suva̠-ssuva̍-rgachCha gachCha̠ suva̍ḥ ।
47) suva̍ḥ pata pata̠ suva̠-ssuva̍ḥ pata ।
48) pa̠tētīti̍ pata pa̠tēti̍ ।
49) iti̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠ mitīti̠ hira̍ṇyam ।
50) hira̍ṇyagṃ hu̠tvā hu̠tvā hira̍ṇya̠gṃ̠ hira̍ṇyagṃ hu̠tvā ।
॥ 1 ॥ (50/63)

1) hu̠tvō duddhu̠tvā hu̠tvōt ।
2) u-dgṛ̍hṇāti gṛhṇā̠ tyudu-dgṛ̍hṇāti ।
3) gṛ̠hṇā̠ti̠ su̠va̠rgagṃ su̍va̠rga-ṅgṛ̍hṇāti gṛhṇāti suva̠rgam ।
4) su̠va̠rga mē̠vaiva su̍va̠rgagṃ su̍va̠rga mē̠va ।
4) su̠va̠rgamiti̍ suvaḥ - gam ।
5) ē̠vaina̍ mēna mē̠vai vaina̎m ।
6) ē̠na̠m ँlō̠kam ँlō̠ka mē̍na mēnam ँlō̠kam ।
7) lō̠ka-ṅga̍mayati gamayati lō̠kam ँlō̠ka-ṅga̍mayati ।
8) ga̠ma̠ya̠ti̠ rū̠pēṇa̍ rū̠pēṇa̍ gamayati gamayati rū̠pēṇa̍ ।
9) rū̠pēṇa̍ vō vō rū̠pēṇa̍ rū̠pēṇa̍ vaḥ ।
10) vō̠ rū̠pagṃ rū̠paṃ vō̍ vō rū̠pam ।
11) rū̠pa ma̠bhya̍bhi rū̠pagṃ rū̠pa ma̠bhi ।
12) a̠bhyā 'bhya̍bhyā ।
13) aimyē̠ myaimi̍ ।
14) ē̠mītī tyē̎myē̠ mīti̍ ।
15) ityā̍hā̠hē tītyā̍ha ।
16) ā̠ha̠ rū̠pēṇa̍ rū̠pēṇā̍ hāha rū̠pēṇa̍ ।
17) rū̠pēṇa̠ hi hi rū̠pēṇa̍ rū̠pēṇa̠ hi ।
18) hyā̍sā māsā̠gṃ̠ hi hyā̍sām ।
19) ā̠sā̠gṃ̠ rū̠pagṃ rū̠pa mā̍sā māsāgṃ rū̠pam ।
20) rū̠pa ma̠bhya̍bhi rū̠pagṃ rū̠pa ma̠bhi ।
21) a̠bhyā 'bhya̍bhyā ।
22) aityē tyaiti̍ ।
23) ēti̠ ya-dyadē tyēti̠ yat ।
24) yaddhira̍ṇyēna̠ hira̍ṇyēna̠ ya-dyaddhira̍ṇyēna ।
25) hira̍ṇyēna tu̠tha stu̠thō hira̍ṇyēna̠ hira̍ṇyēna tu̠thaḥ ।
26) tu̠thō vō̍ va stu̠tha stu̠thō va̍ḥ ।
27) vō̠ vi̠śvavē̍dā vi̠śvavē̍dā vō vō vi̠śvavē̍dāḥ ।
28) vi̠śvavē̍dā̠ vi vi vi̠śvavē̍dā vi̠śvavē̍dā̠ vi ।
28) vi̠śvavē̍dā̠ iti̍ vi̠śva - vē̠dā̠ḥ ।
29) vi bha̍jatu bhajatu̠ vi vi bha̍jatu ।
30) bha̠ja̠tvitīti̍ bhajatu bhaja̠tviti̍ ।
31) ityā̍hā̠hē tītyā̍ha ।
32) ā̠ha̠ tu̠tha stu̠tha ā̍hāha tu̠thaḥ ।
33) tu̠thō ha̍ ha tu̠tha stu̠thō ha̍ ।
34) ha̠ sma̠ sma̠ ha̠ ha̠ sma̠ ।
35) sma̠ vai vai sma̍ sma̠ vai ।
36) vai vi̠śvavē̍dā vi̠śvavē̍dā̠ vai vai vi̠śvavē̍dāḥ ।
37) vi̠śvavē̍dā dē̠vānā̎-ndē̠vānā̎ṃ vi̠śvavē̍dā vi̠śvavē̍dā dē̠vānā̎m ।
37) vi̠śvavē̍dā̠ iti̍ vi̠śva - vē̠dā̠ḥ ।
38) dē̠vānā̠-ndakṣi̍ṇā̠ dakṣi̍ṇā dē̠vānā̎-ndē̠vānā̠-ndakṣi̍ṇāḥ ।
39) dakṣi̍ṇā̠ vi vi dakṣi̍ṇā̠ dakṣi̍ṇā̠ vi ।
40) vi bha̍jati bhajati̠ vi vi bha̍jati ।
41) bha̠ja̠ti̠ tēna̠ tēna̍ bhajati bhajati̠ tēna̍ ।
42) tēnai̠ vaiva tēna̠ tēnai̠va ।
43) ē̠vainā̍ ēnā ē̠vai vainā̎ḥ ।
44) ē̠nā̠ vi vyē̍nā ēnā̠ vi ।
45) vi bha̍jati bhajati̠ vi vi bha̍jati ।
46) bha̠ja̠ tyē̠ta dē̠ta-dbha̍jati bhaja tyē̠tat ।
47) ē̠ta-ttē̍ ta ē̠ta dē̠ta-ttē̎ ।
48) tē̠ a̠gnē̠ 'gnē̠ tē̠ tē̠ a̠gnē̠ ।
49) a̠gnē̠ rādhō̠ rādhō̎ 'gnē 'gnē̠ rādha̍ḥ ।
50) rādha̠ ā rādhō̠ rādha̠ ā ।
॥ 2 ॥ (50/53)

1) aityē̠ tyaiti̍ ।
2) ē̠ti̠ sōma̍chyuta̠gṃ̠ sōma̍chyuta mētyēti̠ sōma̍chyutam ।
3) sōma̍chyuta̠ mitīti̠ sōma̍chyuta̠gṃ̠ sōma̍chyuta̠ miti̍ ।
3) sōma̍chyuta̠miti̠ sōma̍ - chyu̠ta̠m ।
4) ityā̍hā̠hē tītyā̍ha ।
5) ā̠ha̠ sōma̍chyuta̠gṃ̠ sōma̍chyuta māhāha̠ sōma̍chyutam ।
6) sōma̍chyuta̠gṃ̠ hi hi sōma̍chyuta̠gṃ̠ sōma̍chyuta̠gṃ̠ hi ।
6) sōma̍chyuta̠miti̠ sōma̍ - chyu̠ta̠m ।
7) hya̍syāsya̠ hi hya̍sya ।
8) a̠sya̠ rādhō̠ rādhō̎ 'syāsya̠ rādha̍ḥ ।
9) rādha̠ ā rādhō̠ rādha̠ ā ।
10) aityē tyaiti̍ ।
11) ēti̠ ta-ttadē tyēti̠ tat ।
12) ta-nmi̠trasya̍ mi̠trasya̠ ta-tta-nmi̠trasya̍ ।
13) mi̠trasya̍ pa̠thā pa̠thā mi̠trasya̍ mi̠trasya̍ pa̠thā ।
14) pa̠thā na̍ya naya pa̠thā pa̠thā na̍ya ।
15) na̠yētīti̍ naya na̠yēti̍ ।
16) ityā̍hā̠hē tītyā̍ha ।
17) ā̠ha̠ śāntyai̠ śāntyā̍ āhāha̠ śāntyai̎ ।
18) śāntyā̍ ṛ̠tasya̠ r​tasya̠ śāntyai̠ śāntyā̍ ṛ̠tasya̍ ।
19) ṛ̠tasya̍ pa̠thā pa̠tha r​tasya̠ r​tasya̍ pa̠thā ।
20) pa̠thā pra pra pa̠thā pa̠thā pra ।
21) prētē̍ta̠ pra prēta̍ ।
22) i̠ta̠ cha̠ndrada̍kṣiṇā ścha̠ndrada̍kṣiṇā itēta cha̠ndrada̍kṣiṇāḥ ।
23) cha̠ndrada̍kṣiṇā̠ itīti̍ cha̠ndrada̍kṣiṇā ścha̠ndrada̍kṣiṇā̠ iti̍ ।
23) cha̠ndrada̍kṣiṇā̠ iti̍ cha̠ndra - da̠kṣi̠ṇā̠ḥ ।
24) ityā̍hā̠hē tītyā̍ha ।
25) ā̠ha̠ sa̠tyagṃ sa̠tya mā̍hāha sa̠tyam ।
26) sa̠tyaṃ vai vai sa̠tyagṃ sa̠tyaṃ vai ।
27) vā ṛ̠ta mṛ̠taṃ vai vā ṛ̠tam ।
28) ṛ̠tagṃ sa̠tyēna̍ sa̠tyēna̠ r​ta mṛ̠tagṃ sa̠tyēna̍ ।
29) sa̠tyēnai̠vaiva sa̠tyēna̍ sa̠tyēnai̠va ।
30) ē̠vainā̍ ēnā ē̠vai vainā̎ḥ ।
31) ē̠nā̠ ṛ̠tēna̠ r​tēnai̍nā ēnā ṛ̠tēna̍ ।
32) ṛ̠tēna̠ vi vyṛ̍tēna̠ r​tēna̠ vi ।
33) vi bha̍jati bhajati̠ vi vi bha̍jati ।
34) bha̠ja̠ti̠ ya̠jñasya̍ ya̠jñasya̍ bhajati bhajati ya̠jñasya̍ ।
35) ya̠jñasya̍ pa̠thā pa̠thā ya̠jñasya̍ ya̠jñasya̍ pa̠thā ।
36) pa̠thā su̍vi̠tā su̍vi̠tā pa̠thā pa̠thā su̍vi̠tā ।
37) su̠vi̠tā naya̍ntī̠-rnaya̍ntī-ssuvi̠tā su̍vi̠tā naya̍ntīḥ ।
38) naya̍ntī̠ ritīti̠ naya̍ntī̠-rnaya̍ntī̠ riti̍ ।
39) ityā̍hā̠hē tītyā̍ha ।
40) ā̠ha̠ ya̠jñasya̍ ya̠jña syā̍hāha ya̠jñasya̍ ।
41) ya̠jñasya̠ hi hi ya̠jñasya̍ ya̠jñasya̠ hi ।
42) hyē̍tā ē̠tā hi hyē̍tāḥ ।
43) ē̠tāḥ pa̠thā pa̠thaitā ē̠tāḥ pa̠thā ।
44) pa̠thā yanti̠ yanti̍ pa̠thā pa̠thā yanti̍ ।
45) yanti̠ ya-dya-dyanti̠ yanti̠ yat ।
46) ya-ddakṣi̍ṇā̠ dakṣi̍ṇā̠ ya-dya-ddakṣi̍ṇāḥ ।
47) dakṣi̍ṇā brāhma̠ṇa-mbrā̎hma̠ṇa-ndakṣi̍ṇā̠ dakṣi̍ṇā brāhma̠ṇam ।
48) brā̠hma̠ṇa ma̠dyādya brā̎hma̠ṇa-mbrā̎hma̠ṇa ma̠dya ।
49) a̠dya rā̎ddhyāsagṃ rāddhyāsa ma̠dyādya rā̎ddhyāsam ।
50) rā̠ddhyā̠sa̠ mṛṣi̠ mṛṣigṃ̍ rāddhyāsagṃ rāddhyāsa̠ mṛṣi̎m ।
॥ 3 ॥ (50/53)

1) ṛṣi̍ mār​ṣē̠ya mā̍r​ṣē̠ya mṛṣi̠ mṛṣi̍ mār​ṣē̠yam ।
2) ā̠r̠ṣē̠ya mitītyā̍r​ṣē̠ya mā̍r​ṣē̠ya miti̍ ।
3) ityā̍hā̠hē tītyā̍ha ।
4) ā̠hai̠ṣa ē̠ṣa ā̍hā hai̠ṣaḥ ।
5) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
6) vai brā̎hma̠ṇō brā̎hma̠ṇō vai vai brā̎hma̠ṇaḥ ।
7) brā̠hma̠ṇa ṛṣi̠r̠ ṛṣi̍-rbrāhma̠ṇō brā̎hma̠ṇa ṛṣi̍ḥ ।
8) ṛṣi̍ rār​ṣē̠ya ā̍r​ṣē̠ya ṛṣi̠r̠ ṛṣi̍ rār​ṣē̠yaḥ ।
9) ā̠r̠ṣē̠yō yō ya ā̍r​ṣē̠ya ā̍r​ṣē̠yō yaḥ ।
10) ya-śśu̍śru̠vā-ñChu̍śru̠vān. yō ya-śśu̍śru̠vān ।
11) śu̠śru̠vā-ntasmā̠-ttasmā̎ch Chuśru̠vā-ñChu̍śru̠vā-ntasmā̎t ।
12) tasmā̍ dē̠va mē̠va-ntasmā̠-ttasmā̍ dē̠vam ।
13) ē̠va mā̍hā hai̠va mē̠va mā̍ha ।
14) ā̠ha̠ vi vyā̍hāha̠ vi ।
15) vi suva̠-ssuva̠-rvi vi suva̍ḥ ।
16) suva̠ḥ paśya̠ paśya̠ suva̠-ssuva̠ḥ paśya̍ ।
17) paśya̠ vi vi paśya̠ paśya̠ vi ।
18) vya̍ntari̍kṣa ma̠ntari̍kṣa̠ṃ vi vya̍ntari̍kṣam ।
19) a̠ntari̍kṣa̠ mitī tya̠ntari̍kṣa ma̠ntari̍kṣa̠ miti̍ ।
20) ityā̍hā̠hē tītyā̍ha ।
21) ā̠ha̠ su̠va̠rgagṃ su̍va̠rga mā̍hāha suva̠rgam ।
22) su̠va̠rga mē̠vaiva su̍va̠rgagṃ su̍va̠rga mē̠va ।
22) su̠va̠rgamiti̍ suvaḥ - gam ।
23) ē̠vaina̍ mēna mē̠vai vaina̎m ।
24) ē̠na̠m ँlō̠kam ँlō̠ka mē̍na mēnam ँlō̠kam ।
25) lō̠ka-ṅga̍mayati gamayati lō̠kam ँlō̠ka-ṅga̍mayati ।
26) ga̠ma̠ya̠ti̠ yata̍sva̠ yata̍sva gamayati gamayati̠ yata̍sva ।
27) yata̍sva sada̠syai̎-ssada̠syai̎-ryata̍sva̠ yata̍sva sada̠syai̎ḥ ।
28) sa̠da̠syai̍ ritīti̍ sada̠syai̎-ssada̠syai̍ riti̍ ।
29) ityā̍hā̠hē tītyā̍ha ।
30) ā̠ha̠ mi̠tra̠tvāya̍ mitra̠tvā yā̍hāha mitra̠tvāya̍ ।
31) mi̠tra̠tvā yā̠smaddā̎trā a̠smaddā̎trā mitra̠tvāya̍ mitra̠tvā yā̠smaddā̎trāḥ ।
31) mi̠tra̠tvāyēti̍ mitra - tvāya̍ ।
32) a̠smaddā̎trā dēva̠trā dē̍va̠trā 'smaddā̎trā a̠smaddā̎trā dēva̠trā ।
32) a̠smaddā̎trā̠ itya̠smat - dā̠trā̠ḥ ।
33) dē̠va̠trā ga̍chChata gachChata dēva̠trā dē̍va̠trā ga̍chChata ।
33) dē̠va̠trēti̍ dēva - trā ।
34) ga̠chCha̠ta̠ madhu̍matī̠-rmadhu̍matī-rgachChata gachChata̠ madhu̍matīḥ ।
35) madhu̍matīḥ pradā̠tāra̍-mpradā̠tāra̠-mmadhu̍matī̠-rmadhu̍matīḥ pradā̠tāra̎m ।
35) madhu̍matī̠riti̠ madhu̍ - ma̠tī̠ḥ ।
36) pra̠dā̠tāra̠ mā pra̍dā̠tāra̍-mpradā̠tāra̠ mā ।
36) pra̠dā̠tāra̠miti̍ pra - dā̠tāra̎m ।
37) ā vi̍śata viśa̠tā vi̍śata ।
38) vi̠śa̠tētīti̍ viśata viśa̠tēti̍ ।
39) ityā̍hā̠hē tītyā̍ha ।
40) ā̠ha̠ va̠yaṃ va̠ya mā̍hāha va̠yam ।
41) va̠ya mi̠hēha va̠yaṃ va̠ya mi̠ha ।
42) i̠ha pra̍dā̠tāra̍ḥ pradā̠tāra̍ i̠hēha pra̍dā̠tāra̍ḥ ।
43) pra̠dā̠tāra̠-ssma-ssmaḥ pra̍dā̠tāra̍ḥ pradā̠tāra̠-ssmaḥ ।
43) pra̠dā̠tāra̠ iti̍ pra - dā̠tāra̍ḥ ।
44) smō̎ 'smā na̠smā-nthsma-ssmō̎ 'smān ।
45) a̠smā na̠mutrā̠ mutrā̠ smāna̠smā na̠mutra̍ ।
46) a̠mutra̠ madhu̍matī̠-rmadhu̍matī ra̠mutrā̠ mutra̠ madhu̍matīḥ ।
47) madhu̍matī̠rā madhu̍matī̠-rmadhu̍matī̠rā ।
47) madhu̍matī̠riti̠ madhu̍ - ma̠tī̠ḥ ।
48) ā vi̍śata viśa̠tā vi̍śata ।
49) vi̠śa̠tētīti̍ viśata viśa̠tēti̍ ।
50) iti̠ vāva vāvē tīti̠ vāva ।
॥ 4 ॥ (50/58)

1) vāvaita dē̠ta-dvāva vāvaitat ।
2) ē̠ta dā̍hā hai̠ta dē̠ta dā̍ha ।
3) ā̠ha̠ hira̍ṇya̠gṃ̠ hira̍ṇya māhāha̠ hira̍ṇyam ।
4) hira̍ṇya-ndadāti dadāti̠ hira̍ṇya̠gṃ̠ hira̍ṇya-ndadāti ।
5) da̠dā̠ti̠ jyōti̠-rjyōti̍-rdadāti dadāti̠ jyōti̍ḥ ।
6) jyōti̠-rvai vai jyōti̠-rjyōti̠-rvai ।
7) vai hira̍ṇya̠gṃ̠ hira̍ṇya̠ṃ vai vai hira̍ṇyam ।
8) hira̍ṇya̠-ñjyōti̠-rjyōti̠r̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠-ñjyōti̍ḥ ।
9) jyōti̍ rē̠vaiva jyōti̠-rjyōti̍ rē̠va ।
10) ē̠va pu̠rastā̎-tpu̠rastā̍ dē̠vaiva pu̠rastā̎t ।
11) pu̠rastā̎-ddhattē dhattē pu̠rastā̎-tpu̠rastā̎-ddhattē ।
12) dha̠ttē̠ su̠va̠rgasya̍ suva̠rgasya̍ dhattē dhattē suva̠rgasya̍ ।
13) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
13) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
14) lō̠kasyānu̍ khyātyā̠ anu̍khyātyai lō̠kasya̍ lō̠kasyā nu̍khyātyai ।
15) anu̍khyātyā a̠gnīdhē̠ 'gnīdhē 'nu̍khyātyā̠ anu̍khyātyā a̠gnīdhē̎ ।
15) anu̍khyātyā̠ ityanu̍ - khyā̠tyai̠ ।
16) a̠gnīdhē̍ dadāti dadā tya̠gnīdhē̠ 'gnīdhē̍ dadāti ।
16) a̠gnīdha̠ itya̍gni - idhē̎ ।
17) da̠dā̠ tya̠gnimu̍khā na̠gnimu̍khā-ndadāti dadā tya̠gnimu̍khān ।
18) a̠gnimu̍khā nē̠vai vāgnimu̍khā na̠gnimu̍khā nē̠va ।
18) a̠gnimu̍khā̠nitya̠gni - mu̠khā̠n ।
19) ē̠va r​tū nṛ̠tū nē̠vaiva r​tūn ।
20) ṛ̠tū-nprī̍ṇāti prīṇā tyṛ̠tū nṛ̠tū-nprī̍ṇāti ।
21) prī̠ṇā̠ti̠ bra̠hmaṇē̎ bra̠hmaṇē̎ prīṇāti prīṇāti bra̠hmaṇē̎ ।
22) bra̠hmaṇē̍ dadāti dadāti bra̠hmaṇē̎ bra̠hmaṇē̍ dadāti ।
23) da̠dā̠ti̠ prasū̎tyai̠ prasū̎tyai dadāti dadāti̠ prasū̎tyai ।
24) prasū̎tyai̠ hōtrē̠ hōtrē̠ prasū̎tyai̠ prasū̎tyai̠ hōtrē̎ ।
24) prasū̎tyā̠ iti̠ pra - sū̠tyai̠ ।
25) hōtrē̍ dadāti dadāti̠ hōtrē̠ hōtrē̍ dadāti ।
26) da̠dā̠ tyā̠tmā ''tmā da̍dāti dadā tyā̠tmā ।
27) ā̠tmā vai vā ā̠tmā ''tmā vai ।
28) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
29) ē̠ṣa ya̠jñasya̍ ya̠jña syai̠ṣa ē̠ṣa ya̠jñasya̍ ।
30) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
31) yaddhōtā̠ hōtā̠ ya-dyaddhōtā̎ ।
32) hōtā̠ ''tmāna̍ mā̠tmāna̠gṃ̠ hōtā̠ hōtā̠ ''tmāna̎m ।
33) ā̠tmāna̍ mē̠vai vātmāna̍ mā̠tmāna̍ mē̠va ।
34) ē̠va ya̠jñasya̍ ya̠jña syai̠vaiva ya̠jñasya̍ ।
35) ya̠jñasya̠ dakṣi̍ṇābhi̠-rdakṣi̍ṇābhi-rya̠jñasya̍ ya̠jñasya̠ dakṣi̍ṇābhiḥ ।
36) dakṣi̍ṇābhi̠-ssagṃ sa-ndakṣi̍ṇābhi̠-rdakṣi̍ṇābhi̠-ssam ।
37) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
38) a̠rdha̠ya̠tītya̍rdhayati ।
॥ 5 ॥ (38/43)
॥ a. 1 ॥

1) sa̠mi̠ṣṭa̠ya̠jūgṃṣi̍ juhōti juhōti samiṣṭaya̠jūgṃṣi̍ samiṣṭaya̠jūgṃṣi̍ juhōti ।
1) sa̠mi̠ṣṭa̠ya̠jūgṃṣīti̍ samiṣṭa - ya̠jūgṃṣi̍ ।
2) ju̠hō̠ti̠ ya̠jñasya̍ ya̠jñasya̍ juhōti juhōti ya̠jñasya̍ ।
3) ya̠jñasya̠ sami̍ṣṭyai̠ sami̍ṣṭyai ya̠jñasya̍ ya̠jñasya̠ sami̍ṣṭyai ।
4) sami̍ṣṭyai̠ ya-dya-thsami̍ṣṭyai̠ sami̍ṣṭyai̠ yat ।
4) sami̍ṣṭyā̠ iti̠ saṃ - i̠ṣṭyai̠ ।
5) ya-dvai vai ya-dya-dvai ।
6) vai ya̠jñasya̍ ya̠jñasya̠ vai vai ya̠jñasya̍ ।
7) ya̠jñasya̍ krū̠ra-ṅkrū̠raṃ ya̠jñasya̍ ya̠jñasya̍ krū̠ram ।
8) krū̠raṃ ya-dya-tkrū̠ra-ṅkrū̠raṃ yat ।
9) ya-dvili̍ṣṭa̠ṃ vili̍ṣṭa̠ṃ ya-dya-dvili̍ṣṭam ।
10) vili̍ṣṭa̠ṃ ya-dya-dvili̍ṣṭa̠ṃ vili̍ṣṭa̠ṃ yat ।
10) vili̍ṣṭa̠miti̠ vi - li̠ṣṭa̠m ।
11) yada̠tyē tya̠tyēti̠ ya-dyada̠tyēti̍ ।
12) a̠tyēti̠ ya-dyada̠tyē tya̠tyēti̠ yat ।
12) a̠tyētītya̍ti - ēti̍ ।
13) ya-nna na ya-dya-nna ।
14) nātyētya̠ tyēti̠ na nātyēti̍ ।
15) a̠tyēti̠ ya-dyada̠tyē tya̠tyēti̠ yat ।
15) a̠tyētītya̍ti - ēti̍ ।
16) yada̍tika̠rō tya̍tika̠rōti̠ ya-dyada̍tika̠rōti̍ ।
17) a̠ti̠ka̠rōti̠ ya-dyada̍tika̠rō tya̍tika̠rōti̠ yat ।
17) a̠ti̠ka̠rōtītya̍ti - ka̠rōti̍ ।
18) ya-nna na ya-dya-nna ।
19) nāpyapi̠ na nāpi̍ ।
20) api̍ ka̠rōti̍ ka̠rō tyapyapi̍ ka̠rōti̍ ।
21) ka̠rōti̠ ta-tta-tka̠rōti̍ ka̠rōti̠ tat ।
22) tadē̠ vaiva ta-ttadē̠va ।
23) ē̠va tai stai rē̠vaiva taiḥ ।
24) taiḥ prī̍ṇāti prīṇāti̠ tai staiḥ prī̍ṇāti ।
25) prī̠ṇā̠ti̠ nava̠ nava̍ prīṇāti prīṇāti̠ nava̍ ।
26) nava̍ juhōti juhōti̠ nava̠ nava̍ juhōti ।
27) ju̠hō̠ti̠ nava̠ nava̍ juhōti juhōti̠ nava̍ ।
28) nava̠ vai vai nava̠ nava̠ vai ।
29) vai puru̍ṣē̠ puru̍ṣē̠ vai vai puru̍ṣē ।
30) puru̍ṣē prā̠ṇāḥ prā̠ṇāḥ puru̍ṣē̠ puru̍ṣē prā̠ṇāḥ ।
31) prā̠ṇāḥ puru̍ṣēṇa̠ puru̍ṣēṇa prā̠ṇāḥ prā̠ṇāḥ puru̍ṣēṇa ।
31) prā̠ṇā iti̍ pra - a̠nāḥ ।
32) puru̍ṣēṇa ya̠jñō ya̠jñaḥ puru̍ṣēṇa̠ puru̍ṣēṇa ya̠jñaḥ ।
33) ya̠jña-ssammi̍ta̠-ssammi̍tō ya̠jñō ya̠jña-ssammi̍taḥ ।
34) sammi̍tō̠ yāvā̠n̠. yāvā̠-nthsammi̍ta̠-ssammi̍tō̠ yāvān̍ ।
34) sammi̍ta̠ iti̠ saṃ - mi̠ta̠ḥ ।
35) yāvā̍nē̠ vaiva yāvā̠n̠. yāvā̍nē̠va ।
36) ē̠va ya̠jñō ya̠jña ē̠vaiva ya̠jñaḥ ।
37) ya̠jña sta-ntaṃ ya̠jñō ya̠jña stam ।
38) ta-mprī̍ṇāti prīṇāti̠ ta-nta-mprī̍ṇāti ।
39) prī̠ṇā̠ti̠ ṣa-ṭthṣaṭ prī̍ṇāti prīṇāti̠ ṣaṭ ।
40) ṣaḍṛgmi̍yā̠ ṇyṛgmi̍yāṇi̠ ṣa-ṭthṣaḍṛgmi̍yāṇi ।
41) ṛgmi̍yāṇi juhōti juhō̠ tyṛgmi̍yā̠ ṇyṛgmi̍yāṇi juhōti ।
42) ju̠hō̠ti̠ ṣa-ṭthṣa-ḍju̍hōti juhōti̠ ṣaṭ ।
43) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai ।
44) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ ।
45) ṛ̠tava̍ ṛ̠tū nṛ̠tū nṛ̠tava̍ ṛ̠tava̍ ṛ̠tūn ।
46) ṛ̠tū nē̠vaiva rtū nṛ̠tū nē̠va ।
47) ē̠va prī̍ṇāti prīṇā tyē̠vaiva prī̍ṇāti ।
48) prī̠ṇā̠ti̠ trīṇi̠ trīṇi̍ prīṇāti prīṇāti̠ trīṇi̍ ।
49) trīṇi̠ yajūgṃ̍ṣi̠ yajūgṃ̍ṣi̠ trīṇi̠ trīṇi̠ yajūgṃ̍ṣi ।
50) yajūgṃ̍ṣi̠ traya̠ strayō̠ yajūgṃ̍ṣi̠ yajūgṃ̍ṣi̠ traya̍ḥ ।
॥ 6 ॥ (50/58)

1) traya̍ i̠ma i̠mē traya̠ straya̍ i̠mē ।
2) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
3) lō̠kā i̠mā ni̠mān ँlō̠kā lō̠kā i̠mān ।
4) i̠mā nē̠vaivē mā ni̠mā nē̠va ।
5) ē̠va lō̠kān ँlō̠kā nē̠vaiva lō̠kān ।
6) lō̠kā-nprī̍ṇāti prīṇāti lō̠kān ँlō̠kā-nprī̍ṇāti ।
7) prī̠ṇā̠ti̠ yajña̠ yajña̍ prīṇāti prīṇāti̠ yajña̍ ।
8) yajña̍ ya̠jñaṃ ya̠jñaṃ yajña̠ yajña̍ ya̠jñam ।
9) ya̠jña-ṅga̍chCha gachCha ya̠jñaṃ ya̠jña-ṅga̍chCha ।
10) ga̠chCha̠ ya̠jñapa̍tiṃ ya̠jñapa̍ti-ṅgachCha gachCha ya̠jñapa̍tim ।
11) ya̠jñapa̍ti-ṅgachCha gachCha ya̠jñapa̍tiṃ ya̠jñapa̍ti-ṅgachCha ।
11) ya̠jñapa̍ti̠miti̍ ya̠jña - pa̠ti̠m ।
12) ga̠chChētīti̍ gachCha ga̠chChēti̍ ।
13) ityā̍hā̠hē tītyā̍ha ।
14) ā̠ha̠ ya̠jñapa̍tiṃ ya̠jñapa̍ti māhāha ya̠jñapa̍tim ।
15) ya̠jñapa̍ti mē̠vaiva ya̠jñapa̍tiṃ ya̠jñapa̍ti mē̠va ।
15) ya̠jñapa̍ti̠miti̍ ya̠jña - pa̠ti̠m ।
16) ē̠vaina̍ mēna mē̠vai vaina̎m ।
17) ē̠na̠-ṅga̠ma̠ya̠ti̠ ga̠ma̠ya̠ tyē̠na̠ mē̠na̠-ṅga̠ma̠ya̠ti̠ ।
18) ga̠ma̠ya̠ti̠ svāg​ svā-ṅga̍mayati gamayati̠ svām ।
19) svāṃ yōni̠ṃ yōni̠gg̠ svāg​ svāṃ yōni̎m ।
20) yōni̍-ṅgachCha gachCha̠ yōni̠ṃ yōni̍-ṅgachCha ।
21) ga̠chChētīti̍ gachCha ga̠chChēti̍ ।
22) ityā̍hā̠hē tītyā̍ha ।
23) ā̠ha̠ svāg​ svā mā̍hāha̠ svām ।
24) svā mē̠vaiva svāg​ svā mē̠va ।
25) ē̠vaina̍ mēna mē̠vai vaina̎m ।
26) ē̠na̠ṃ yōni̠ṃ yōni̍ mēna mēna̠ṃ yōni̎m ।
27) yōni̍-ṅgamayati gamayati̠ yōni̠ṃ yōni̍-ṅgamayati ।
28) ga̠ma̠ya̠ tyē̠ṣa ē̠ṣa ga̍mayati gamaya tyē̠ṣaḥ ।
29) ē̠ṣa tē̍ ta ē̠ṣa ē̠ṣa tē̎ ।
30) tē̠ ya̠jñō ya̠jña stē̍ tē ya̠jñaḥ ।
31) ya̠jñō ya̍jñapatē yajñapatē ya̠jñō ya̠jñō ya̍jñapatē ।
32) ya̠jña̠pa̠tē̠ sa̠hasū̎ktavāka-ssa̠hasū̎ktavākō yajñapatē yajñapatē sa̠hasū̎ktavākaḥ ।
32) ya̠jña̠pa̠ta̠ iti̍ yajña - pa̠tē̠ ।
33) sa̠hasū̎ktavāka-ssu̠vīra̍-ssu̠vīra̍-ssa̠hasū̎ktavāka-ssa̠hasū̎ktavāka-ssu̠vīra̍ḥ ।
33) sa̠hasū̎ktavāka̠ iti̍ sa̠hasū̎kta - vā̠ka̠ḥ ।
34) su̠vīra̠ itīti̍ su̠vīra̍-ssu̠vīra̠ iti̍ ।
34) su̠vīra̠ iti̍ su - vīra̍ḥ ।
35) ityā̍hā̠hē tītyā̍ha ।
36) ā̠ha̠ yaja̍mānē̠ yaja̍māna āhāha̠ yaja̍mānē ।
37) yaja̍māna ē̠vaiva yaja̍mānē̠ yaja̍māna ē̠va ।
38) ē̠va vī̠rya̍ṃ vī̠rya̍ mē̠vaiva vī̠rya̎m ।
39) vī̠rya̍-ndadhāti dadhāti vī̠rya̍ṃ vī̠rya̍-ndadhāti ।
40) da̠dhā̠ti̠ vā̠si̠ṣṭhō vā̍si̠ṣṭhō da̍dhāti dadhāti vāsi̠ṣṭhaḥ ।
41) vā̠si̠ṣṭhō ha̍ ha vāsi̠ṣṭhō vā̍si̠ṣṭhō ha̍ ।
42) ha̠ sā̠tya̠ha̠vya-ssā̎tyaha̠vyō ha̍ ha sātyaha̠vyaḥ ।
43) sā̠tya̠ha̠vyō dē̍vabhā̠ga-ndē̍vabhā̠gagṃ sā̎tyaha̠vya-ssā̎tyaha̠vyō dē̍vabhā̠gam ।
43) sā̠tya̠ha̠vya iti̍ sātya - ha̠vyaḥ ।
44) dē̠va̠bhā̠ga-mpa̍prachCha paprachCha dēvabhā̠ga-ndē̍vabhā̠ga-mpa̍prachCha ।
44) dē̠va̠bhā̠gamiti̍ dēva - bhā̠gam ।
45) pa̠pra̠chCha̠ ya-dya-tpa̍prachCha paprachCha̠ yat ।
46) ya-thsṛñja̍yā̠-nthsṛñja̍yā̠n̠. ya-dya-thsṛñja̍yān ।
47) sṛñja̍yā-nbahuyā̠jinō̍ bahuyā̠jina̠-ssṛñja̍yā̠-nthsṛñja̍yā-nbahuyā̠jina̍ḥ ।
48) ba̠hu̠yā̠jinō 'yī̍ya̠jō 'yī̍yajō bahuyā̠jinō̍ bahuyā̠jinō 'yī̍yajaḥ ।
48) ba̠hu̠yā̠jina̠ iti̍ bahu - yā̠jina̍ḥ ।
49) ayī̍yajō ya̠jñē ya̠jñē 'yī̍ya̠jō 'yī̍yajō ya̠jñē ।
50) ya̠jñē ya̠jñaṃ ya̠jñaṃ ya̠jñē ya̠jñē ya̠jñam ।
॥ 7 ॥ (50/58)

1) ya̠jña-mprati̠ prati̍ ya̠jñaṃ ya̠jña-mprati̍ ।
2) pratya̍tiṣṭhi̠pā(3) a̍tiṣṭhi̠pā(3)ḥ prati̠ pratya̍tiṣṭhi̠pā(3)ḥ ।
3) a̠ti̠ṣṭhi̠pā(3) ya̠jñapa̠tā(3)​u ya̠jñapa̠tā(3)​va̍tiṣṭhi̠pā(3) a̍tiṣṭhi̠pā(3) ya̠jñapa̠tā(3)​u ।
4) ya̠jñapa̠tā(3)​vitīti̍ ya̠jñapa̠tā(3)​u ya̠jñapa̠tā(3)​viti̍ ।
4) ya̠jñapa̠tā(3)viti̍ ya̠jña - pa̠tā(3)u ।
5) iti̠ sa sa itīti̠ saḥ ।
6) sa ha̍ ha̠ sa sa ha̍ ।
7) hō̠vā̠chō̠ vā̠cha̠ ha̠ hō̠vā̠cha̠ ।
8) u̠vā̠cha̠ ya̠jñapa̍tau ya̠jñapa̍tā vuvā chōvācha ya̠jñapa̍tau ।
9) ya̠jñapa̍tā̠ vitīti̍ ya̠jñapa̍tau ya̠jñapa̍tā̠ viti̍ ।
9) ya̠jñapa̍tā̠viti̍ ya̠jña - pa̠tau̠ ।
10) iti̍ sa̠tyā-thsa̠tyā ditīti̍ sa̠tyāt ।
11) sa̠tyā-dvai vai sa̠tyā-thsa̠tyā-dvai ।
12) vai sṛñja̍yā̠-ssṛñja̍yā̠ vai vai sṛñja̍yāḥ ।
13) sṛñja̍yā̠ḥ parā̠ parā̠ sṛñja̍yā̠-ssṛñja̍yā̠ḥ parā̎ ।
14) parā̍ babhūvu-rbabhūvu̠ḥ parā̠ parā̍ babhūvuḥ ।
15) ba̠bhū̠vu̠ ritīti̍ babhūvu-rbabhūvu̠ riti̍ ।
16) iti̍ ha̠ hētīti̍ ha ।
17) hō̠vā̠ chō̠vā̠cha̠ ha̠ hō̠vā̠cha̠ ।
18) u̠vā̠cha̠ ya̠jñē ya̠jña u̍vā chōvācha ya̠jñē ।
19) ya̠jñē vāva vāva ya̠jñē ya̠jñē vāva ।
20) vāva ya̠jñō ya̠jñō vāva vāva ya̠jñaḥ ।
21) ya̠jñaḥ pra̍ti̠ṣṭhāpya̍ḥ prati̠ṣṭhāpyō̍ ya̠jñō ya̠jñaḥ pra̍ti̠ṣṭhāpya̍ḥ ।
22) pra̠ti̠ṣṭhāpya̍ āsīdāsī-tprati̠ṣṭhāpya̍ḥ prati̠ṣṭhāpya̍ āsīt ।
22) pra̠ti̠ṣṭhāpya̠ iti̍ prati - sthāpya̍ḥ ।
23) ā̠sī̠-dyaja̍mānasya̠ yaja̍māna syāsī dāsī̠-dyaja̍mānasya ।
24) yaja̍māna̠syā pa̍rābhāvā̠yā pa̍rābhāvāya̠ yaja̍mānasya̠ yaja̍māna̠syā pa̍rābhāvāya ।
25) apa̍rābhāvā̠yē tītyapa̍rābhāvā̠yā pa̍rābhāvā̠yēti̍ ।
25) apa̍rābhāvā̠yētyapa̍rā - bhā̠vā̠ya̠ ।
26) iti̠ dēvā̠ dēvā̠ itīti̠ dēvā̎ḥ ।
27) dēvā̍ gātuvidō gātuvidō̠ dēvā̠ dēvā̍ gātuvidaḥ ।
28) gā̠tu̠vi̠dō̠ gā̠tu-ṅgā̠tu-ṅgā̍tuvidō gātuvidō gā̠tum ।
28) gā̠tu̠vi̠da̠ iti̍ gātu - vi̠da̠ḥ ।
29) gā̠tuṃ vi̠ttvā vi̠ttvā gā̠tu-ṅgā̠tuṃ vi̠ttvā ।
30) vi̠ttvā gā̠tu-ṅgā̠tuṃ vi̠ttvā vi̠ttvā gā̠tum ।
31) gā̠tu mi̍tēta gā̠tu-ṅgā̠tu mi̍ta ।
32) i̠tē tītī̍tē̠ tēti̍ ।
33) ityā̍hā̠hē tītyā̍ha ।
34) ā̠ha̠ ya̠jñē ya̠jña ā̍hāha ya̠jñē ।
35) ya̠jña ē̠vaiva ya̠jñē ya̠jña ē̠va ।
36) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
37) ya̠jña-mprati̠ prati̍ ya̠jñaṃ ya̠jña-mprati̍ ।
38) prati̍ ṣṭhāpayati sthāpayati̠ prati̠ prati̍ ṣṭhāpayati ।
39) sthā̠pa̠ya̠ti̠ yaja̍mānasya̠ yaja̍mānasya sthāpayati sthāpayati̠ yaja̍mānasya ।
40) yaja̍māna̠syā pa̍rābhāvā̠yā pa̍rābhāvāya̠ yaja̍mānasya̠ yaja̍māna̠syā pa̍rābhāvāya ।
41) apa̍rābhāvā̠yētyapa̍rā - bhā̠vā̠ya̠ ।
॥ 8 ॥ (41/46)
॥ a. 2 ॥

1) a̠va̠bhṛ̠tha̠ya̠jūgṃṣi̍ juhōti juhō tyavabhṛthaya̠jūg​ ṣya̍vabhṛthaya̠jūgṃṣi̍ juhōti ।
1) a̠va̠bhṛ̠tha̠ya̠jūgṃṣītya̍vabhṛtha - ya̠jūgṃṣi̍ ।
2) ju̠hō̠ti̠ ya-dyaj ju̍hōti juhōti̠ yat ।
3) yadē̠ vaiva ya-dyadē̠va ।
4) ē̠vārvā̠chīna̍ marvā̠chīna̍ mē̠vai vārvā̠chīna̎m ।
5) a̠rvā̠chīna̠ mēka̍hāyanā̠ dēka̍hāyanā darvā̠chīna̍ marvā̠chīna̠ mēka̍hāyanāt ।
6) ēka̍hāyanā̠ dēna̠ ēna̠ ēka̍hāyanā̠ dēka̍hāyanā̠ dēna̍ḥ ।
6) ēka̍hāyanā̠dityēka̍ - hā̠ya̠nā̠t ।
7) ēna̍ḥ ka̠rōti̍ ka̠rō tyēna̠ ēna̍ḥ ka̠rōti̍ ।
8) ka̠rōti̠ ta-tta-tka̠rōti̍ ka̠rōti̠ tat ।
9) tadē̠ vaiva ta-ttadē̠va ।
10) ē̠va tai stai rē̠vaiva taiḥ ।
11) taira vāva̠ tai stai rava̍ ।
12) ava̍ yajatē yaja̠tē 'vāva̍ yajatē ।
13) ya̠ja̠tē̠ 'pō̍ 'pō ya̍jatē yajatē̠ 'paḥ ।
14) a̠pō̍ 'vabhṛ̠tha ma̍vabhṛ̠tha ma̠pō̎(1̠) 'pō̍ 'vabhṛ̠tham ।
15) a̠va̠bhṛ̠tha mavāvā̍ vabhṛ̠tha ma̍vabhṛ̠tha mava̍ ।
15) a̠va̠bhṛ̠thamitya̍va - bhṛ̠tham ।
16) avai̎tyē̠ tyavā vai̍ti ।
17) ē̠tya̠ phsvā̎(1̠) phsvē̎ tyētya̠phsu ।
18) a̠phsu vai vā a̠phsva̍phsu vai ।
18) a̠phsvitya̍p - su ।
19) vai varu̍ṇō̠ varu̍ṇō̠ vai vai varu̍ṇaḥ ।
20) varu̍ṇa-ssā̠kṣā-thsā̠kṣā-dvaru̍ṇō̠ varu̍ṇa-ssā̠kṣāt ।
21) sā̠kṣā dē̠vaiva sā̠kṣā-thsā̠kṣā dē̠va ।
21) sā̠kṣāditi̍ sa - a̠kṣāt ।
22) ē̠va varu̍ṇa̠ṃ varu̍ṇa mē̠vaiva varu̍ṇam ।
23) varu̍ṇa̠ mavāva̠ varu̍ṇa̠ṃ varu̍ṇa̠ mava̍ ।
24) ava̍ yajatē yaja̠tē 'vāva̍ yajatē ।
25) ya̠ja̠tē̠ vartma̍nā̠ vartma̍nā yajatē yajatē̠ vartma̍nā ।
26) vartma̍nā̠ vai vai vartma̍nā̠ vartma̍nā̠ vai ।
27) vā a̠nvityā̠ nvitya̠ vai vā a̠nvitya̍ ।
28) a̠nvitya̍ ya̠jñaṃ ya̠jña ma̠nvityā̠ nvitya̍ ya̠jñam ।
28) a̠nvityētya̍nu - itya̍ ।
29) ya̠jñagṃ rakṣāgṃ̍si̠ rakṣāgṃ̍si ya̠jñaṃ ya̠jñagṃ rakṣāgṃ̍si ।
30) rakṣāgṃ̍si jighāgṃsanti jighāgṃsanti̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si jighāgṃsanti ।
31) ji̠ghā̠gṃ̠sa̠nti̠ sāmnā̠ sāmnā̍ jighāgṃsanti jighāgṃsanti̠ sāmnā̎ ।
32) sāmnā̎ prastō̠tā pra̍stō̠tā sāmnā̠ sāmnā̎ prastō̠tā ।
33) pra̠stō̠tā 'nvavai̎ tya̠nvavai̍ti prastō̠tā pra̍stō̠tā 'nvavai̍ti ।
33) pra̠stō̠tēti̍ pra - stō̠tā ।
34) a̠nvavai̍ti̠ sāma̠ sāmā̠nvavai̎ tya̠nvavai̍ti̠ sāma̍ ।
34) a̠nvavai̠tītya̍nu - avai̍ti ।
35) sāma̠ vai vai sāma̠ sāma̠ vai ।
36) vai ra̍kṣō̠hā ra̍kṣō̠hā vai vai ra̍kṣō̠hā ।
37) ra̠kṣō̠hā rakṣa̍sā̠gṃ̠ rakṣa̍sāgṃ rakṣō̠hā ra̍kṣō̠hā rakṣa̍sām ।
37) ra̠kṣō̠hēti̍ rakṣaḥ - hā ।
38) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
39) apa̍hatyai̠ tri stri rapa̍hatyā̠ apa̍hatyai̠ triḥ ।
39) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
40) tri-rni̠dhana̍-nni̠dhana̠-ntri stri-rni̠dhana̎m ।
41) ni̠dhana̠ mupōpa̍ ni̠dhana̍-nni̠dhana̠ mupa̍ ।
41) ni̠dhana̠miti̍ ni - dhana̎m ।
42) upai̎tyē̠ tyupōpai̍ti ।
43) ē̠ti̠ traya̠ straya̍ ētyēti̠ traya̍ḥ ।
44) traya̍ i̠ma i̠mē traya̠ straya̍ i̠mē ।
45) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
46) lō̠kā ē̠bhya ē̠bhyō lō̠kā lō̠kā ē̠bhyaḥ ।
47) ē̠bhya ē̠vai vaibhya ē̠bhya ē̠va ।
48) ē̠va lō̠kēbhyō̍ lō̠kēbhya̍ ē̠vaiva lō̠kēbhya̍ḥ ।
49) lō̠kēbhyō̠ rakṣāgṃ̍si̠ rakṣāgṃ̍si lō̠kēbhyō̍ lō̠kēbhyō̠ rakṣāgṃ̍si ।
50) rakṣā̠g̠ syapāpa̠ rakṣāgṃ̍si̠ rakṣā̠g̠ syapa̍ ।
॥ 9 ॥ (50/61)

1) apa̍ hanti ha̠ntyapāpa̍ hanti ।
2) ha̠nti̠ puru̍ṣaḥpuruṣa̠ḥ puru̍ṣaḥpuruṣō hanti hanti̠ puru̍ṣaḥpuruṣaḥ ।
3) puru̍ṣaḥpuruṣō ni̠dhana̍-nni̠dhana̠-mpuru̍ṣaḥpuruṣa̠ḥ puru̍ṣaḥpuruṣō ni̠dhana̎m ।
3) puru̍ṣaḥpuruṣa̠ iti̠ puru̍ṣaḥ - pu̠ru̠ṣa̠ḥ ।
4) ni̠dhana̠ mupōpa̍ ni̠dhana̍-nni̠dhana̠ mupa̍ ।
4) ni̠dhana̠miti̍ ni - dhana̎m ।
5) upai̎ tyē̠tyupōpai̍ti ।
6) ē̠ti̠ puru̍ṣaḥpuruṣa̠ḥ puru̍ṣaḥpuruṣa ētyēti̠ puru̍ṣaḥpuruṣaḥ ।
7) puru̍ṣaḥpuruṣō̠ hi hi puru̍ṣaḥpuruṣa̠ḥ puru̍ṣaḥpuruṣō̠ hi ।
7) puru̍ṣaḥpuruṣa̠ iti̠ puru̍ṣaḥ - pu̠ru̠ṣa̠ḥ ।
8) hi ra̍kṣa̠svī ra̍kṣa̠svī hi hi ra̍kṣa̠svī ।
9) ra̠kṣa̠svī rakṣa̍sā̠gṃ̠ rakṣa̍sāgṃ rakṣa̠svī ra̍kṣa̠svī rakṣa̍sām ।
10) rakṣa̍sā̠ mapa̍hatyā̠ apa̍hatyai̠ rakṣa̍sā̠gṃ̠ rakṣa̍sā̠ mapa̍hatyai ।
11) apa̍hatyā u̠ru mu̠ru mapa̍hatyā̠ apa̍hatyā u̠rum ।
11) apa̍hatyā̠ ityapa̍ - ha̠tyai̠ ।
12) u̠rugṃ hi hyu̍ru mu̠rugṃ hi ।
13) hi rājā̠ rājā̠ hi hi rājā̎ ।
14) rājā̠ varu̍ṇō̠ varu̍ṇō̠ rājā̠ rājā̠ varu̍ṇaḥ ।
15) varu̍ṇa ścha̠kāra̍ cha̠kāra̠ varu̍ṇō̠ varu̍ṇa ścha̠kāra̍ ।
16) cha̠kārētīti̍ cha̠kāra̍ cha̠kārēti̍ ।
17) ityā̍hā̠hē tītyā̍ha ।
18) ā̠ha̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā āhāha̠ prati̍ṣṭhityai ।
19) prati̍ṣṭhityai śa̠tagṃ śa̠ta-mprati̍ṣṭhityai̠ prati̍ṣṭhityai śa̠tam ।
19) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
20) śa̠ta-ntē̍ tē śa̠tagṃ śa̠ta-ntē̎ ।
21) tē̠ rā̠ja̠-nrā̠ja̠-ntē̠ tē̠ rā̠ja̠nn ।
22) rā̠ja̠-nbhi̠ṣajō̍ bhi̠ṣajō̍ rāja-nrāja-nbhi̠ṣaja̍ḥ ।
23) bhi̠ṣaja̍-ssa̠hasragṃ̍ sa̠hasra̍-mbhi̠ṣajō̍ bhi̠ṣaja̍-ssa̠hasra̎m ।
24) sa̠hasra̠ mitīti̍ sa̠hasragṃ̍ sa̠hasra̠ miti̍ ।
25) ityā̍hā̠hē tītyā̍ha ।
26) ā̠ha̠ bhē̠ṣa̠ja-mbhē̍ṣa̠ja mā̍hāha bhēṣa̠jam ।
27) bhē̠ṣa̠ja mē̠vaiva bhē̍ṣa̠ja-mbhē̍ṣa̠ja mē̠va ।
28) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
29) a̠smai̠ ka̠rō̠ti̠ ka̠rō̠ tya̠smā̠ a̠smai̠ ka̠rō̠ti̠ ।
30) ka̠rō̠ tya̠bhiṣṭhi̍tō̠ 'bhiṣṭhi̍taḥ karōti karō tya̠bhiṣṭhi̍taḥ ।
31) a̠bhiṣṭhi̍tō̠ varu̍ṇasya̠ varu̍ṇasyā̠ bhiṣṭhi̍tō̠ 'bhiṣṭhi̍tō̠ varu̍ṇasya ।
31) a̠bhiṣṭhi̍ta̠ itya̠bhi - sthi̠ta̠ḥ ।
32) varu̍ṇasya̠ pāśa̠ḥ pāśō̠ varu̍ṇasya̠ varu̍ṇasya̠ pāśa̍ḥ ।
33) pāśa̠ itīti̠ pāśa̠ḥ pāśa̠ iti̍ ।
34) ityā̍hā̠hē tītyā̍ha ।
35) ā̠ha̠ va̠ru̠ṇa̠pā̠śaṃ va̍ruṇapā̠śa mā̍hāha varuṇapā̠śam ।
36) va̠ru̠ṇa̠pā̠śa mē̠vaiva va̍ruṇapā̠śaṃ va̍ruṇapā̠śa mē̠va ।
36) va̠ru̠ṇa̠pā̠śamiti̍ varuṇa - pā̠śam ।
37) ē̠vābhyā̎(1̠)bhyē̍ vaivābhi ।
38) a̠bhi ti̍ṣṭhati tiṣṭha tya̠bhya̍bhi ti̍ṣṭhati ।
39) ti̠ṣṭha̠ti̠ ba̠r̠hi-rba̠r̠hi sti̍ṣṭhati tiṣṭhati ba̠r̠hiḥ ।
40) ba̠r̠hi ra̠bhya̍bhi ba̠r̠hi-rba̠r̠hi ra̠bhi ।
41) a̠bhi ju̍hōti juhō tya̠bhya̍bhi ju̍hōti ।
42) ju̠hō̠ tyāhu̍tīnā̠ māhu̍tīnā-ñjuhōti juhō̠ tyāhu̍tīnām ।
43) āhu̍tīnā̠-mprati̍ṣṭhityai̠ prati̍ṣṭhityā̠ āhu̍tīnā̠ māhu̍tīnā̠-mprati̍ṣṭhityai ।
43) āhu̍tīnā̠mityā - hu̠tī̠nā̠m ।
44) prati̍ṣṭhityā̠ athō̠ athō̠ prati̍ṣṭhityai̠ prati̍ṣṭhityā̠ athō̎ ।
44) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
45) athō̍ agni̠va tya̍gni̠va tyathō̠ athō̍ agni̠vati̍ ।
45) athō̠ ityathō̎ ।
46) a̠gni̠va tyē̠vai vāgni̠va tya̍gni̠va tyē̠va ।
46) a̠gni̠vatītya̍gni - vati̍ ।
47) ē̠va ju̍hōti juhō tyē̠vaiva ju̍hōti ।
48) ju̠hō̠ tyapa̍bar​hi̠ṣō 'pa̍bar​hiṣō juhōti juhō̠ tyapa̍bar​hiṣaḥ ।
49) apa̍bar​hiṣaḥ prayā̠jā-npra̍yā̠jā napa̍bar​hi̠ṣō 'pa̍bar​hiṣaḥ prayā̠jān ।
49) apa̍bar​hiṣa̠ ityapa̍ - ba̠ra̠.hi̠ṣa̠ḥ ।
50) pra̠yā̠jān. ya̍jati yajati prayā̠jā-npra̍yā̠jān. ya̍jati ।
50) pra̠yā̠jāniti̍ pra - yā̠jān ।
॥ 10 ॥ (50/63)

1) ya̠ja̠ti̠ pra̠jāḥ pra̠jā ya̍jati yajati pra̠jāḥ ।
2) pra̠jā vai vai pra̠jāḥ pra̠jā vai ।
2) pra̠jā iti̍ pra - jāḥ ।
3) vai ba̠r̠hi-rba̠r̠hi-rvai vai ba̠r̠hiḥ ।
4) ba̠r̠hiḥ pra̠jāḥ pra̠jā ba̠r̠hi-rba̠r̠hiḥ pra̠jāḥ ।
5) pra̠jā ē̠vaiva pra̠jāḥ pra̠jā ē̠va ।
5) pra̠jā iti̍ pra - jāḥ ।
6) ē̠va va̍ruṇapā̠śā-dva̍ruṇapā̠śā dē̠vaiva va̍ruṇapā̠śāt ।
7) va̠ru̠ṇa̠pā̠śā-nmu̍ñchati muñchati varuṇapā̠śā-dva̍ruṇapā̠śā-nmu̍ñchati ।
7) va̠ru̠ṇa̠pā̠śāditi̍ varuṇa - pā̠śāt ।
8) mu̠ñcha̠ tyājya̍bhāgā̠ vājya̍bhāgau muñchati muñcha̠ tyājya̍bhāgau ।
9) ājya̍bhāgau yajati yaja̠ tyājya̍bhāgā̠ vājya̍bhāgau yajati ।
9) ājya̍bhāgā̠vityājya̍ - bhā̠gau̠ ।
10) ya̠ja̠ti̠ ya̠jñasya̍ ya̠jñasya̍ yajati yajati ya̠jñasya̍ ।
11) ya̠jña syai̠vaiva ya̠jñasya̍ ya̠jña syai̠va ।
12) ē̠va chakṣu̍ṣī̠ chakṣu̍ṣī ē̠vaiva chakṣu̍ṣī ।
13) chakṣu̍ṣī̠ na na chakṣu̍ṣī̠ chakṣu̍ṣī̠ na ।
13) chakṣu̍ṣī̠ iti̠ chakṣu̍ṣī ।
14) nānta ra̠nta-rna nāntaḥ ।
15) a̠nta rē̎tyē tya̠nta ra̠nta rē̍ti ।
16) ē̠ti̠ varu̍ṇa̠ṃ varu̍ṇa mētyēti̠ varu̍ṇam ।
17) varu̍ṇaṃ yajati yajati̠ varu̍ṇa̠ṃ varu̍ṇaṃ yajati ।
18) ya̠ja̠ti̠ va̠ru̠ṇa̠pā̠śā-dva̍ruṇapā̠śā-dya̍jati yajati varuṇapā̠śāt ।
19) va̠ru̠ṇa̠pā̠śā dē̠vaiva va̍ruṇapā̠śā-dva̍ruṇapā̠śā dē̠va ।
19) va̠ru̠ṇa̠pā̠śāditi̍ varuṇa - pā̠śāt ।
20) ē̠vaina̍ mēna mē̠vai vaina̎m ।
21) ē̠na̠-mmu̠ñcha̠ti̠ mu̠ñcha̠ tyē̠na̠ mē̠na̠-mmu̠ñcha̠ti̠ ।
22) mu̠ñcha̠ tya̠gnīvaru̍ṇā va̠gnīvaru̍ṇau muñchati muñcha tya̠gnīvaru̍ṇau ।
23) a̠gnīvaru̍ṇau yajati yaja tya̠gnīvaru̍ṇā va̠gnīvaru̍ṇau yajati ।
23) a̠gnīvaru̍ṇā̠vitya̠gnī - varu̍ṇau ।
24) ya̠ja̠ti̠ sā̠kṣā-thsā̠kṣā-dya̍jati yajati sā̠kṣāt ।
25) sā̠kṣā dē̠vaiva sā̠kṣā-thsā̠kṣā dē̠va ।
25) sā̠kṣāditi̍ sa - a̠kṣāt ।
26) ē̠vaina̍ mēna mē̠vai vaina̎m ।
27) ē̠na̠ṃ va̠ru̠ṇa̠pā̠śā-dva̍ruṇapā̠śā dē̍na mēnaṃ varuṇapā̠śāt ।
28) va̠ru̠ṇa̠pā̠śā-nmu̍ñchati muñchati varuṇapā̠śā-dva̍ruṇapā̠śā-nmu̍ñchati ।
28) va̠ru̠ṇa̠pā̠śāditi̍ varuṇa - pā̠śāt ।
29) mu̠ñcha̠ tyapa̍bar​hiṣā̠ vapa̍bar​hiṣau muñchati muñcha̠ tyapa̍bar​hiṣau ।
30) apa̍bar​hiṣā vanūyā̠jā va̍nūyā̠jā vapa̍bar​hiṣā̠ vapa̍bar​hiṣā vanūyā̠jau ।
30) apa̍bar​hiṣā̠vityapa̍ - ba̠r̠hi̠ṣau̠ ।
31) a̠nū̠yā̠jau ya̍jati yaja tyanūyā̠jā va̍nūyā̠jau ya̍jati ।
31) a̠nū̠yā̠jāvitya̍nu - yā̠jau ।
32) ya̠ja̠ti̠ pra̠jāḥ pra̠jā ya̍jati yajati pra̠jāḥ ।
33) pra̠jā vai vai pra̠jāḥ pra̠jā vai ।
33) pra̠jā iti̍ pra - jāḥ ।
34) vai ba̠r̠hi-rba̠r̠hi-rvai vai ba̠r̠hiḥ ।
35) ba̠r̠hiḥ pra̠jāḥ pra̠jā ba̠r̠hi-rba̠r̠hiḥ pra̠jāḥ ।
36) pra̠jā ē̠vaiva pra̠jāḥ pra̠jā ē̠va ।
36) pra̠jā iti̍ pra - jāḥ ।
37) ē̠va va̍ruṇapā̠śā-dva̍ruṇapā̠śā dē̠vaiva va̍ruṇapā̠śāt ।
38) va̠ru̠ṇa̠pā̠śā-nmu̍ñchati muñchati varuṇapā̠śā-dva̍ruṇapā̠śā-nmu̍ñchati ।
38) va̠ru̠ṇa̠pā̠śāditi̍ varuṇa - pā̠śāt ।
39) mu̠ñcha̠ti̠ cha̠tura̍ ścha̠turō̍ muñchati muñchati cha̠tura̍ḥ ।
40) cha̠tura̍ḥ prayā̠jā-npra̍yā̠jāg​ ścha̠tura̍ ścha̠tura̍ḥ prayā̠jān ।
41) pra̠yā̠jān. ya̍jati yajati prayā̠jā-npra̍yā̠jān. ya̍jati ।
41) pra̠yā̠jāniti̍ pra - yā̠jān ।
42) ya̠ja̠ti̠ dvau dvau ya̍jati yajati̠ dvau ।
43) dvā va̍nūyā̠jā va̍nūyā̠jau dvau dvā va̍nūyā̠jau ।
44) a̠nū̠yā̠jau ṣa-ṭthṣaḍa̍nūyā̠jā va̍nūyā̠jau ṣaṭ ।
44) a̠nū̠yā̠jāvitya̍nu - yā̠jau ।
45) ṣa-ṭthsagṃ sagṃ ṣa-ṭthṣa-ṭthsam ।
46) sa-mpa̍dyantē padyantē̠ sagṃ sa-mpa̍dyantē ।
47) pa̠dya̠ntē̠ ṣa-ṭthṣaṭ pa̍dyantē padyantē̠ ṣaṭ ।
48) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai ।
49) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ ।
50) ṛ̠tava̍ ṛ̠tuṣ vṛ̠tuṣ vṛ̠tava̍ ṛ̠tava̍ ṛ̠tuṣu̍ ।
॥ 11 ॥ (50/66)

1) ṛ̠tu ṣvē̠vaiva r​tuṣ vṛ̠tuṣ vē̠va ।
2) ē̠va prati̠ pratyē̠ vaiva prati̍ ।
3) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
4) ti̠ṣṭha̠ tyava̍bhṛ̠thā va̍bhṛtha tiṣṭhati tiṣṭha̠ tyava̍bhṛtha ।
5) ava̍bhṛtha nichaṅkuṇa nichaṅku̠ṇā va̍bhṛ̠thā va̍bhṛtha nichaṅkuṇa ।
5) ava̍bhṛ̠thētyava̍ - bhṛ̠tha̠ ।
6) ni̠cha̠ṅku̠ ṇētīti̍ nichaṅkuṇa nichaṅku̠ṇēti̍ ।
6) ni̠cha̠ṅku̠ṇēti̍ ni - cha̠ṅku̠ṇa̠ ।
7) ityā̍hā̠hē tītyā̍ha ।
8) ā̠ha̠ ya̠thō̠di̠taṃ ya̍thōdi̠ta mā̍hāha yathōdi̠tam ।
9) ya̠thō̠di̠ta mē̠vaiva ya̍thōdi̠taṃ ya̍thōdi̠ta mē̠va ।
9) ya̠thō̠di̠tamiti̍ yathā - u̠di̠tam ।
10) ē̠va varu̍ṇa̠ṃ varu̍ṇa mē̠vaiva varu̍ṇam ।
11) varu̍ṇa̠ mavāva̠ varu̍ṇa̠ṃ varu̍ṇa̠ mava̍ ।
12) ava̍ yajatē yaja̠tē 'vāva̍ yajatē ।
13) ya̠ja̠tē̠ sa̠mu̠drē sa̍mu̠drē ya̍jatē yajatē samu̠drē ।
14) sa̠mu̠drē tē̍ tē samu̠drē sa̍mu̠drē tē̎ ।
15) tē̠ hṛda̍ya̠gṃ̠ hṛda̍ya-ntē tē̠ hṛda̍yam ।
16) hṛda̍ya ma̠phsva̍phsu hṛda̍ya̠gṃ̠ hṛda̍ya ma̠phsu ।
17) a̠phsva̍nta ra̠nta ra̠phsvā̎(1̠) phsva̍ntaḥ ।
17) a̠phsvitya̍p - su ।
18) a̠nta ritī tya̠nta ra̠nta riti̍ ।
19) ityā̍hā̠hē tītyā̍ha ।
20) ā̠ha̠ sa̠mu̠drē sa̍mu̠dra ā̍hāha samu̠drē ।
21) sa̠mu̠drē hi hi sa̍mu̠drē sa̍mu̠drē hi ।
22) hya̍nta ra̠ntar-hi hya̍ntaḥ ।
23) a̠nta-rvaru̍ṇō̠ varu̍ṇō̠ 'nta ra̠nta-rvaru̍ṇaḥ ।
24) varu̍ṇa̠-ssagṃ saṃ varu̍ṇō̠ varu̍ṇa̠-ssam ।
25) sa-ntvā̎ tvā̠ sagṃ sa-ntvā̎ ।
26) tvā̠ vi̠śa̠ntu̠ vi̠śa̠ntu̠ tvā̠ tvā̠ vi̠śa̠ntu̠ ।
27) vi̠śa̠ ntvōṣa̍dhī̠ rōṣa̍dhī-rviśantu viśa̠ ntvōṣa̍dhīḥ ।
28) ōṣa̍dhī ru̠tō tauṣa̍dhī̠ rōṣa̍dhī ru̠ta ।
29) u̠tāpa̠ āpa̍ u̠tō tāpa̍ḥ ।
30) āpa̠ itītyāpa̠ āpa̠ iti̍ ।
31) ityā̍hā̠hē tītyā̍ha ।
32) ā̠hā̠dbhi ra̠dbhi rā̍hā hā̠dbhiḥ ।
33) a̠dbhi rē̠vai vādbhi ra̠dbhi rē̠va ।
33) a̠dbhiritya̍t - bhiḥ ।
34) ē̠vaina̍ mēna mē̠vai vaina̎m ।
35) ē̠na̠ mōṣa̍dhībhi̠ rōṣa̍dhībhi rēna mēna̠ mōṣa̍dhībhiḥ ।
36) ōṣa̍dhībhi-ssa̠myañchagṃ̍ sa̠myañcha̠ mōṣa̍dhībhi̠ rōṣa̍dhībhi-ssa̠myañcha̎m ।
36) ōṣa̍dhībhi̠rityōṣa̍dhi - bhi̠ḥ ।
37) sa̠myañcha̍-ndadhāti dadhāti sa̠myañchagṃ̍ sa̠myañcha̍-ndadhāti ।
38) da̠dhā̠ti̠ dēvī̠-rdēvī̎-rdadhāti dadhāti̠ dēvī̎ḥ ।
39) dēvī̍ rāpa āpō̠ dēvī̠-rdēvī̍ rāpaḥ ।
40) ā̠pa̠ ē̠ṣa ē̠ṣa ā̍pa āpa ē̠ṣaḥ ।
41) ē̠ṣa vō̍ va ē̠ṣa ē̠ṣa va̍ḥ ।
42) vō̠ garbhō̠ garbhō̍ vō vō̠ garbha̍ḥ ।
43) garbha̠ itīti̠ garbhō̠ garbha̠ iti̍ ।
44) ityā̍hā̠hē tītyā̍ha ।
45) ā̠ha̠ ya̠thā̠ya̠ju-rya̍thāya̠ju rā̍hāha yathāya̠juḥ ।
46) ya̠thā̠ya̠ju rē̠vaiva ya̍thāya̠ju-rya̍thāya̠ju rē̠va ।
46) ya̠thā̠ya̠juriti̍ yathā - ya̠juḥ ।
47) ē̠vaita dē̠ta dē̠vai vaitat ।
48) ē̠ta-tpa̠śava̍ḥ pa̠śava̍ ē̠ta dē̠ta-tpa̠śava̍ḥ ।
49) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai ।
50) vai sōma̠-ssōmō̠ vai vai sōma̍ḥ ।
॥ 12 ॥ (50/57)

1) sōmō̠ ya-dya-thsōma̠-ssōmō̠ yat ।
2) ya-dbhi̍ndū̠nā-mbhi̍ndū̠nāṃ ya-dya-dbhi̍ndū̠nām ।
3) bhi̠ndū̠nā-mbha̠kṣayē̎-dbha̠kṣayē̎-dbhindū̠nā-mbhi̍ndū̠nā-mbha̠kṣayē̎t ।
4) bha̠kṣayē̎-tpaśu̠mā-npa̍śu̠mā-nbha̠kṣayē̎-dbha̠kṣayē̎-tpaśu̠mān ।
5) pa̠śu̠mā-nthsyā̎-thsyā-tpaśu̠mā-npa̍śu̠mā-nthsyā̎t ।
5) pa̠śu̠māniti̍ paśu - mān ।
6) syā̠-dvaru̍ṇō̠ varu̍ṇa-ssyā-thsyā̠-dvaru̍ṇaḥ ।
7) varu̍ṇa̠ stu tu varu̍ṇō̠ varu̍ṇa̠ stu ।
8) tvē̍na mēna̠-ntu tvē̍nam ।
9) ē̠na̠-ṅgṛ̠hṇī̠yā̠-dgṛ̠hṇī̠yā̠ dē̠na̠ mē̠na̠-ṅgṛ̠hṇī̠yā̠t ।
10) gṛ̠hṇī̠yā̠-dya-dya-dgṛ̍hṇīyā-dgṛhṇīyā̠-dyat ।
11) ya-nna na ya-dya-nna ।
12) na bha̠kṣayē̎-dbha̠kṣayē̠-nna na bha̠kṣayē̎t ।
13) bha̠kṣayē̍ dapa̠śu ra̍pa̠śu-rbha̠kṣayē̎-dbha̠kṣayē̍ dapa̠śuḥ ।
14) a̠pa̠śu-ssyā̎-thsyā dapa̠śu ra̍pa̠śu-ssyā̎t ।
15) syā̠-nna na syā̎-thsyā̠-nna ।
16) naina̍ mēna̠-nna naina̎m ।
17) ē̠na̠ṃ varu̍ṇō̠ varu̍ṇa ēna mēna̠ṃ varu̍ṇaḥ ।
18) varu̍ṇō gṛhṇīyā-dgṛhṇīyā̠-dvaru̍ṇō̠ varu̍ṇō gṛhṇīyāt ।
19) gṛ̠hṇī̠yā̠ du̠pa̠spṛśya̍ mupa̠spṛśya̍-ṅgṛhṇīyā-dgṛhṇīyā dupa̠spṛśya̎m ।
20) u̠pa̠spṛśya̍ mē̠vaivō pa̠spṛśya̍ mupa̠spṛśya̍ mē̠va ।
20) u̠pa̠spṛśya̠mityu̍pa - spṛśya̎m ।
21) ē̠va pa̍śu̠mā-npa̍śu̠mā nē̠vaiva pa̍śu̠mān ।
22) pa̠śu̠mā-nbha̍vati bhavati paśu̠mā-npa̍śu̠mā-nbha̍vati ।
22) pa̠śu̠māniti̍ paśu - mān ।
23) bha̠va̠ti̠ na na bha̍vati bhavati̠ na ।
24) naina̍ mēna̠-nna naina̎m ।
25) ē̠na̠ṃ varu̍ṇō̠ varu̍ṇa ēna mēna̠ṃ varu̍ṇaḥ ।
26) varu̍ṇō gṛhṇāti gṛhṇāti̠ varu̍ṇō̠ varu̍ṇō gṛhṇāti ।
27) gṛ̠hṇā̠ti̠ prati̍yuta̠ḥ prati̍yutō gṛhṇāti gṛhṇāti̠ prati̍yutaḥ ।
28) prati̍yutō̠ varu̍ṇasya̠ varu̍ṇasya̠ prati̍yuta̠ḥ prati̍yutō̠ varu̍ṇasya ।
28) prati̍yuta̠ iti̠ prati̍ - yu̠ta̠ḥ ।
29) varu̍ṇasya̠ pāśa̠ḥ pāśō̠ varu̍ṇasya̠ varu̍ṇasya̠ pāśa̍ḥ ।
30) pāśa̠ itīti̠ pāśa̠ḥ pāśa̠ iti̍ ।
31) ityā̍hā̠hē tītyā̍ha ।
32) ā̠ha̠ va̠ru̠ṇa̠pā̠śā-dva̍ruṇapā̠śā dā̍hāha varuṇapā̠śāt ।
33) va̠ru̠ṇa̠pā̠śā dē̠vaiva va̍ruṇapā̠śā-dva̍ruṇapā̠śā dē̠va ।
33) va̠ru̠ṇa̠pā̠śāditi̍ varuṇa - pā̠śāt ।
34) ē̠va ni-rṇirē̠vaiva niḥ ।
35) ni-rmu̍chyatē muchyatē̠ ni-rṇi-rmu̍chyatē ।
36) mu̠chya̠tē 'pra̍tīkṣa̠ mapra̍tīkṣa-mmuchyatē muchya̠tē 'pra̍tīkṣam ।
37) apra̍tīkṣa̠ mā 'pra̍tīkṣa̠ mapra̍tīkṣa̠ mā ।
37) apra̍tīkṣa̠mityapra̍ti - ī̠kṣa̠m ।
38) ā ya̍nti ya̠ntyā ya̍nti ।
39) ya̠nti̠ varu̍ṇasya̠ varu̍ṇasya yanti yanti̠ varu̍ṇasya ।
40) varu̍ṇa syā̠ntar​hi̍tyā a̠ntar​hi̍tyai̠ varu̍ṇasya̠ varu̍ṇa syā̠ntar​hi̍tyai ।
41) a̠ntar​hi̍tyā̠ ēdha̠ ēdhō̠ 'ntar​hi̍tyā a̠ntar​hi̍tyā̠ ēdha̍ḥ ।
41) a̠ntar​hi̍tyā̠ itya̠ntaḥ - hi̠tyai̠ ।
42) ēdhō̎ 'sya̠ syēdha̠ ēdhō̍ 'si ।
43) a̠syē̠dhi̠ṣī̠ma hyē̍dhiṣī̠ma hya̍sya syēdhiṣī̠mahi̍ ।
44) ē̠dhi̠ṣī̠ma hītī tyē̍dhiṣī̠ma hyē̍dhiṣī̠ma hīti̍ ।
45) ityā̍hā̠hē tītyā̍ha ।
46) ā̠ha̠ sa̠midhā̍ sa̠midhā̍ ''hāha sa̠midhā̎ ।
47) sa̠mi dhai̠vaiva sa̠midhā̍ sa̠midhai̠va ।
47) sa̠midhēti̍ sam - idhā̎ ।
48) ē̠vāgni ma̠gni mē̠vai vāgnim ।
49) a̠gni-nna̍ma̠syantō̍ nama̠syantō̠ 'gni ma̠gni-nna̍ma̠syanta̍ḥ ।
50) na̠ma̠syanta̍ u̠pāya̍ ntyu̠pāya̍nti nama̠syantō̍ nama̠syanta̍ u̠pāya̍nti ।
51) u̠pāya̍nti̠ tēja̠ stēja̍ u̠pāya̍ ntyu̠pāya̍nti̠ tēja̍ḥ ।
51) u̠pāya̠ntītyu̍pa - āya̍nti ।
52) tējō̎ 'syasi̠ tēja̠ stējō̍ 'si ।
53) a̠si̠ tēja̠ stējō̎ 'syasi̠ tēja̍ḥ ।
54) tējō̠ mayi̠ mayi̠ tēja̠ stējō̠ mayi̍ ।
55) mayi̍ dhēhi dhēhi̠ mayi̠ mayi̍ dhēhi ।
56) dhē̠hītīti̍ dhēhi dhē̠hīti̍ ।
57) ityā̍hā̠hē tītyā̍ha ।
58) ā̠ha̠ tēja̠ stēja̍ āhāha̠ tēja̍ḥ ।
59) tēja̍ ē̠vaiva tēja̠ stēja̍ ē̠va ।
60) ē̠vātma-nnā̠tma-nnē̠vai vātmann ।
61) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
62) dha̠tta̠ iti̍ dhattē ।
॥ 13 ॥ (62/71)
॥ a. 3 ॥

1) sphyēna̠ vēdi̠ṃ vēdi̠gg̠ sphyēna̠ sphyēna̠ vēdi̎m ।
2) vēdi̠ mudu-dvēdi̠ṃ vēdi̠ mut ।
3) uddha̍nti ha̠ntyu duddha̍nti ।
4) ha̠nti̠ ra̠thā̠kṣēṇa̍ rathā̠kṣēṇa̍ hanti hanti rathā̠kṣēṇa̍ ।
5) ra̠thā̠kṣēṇa̠ vi vi ra̍thā̠kṣēṇa̍ rathā̠kṣēṇa̠ vi ।
5) ra̠thā̠kṣēṇēti̍ ratha - a̠kṣēṇa̍ ।
6) vi mi̍mītē mimītē̠ vi vi mi̍mītē ।
7) mi̠mī̠tē̠ yūpa̠ṃ yūpa̍-mmimītē mimītē̠ yūpa̎m ।
8) yūpa̍-mminōti minōti̠ yūpa̠ṃ yūpa̍-mminōti ।
9) mi̠nō̠ti̠ tri̠vṛta̍-ntri̠vṛta̍-mminōti minōti tri̠vṛta̎m ।
10) tri̠vṛta̍ mē̠vaiva tri̠vṛta̍-ntri̠vṛta̍ mē̠va ।
10) tri̠vṛta̠miti̍ tri - vṛta̎m ।
11) ē̠va vajra̠ṃ vajra̍ mē̠vaiva vajra̎m ।
12) vajragṃ̍ sa̠mbhṛtya̍ sa̠mbhṛtya̠ vajra̠ṃ vajragṃ̍ sa̠mbhṛtya̍ ।
13) sa̠mbhṛtya̠ bhrātṛ̍vyāya̠ bhrātṛ̍vyāya sa̠mbhṛtya̍ sa̠mbhṛtya̠ bhrātṛ̍vyāya ।
13) sa̠mbhṛtyēti̍ saṃ - bhṛtya̍ ।
14) bhrātṛ̍vyāya̠ pra pra bhrātṛ̍vyāya̠ bhrātṛ̍vyāya̠ pra ।
15) pra ha̍rati harati̠ pra pra ha̍rati ।
16) ha̠ra̠ti̠ stṛtyai̠ stṛtyai̍ harati harati̠ stṛtyai̎ ।
17) stṛtyai̠ ya-dya-thstṛtyai̠ stṛtyai̠ yat ।
18) yada̍ntarvē̠ dya̍ntarvē̠di ya-dyada̍ntarvē̠di ।
19) a̠nta̠rvē̠di mi̍nu̠yā-nmi̍nu̠yā da̍ntarvē̠ dya̍ntarvē̠di mi̍nu̠yāt ।
19) a̠nta̠rvē̠dītya̍ntaḥ - vē̠di ।
20) mi̠nu̠yā-ddē̍valō̠ka-ndē̍valō̠ka-mmi̍nu̠yā-nmi̍nu̠yā-ddē̍valō̠kam ।
21) dē̠va̠lō̠ka ma̠bhya̍bhi dē̍valō̠ka-ndē̍valō̠ka ma̠bhi ।
21) dē̠va̠lō̠kamiti̍ dēva - lō̠kam ।
22) a̠bhi ja̍yēj jayē da̠bhya̍bhi ja̍yēt ।
23) ja̠yē̠-dya-dyaj ja̍yēj jayē̠-dyat ।
24) ya-dba̍hirvē̠di ba̍hirvē̠di ya-dya-dba̍hirvē̠di ।
25) ba̠hi̠rvē̠di ma̍nuṣyalō̠ka-mma̍nuṣyalō̠ka-mba̍hirvē̠di ba̍hirvē̠di ma̍nuṣyalō̠kam ।
25) ba̠hi̠rvē̠dīti̍ bahiḥ - vē̠di ।
26) ma̠nu̠ṣya̠lō̠kaṃ vē̎dya̠ntasya̍ vēdya̠ntasya̍ manuṣyalō̠ka-mma̍nuṣyalō̠kaṃ vē̎dya̠ntasya̍ ।
26) ma̠nu̠ṣya̠lō̠kamiti̍ manuṣya - lō̠kam ।
27) vē̠dya̠ntasya̍ sa̠ndhau sa̠ndhau vē̎dya̠ntasya̍ vēdya̠ntasya̍ sa̠ndhau ।
27) vē̠dya̠ntasyēti̍ vēdi - a̠ntasya̍ ।
28) sa̠ndhau mi̍nōti minōti sa̠ndhau sa̠ndhau mi̍nōti ।
28) sa̠ndhāviti̍ saṃ - dhau ।
29) mi̠nō̠ tyu̠bhayō̍ ru̠bhayō̎-rminōti minō tyu̠bhayō̎ḥ ।
30) u̠bhayō̎-rlō̠kayō̎-rlō̠kayō̍ ru̠bhayō̍ ru̠bhayō̎-rlō̠kayō̎ḥ ।
31) lō̠kayō̍ ra̠bhiji̍tyā a̠bhiji̍tyai lō̠kayō̎-rlō̠kayō̍ ra̠bhiji̍tyai ।
32) a̠bhiji̍tyā̠ upa̍rasammitā̠ mupa̍rasammitā ma̠bhiji̍tyā a̠bhiji̍tyā̠ upa̍rasammitām ।
32) a̠bhiji̍tyā̠ itya̠bhi - ji̠tyai̠ ।
33) upa̍rasammitā-mminuyā-nminuyā̠ dupa̍rasammitā̠ mupa̍rasammitā-mminuyāt ।
33) upa̍rasammitā̠mityupa̍ra - sa̠mmi̠tā̠m ।
34) mi̠nu̠yā̠-tpi̠tṛ̠lō̠kakā̍masya pitṛlō̠kakā̍masya minuyā-nminuyā-tpitṛlō̠kakā̍masya ।
35) pi̠tṛ̠lō̠kakā̍masya raśa̠nasa̍mmitātagṃ raśa̠nasa̍mmitāta-mpitṛlō̠kakā̍masya pitṛlō̠kakā̍masya raśa̠nasa̍mmitātam ।
35) pi̠tṛ̠lō̠kakā̍ma̠syēti̍ pitṛlō̠ka - kā̠ma̠sya̠ ।
36) ra̠śa̠nasa̍mmitāta-mmanuṣyalō̠kakā̍masya manuṣyalō̠kakā̍masya raśa̠nasa̍mmitātagṃ raśa̠nasa̍mmitāta-mmanuṣyalō̠kakā̍masya ।
36) ra̠śa̠nasa̍mmitā̠miti̍ raśa̠na - sa̠mmi̠tā̠m ।
37) ma̠nu̠ṣya̠lō̠kakā̍masya cha̠ṣāla̍sammitā-ñcha̠ṣāla̍sammitā-mmanuṣyalō̠kakā̍masya manuṣyalō̠kakā̍masya cha̠ṣāla̍sammitām ।
37) ma̠nu̠ṣya̠lō̠kakā̍ma̠syēti̍ manuṣyalō̠ka - kā̠ma̠sya̠ ।
38) cha̠ṣāla̍sammitā mindri̠yakā̍ma syēndri̠yakā̍masya cha̠ṣāla̍sammitā-ñcha̠ṣāla̍sammitā mindri̠yakā̍masya ।
38) cha̠ṣāla̍sammitā̠miti̍ cha̠ṣāla̍ - sa̠mmi̠tā̠m ।
39) i̠ndri̠yakā̍masya̠ sarvā̠-nthsarvā̍ nindri̠yakā̍ma syēndri̠yakā̍masya̠ sarvān̍ ।
39) i̠ndri̠yakā̍ma̠syētī̎mdri̠ya - kā̠ma̠sya̠ ।
40) sarvā̎-nthsa̠mā-nthsa̠mā-nthsarvā̠-nthsarvā̎-nthsa̠mān ।
41) sa̠mā-npra̍ti̠ṣṭhākā̍masya prati̠ṣṭhākā̍masya sa̠mā-nthsa̠mā-npra̍ti̠ṣṭhākā̍masya ।
42) pra̠ti̠ṣṭhākā̍masya̠ yē yē pra̍ti̠ṣṭhākā̍masya prati̠ṣṭhākā̍masya̠ yē ।
42) pra̠ti̠ṣṭhākā̍ma̠syēti̍ prati̠ṣṭhā - kā̠ma̠sya̠ ।
43) yē traya̠ strayō̠ yē yē traya̍ḥ ।
44) trayō̍ maddhya̠mā ma̍ddhya̠mā straya̠ strayō̍ maddhya̠māḥ ।
45) ma̠ddhya̠mā stāg​ stā-nma̍ddhya̠mā ma̍ddhya̠mā stān ।
46) tā-nthsa̠mā-nthsa̠mā-ntāg​ stā-nthsa̠mān ।
47) sa̠mā-npa̠śukā̍masya pa̠śukā̍masya sa̠mā-nthsa̠mā-npa̠śukā̍masya ।
48) pa̠śukā̍ma syai̠tā nē̠tā-npa̠śukā̍masya pa̠śukā̍ma syai̠tān ।
48) pa̠śukā̍ma̠syēti̍ pa̠śu - kā̠ma̠sya̠ ।
49) ē̠tān. vai vā ē̠tā nē̠tān. vai ।
50) vā anvanu̠ vai vā anu̍ ।
॥ 14 ॥ (50/68)

1) anu̍ pa̠śava̍ḥ pa̠śavō 'nvanu̍ pa̠śava̍ḥ ।
2) pa̠śava̠ upōpa̍ pa̠śava̍ḥ pa̠śava̠ upa̍ ।
3) upa̍ tiṣṭhantē tiṣṭhanta̠ upōpa̍ tiṣṭhantē ।
4) ti̠ṣṭha̠ntē̠ pa̠śu̠mā-npa̍śu̠mā-nti̍ṣṭhantē tiṣṭhantē paśu̠mān ।
5) pa̠śu̠mā nē̠vaiva pa̍śu̠mā-npa̍śu̠mānē̠va ।
5) pa̠śu̠māniti̍ paśu - mān ।
6) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
7) bha̠va̠ti̠ vyati̍ṣajē̠-dvyati̍ṣajē-dbhavati bhavati̠ vyati̍ṣajēt ।
8) vyati̍ṣajē̠ dita̍rā̠ nita̍rā̠n vyati̍ṣajē̠-dvyati̍ṣajē̠ dita̍rān ।
8) vyati̍ṣajē̠diti̍ vi - ati̍ṣajēt ।
9) ita̍rā-npra̠jayā̎ pra̠jayē ta̍rā̠ nita̍rā-npra̠jayā̎ ।
10) pra̠jayai̠ vaiva pra̠jayā̎ pra̠ja yai̠va ।
10) pra̠jayēti̍ pra - jayā̎ ।
11) ē̠vaina̍ mēna mē̠vai vaina̎m ।
12) ē̠na̠-mpa̠śubhi̍ḥ pa̠śubhi̍ rēna mēna-mpa̠śubhi̍ḥ ।
13) pa̠śubhi̠-rvyati̍ṣajati̠ vyati̍ṣajati pa̠śubhi̍ḥ pa̠śubhi̠-rvyati̍ṣajati ।
13) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
14) vyati̍ṣajati̠ yaṃ yaṃ vyati̍ṣajati̠ vyati̍ṣajati̠ yam ।
14) vyati̍ṣaja̠tīti̍ vi - ati̍ṣajati ।
15) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
16) kā̠mayē̍ta pra̠māyu̍kaḥ pra̠māyu̍kaḥ kā̠mayē̍ta kā̠mayē̍ta pra̠māyu̍kaḥ ।
17) pra̠māyu̍ka-ssyā-thsyā-tpra̠māyu̍kaḥ pra̠māyu̍ka-ssyāt ।
17) pra̠māyu̍ka̠ iti̍ pra - māyu̍kaḥ ।
18) syā̠ ditīti̍ syā-thsyā̠ diti̍ ।
19) iti̍ garta̠mita̍-ṅgarta̠mita̠ mitīti̍ garta̠mita̎m ।
20) ga̠rta̠mita̠-ntasya̠ tasya̍ garta̠mita̍-ṅgarta̠mita̠-ntasya̍ ।
20) ga̠rta̠mita̠miti̍ garta - mita̎m ।
21) tasya̍ minuyā-nminuyā̠-ttasya̠ tasya̍ minuyāt ।
22) mi̠nu̠yā̠ du̠tta̠rā̠rdhya̍ muttarā̠rdhya̍-mminuyā-nminuyā duttarā̠rdhya̎m ।
23) u̠tta̠rā̠rdhya̍ṃ var​ṣi̍ṣṭha̠ṃ var​ṣi̍ṣṭha muttarā̠rdhya̍ muttarā̠rdhya̍ṃ var​ṣi̍ṣṭham ।
23) u̠tta̠rā̠rdhya̍mityu̍ttara - a̠rdhya̎m ।
24) var​ṣi̍ṣṭha̠ mathātha̠ var​ṣi̍ṣṭha̠ṃ var​ṣi̍ṣṭha̠ matha̍ ।
25) atha̠ hrasī̍yāgṃsa̠gg̠ hrasī̍yāgṃsa̠ mathātha̠ hrasī̍yāgṃsam ।
26) hrasī̍yāgṃsa mē̠ṣaiṣā hrasī̍yāgṃsa̠gg̠ hrasī̍yāgṃsa mē̠ṣā ।
27) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
28) vai ga̍rta̠mi-dga̍rta̠mi-dvai vai ga̍rta̠mit ।
29) ga̠rta̠mi-dyasya̠ yasya̍ garta̠mi-dga̍rta̠mi-dyasya̍ ।
29) ga̠rta̠miditi̍ garta - mit ।
30) yasyai̠va mē̠vaṃ yasya̠ yasyai̠vam ।
31) ē̠va-mmi̠nōti̍ mi̠nō tyē̠va mē̠va-mmi̠nōti̍ ।
32) mi̠nōti̍ tā̠ja-ktā̠ja-mmi̠nōti̍ mi̠nōti̍ tā̠jak ।
33) tā̠ja-kpra pra tā̠ja-ktā̠ja-kpra ।
34) pra mī̍yatē mīyatē̠ pra pra mī̍yatē ।
35) mī̠ya̠tē̠ da̠kṣi̠ṇā̠rdhya̍-ndakṣiṇā̠rdhya̍-mmīyatē mīyatē dakṣiṇā̠rdhya̎m ।
36) da̠kṣi̠ṇā̠rdhya̍ṃ var​ṣi̍ṣṭha̠ṃ var​ṣi̍ṣṭha-ndakṣiṇā̠rdhya̍-ndakṣiṇā̠rdhya̍ṃ var​ṣi̍ṣṭham ।
36) da̠kṣi̠ṇā̠rdhya̍miti̍ dakṣiṇa - a̠rdhya̎m ।
37) var​ṣi̍ṣṭha-mminuyā-nminuyā̠-dvar​ṣi̍ṣṭha̠ṃ var​ṣi̍ṣṭha-mminuyāt ।
38) mi̠nu̠yā̠-thsu̠va̠rgakā̍masya suva̠rgakā̍masya minuyā-nminuyā-thsuva̠rgakā̍masya ।
39) su̠va̠rgakā̍ma̠ syāthātha̍ suva̠rgakā̍masya suva̠rgakā̍ma̠ syātha̍ ।
39) su̠va̠rgakā̍ma̠syēti̍ suva̠rga - kā̠ma̠sya̠ ।
40) atha̠ hrasī̍yāgṃsa̠gg̠ hrasī̍yāgṃsa̠ mathātha̠ hrasī̍yāgṃsam ।
41) hrasī̍yāgṃsa mā̠krama̍ṇa mā̠krama̍ṇa̠gg̠ hrasī̍yāgṃsa̠gg̠ hrasī̍yāgṃsa mā̠krama̍ṇam ।
42) ā̠krama̍ṇa mē̠vai vākrama̍ṇa mā̠krama̍ṇa mē̠va ।
42) ā̠krama̍ṇa̠mityā̎ - krama̍ṇam ।
43) ē̠va ta-ttadē̠ vaiva tat ।
44) ta-thsētu̠gṃ̠ sētu̠-nta-tta-thsētu̎m ।
45) sētu̠ṃ yaja̍mānō̠ yaja̍māna̠-ssētu̠gṃ̠ sētu̠ṃ yaja̍mānaḥ ।
46) yaja̍mānaḥ kurutē kurutē̠ yaja̍mānō̠ yaja̍mānaḥ kurutē ।
47) ku̠ru̠tē̠ su̠va̠rgasya̍ suva̠rgasya̍ kurutē kurutē suva̠rgasya̍ ।
48) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
48) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
49) lō̠kasya̠ sama̍ṣṭyai̠ sama̍ṣṭyai lō̠kasya̍ lō̠kasya̠ sama̍ṣṭyai ।
50) sama̍ṣṭyai̠ ya-dya-thsama̍ṣṭyai̠ sama̍ṣṭyai̠ yat ।
50) sama̍ṣṭyā̠ iti̠ saṃ - a̠ṣṭyai̠ ।
॥ 15 ॥ (50/64)

1) yadēka̍smi̠-nnēka̍smi̠n̠. ya-dyadēka̍sminn ।
2) ēka̍smi̠n̠. yūpē̠ yūpa̠ ēka̍smi̠-nnēka̍smi̠n̠. yūpē̎ ।
3) yūpē̠ dvē dvē yūpē̠ yūpē̠ dvē ।
4) dvē ra̍śa̠nē ra̍śa̠nē dvē dvē ra̍śa̠nē ।
4) dvē iti̠ dvē ।
5) ra̠śa̠nē pa̍ri̠vyaya̍ti pari̠vyaya̍ti raśa̠nē ra̍śa̠nē pa̍ri̠vyaya̍ti ।
5) ra̠śa̠nē iti̍ raśa̠nē ।
6) pa̠ri̠vyaya̍ti̠ tasmā̠-ttasmā̎-tpari̠vyaya̍ti pari̠vyaya̍ti̠ tasmā̎t ।
6) pa̠ri̠vyaya̠tīti̍ pari - vyaya̍ti ।
7) tasmā̠ dēka̠ ēka̠ stasmā̠-ttasmā̠ dēka̍ḥ ।
8) ēkō̠ dvē dvē ēka̠ ēkō̠ dvē ।
9) dvē jā̠yē jā̠yē dvē dvē jā̠yē ।
9) dvē iti̠ dvē ।
10) jā̠yē vi̍ndatē vindatē jā̠yē jā̠yē vi̍ndatē ।
10) jā̠yē iti̍ jā̠yē ।
11) vi̠nda̠tē̠ ya-dya-dvi̍ndatē vindatē̠ yat ।
12) ya-nna na ya-dya-nna ।
13) naikā̠ mēkā̠-nna naikā̎m ।
14) ēkāgṃ̍ raśa̠nāgṃ ra̍śa̠nā mēkā̠ mēkāgṃ̍ raśa̠nām ।
15) ra̠śa̠nā-ndvayō̠-rdvayō̍ raśa̠nāgṃ ra̍śa̠nā-ndvayō̎ḥ ।
16) dvayō̠-ryūpa̍yō̠-ryūpa̍yō̠-rdvayō̠-rdvayō̠-ryūpa̍yōḥ ।
17) yūpa̍yōḥ pari̠vyaya̍ti pari̠vyaya̍ti̠ yūpa̍yō̠-ryūpa̍yōḥ pari̠vyaya̍ti ।
18) pa̠ri̠vyaya̍ti̠ tasmā̠-ttasmā̎-tpari̠vyaya̍ti pari̠vyaya̍ti̠ tasmā̎t ।
18) pa̠ri̠vyaya̠tīti̍ pari - vyaya̍ti ।
19) tasmā̠-nna na tasmā̠-ttasmā̠-nna ।
20) naikaikā̠ na naikā̎ ।
21) ēkā̠ dvau dvā vēkaikā̠ dvau ।
22) dvau patī̠ patī̠ dvau dvau patī̎ ।
23) patī̍ vindatē vindatē̠ patī̠ patī̍ vindatē ।
23) patī̠ iti̠ patī̎ ।
24) vi̠nda̠tē̠ yaṃ yaṃ vi̍ndatē vindatē̠ yam ।
25) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
26) kā̠mayē̍ta̠ strī strī kā̠mayē̍ta kā̠mayē̍ta̠ strī ।
27) strya̍ syāsya̠ strī strya̍sya ।
28) a̠sya̠ jā̠yē̠ta̠ jā̠yē̠tā̠ syā̠sya̠ jā̠yē̠ta̠ ।
29) jā̠yē̠tētīti̍ jāyēta jāyē̠tēti̍ ।
30) ityu̍pā̠nta u̍pā̠nta itītyu̍pā̠ntē ।
31) u̠pā̠ntē tasya̠ tasyō̍pā̠nta u̍pā̠ntē tasya̍ ।
31) u̠pā̠nta ityu̍pa - a̠ntē ।
32) tasya̠ vyati̍ṣajē̠-dvyati̍ṣajē̠-ttasya̠ tasya̠ vyati̍ṣajēt ।
33) vyati̍ṣajē̠-thstrī strī vyati̍ṣajē̠-dvyati̍ṣajē̠-thstrī ।
33) vyati̍ṣajē̠diti̍ vi - ati̍ṣajēt ।
34) stryē̍ vaiva strī stryē̍va ।
35) ē̠vāsyā̎ syai̠vai vāsya̍ ।
36) a̠sya̠ jā̠ya̠tē̠ jā̠ya̠tē̠ 'syā̠sya̠ jā̠ya̠tē̠ ।
37) jā̠ya̠tē̠ yaṃ ya-ñjā̍yatē jāyatē̠ yam ।
38) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
39) kā̠mayē̍ta̠ pumā̠-npumā̎n kā̠mayē̍ta kā̠mayē̍ta̠ pumān̍ ।
40) pumā̍ nasyāsya̠ pumā̠-npumā̍ nasya ।
41) a̠sya̠ jā̠yē̠ta̠ jā̠yē̠tā̠ syā̠sya̠ jā̠yē̠ta̠ ।
42) jā̠yē̠tētīti̍ jāyēta jāyē̠tēti̍ ।
43) ityā̠nta mā̠nta mitītyā̠ntam ।
44) ā̠nta-ntasya̠ tasyā̠nta mā̠nta-ntasya̍ ।
44) ā̠ntamityā̎ - a̠ntam ।
45) tasya̠ pra pra tasya̠ tasya̠ pra ।
46) pra vē̎ṣṭayē-dvēṣṭayē̠-tpra pra vē̎ṣṭayēt ।
47) vē̠ṣṭa̠yē̠-tpumā̠-npumān̍. vēṣṭayē-dvēṣṭayē̠-tpumān̍ ।
48) pumā̍ nē̠vaiva pumā̠-npumā̍ nē̠va ।
49) ē̠vāsyā̎ syai̠vai vāsya̍ ।
50) a̠sya̠ jā̠ya̠tē̠ jā̠ya̠tē̠ 'syā̠sya̠ jā̠ya̠tē̠ ।
॥ 16 ॥ (50/60)

1) jā̠ya̠tē 'su̍rā̠ asu̍rā jāyatē jāya̠tē 'su̍rāḥ ।
2) asu̍rā̠ vai vā asu̍rā̠ asu̍rā̠ vai ।
3) vai dē̠vā-ndē̠vān. vai vai dē̠vān ।
4) dē̠vā-nda̍kṣiṇa̠tō da̍kṣiṇa̠tō dē̠vā-ndē̠vā-nda̍kṣiṇa̠taḥ ।
5) da̠kṣi̠ṇa̠ta upōpa̍ dakṣiṇa̠tō da̍kṣiṇa̠ta upa̍ ।
6) upā̍naya-nnanaya̠-nnupōpā̍nayann ।
7) a̠na̠ya̠-ntāg​ stāna̍naya-nnanaya̠-ntān ।
8) tā-ndē̠vā dē̠vā stāg​ stā-ndē̠vāḥ ।
9) dē̠vā u̍paśa̠yē nō̍paśa̠yēna̍ dē̠vā dē̠vā u̍paśa̠yēna̍ ।
10) u̠pa̠śa̠yē nai̠vai vōpa̍śa̠yē nō̍paśa̠yē nai̠va ।
10) u̠pa̠śa̠yēnētyu̍pa - śa̠yēna̍ ।
11) ē̠vāpā pai̠vai vāpa̍ ।
12) apā̍ nudantā nuda̠ntā pāpā̍ nudanta ।
13) a̠nu̠da̠nta̠ ta-ttada̍nudantā nudanta̠ tat ।
14) tadu̍paśa̠ya syō̍paśa̠yasya̠ ta-ttadu̍paśa̠yasya̍ ।
15) u̠pa̠śa̠ya syō̍paśaya̠tva mu̍paśaya̠tva mu̍paśa̠ya syō̍paśa̠ya syō̍paśaya̠tvam ।
15) u̠pa̠śa̠yasyētyu̍pa - śa̠yasya̍ ।
16) u̠pa̠śa̠ya̠tvaṃ ya-dyadu̍paśaya̠tva mu̍paśaya̠tvaṃ yat ।
16) u̠pa̠śa̠ya̠tvamityu̍paśaya - tvam ।
17) ya-dda̍kṣiṇa̠tō da̍kṣiṇa̠tō ya-dya-dda̍kṣiṇa̠taḥ ।
18) da̠kṣi̠ṇa̠ta u̍paśa̠ya u̍paśa̠yō da̍kṣiṇa̠tō da̍kṣiṇa̠ta u̍paśa̠yaḥ ।
19) u̠pa̠śa̠ya u̍pa̠śaya̍ upa̠śaya̍ upaśa̠ya u̍paśa̠ya u̍pa̠śayē̎ ।
19) u̠pa̠śa̠ya ityu̍pa - śa̠yaḥ ।
20) u̠pa̠śayē̠ bhrātṛ̍vyāpanuttyai̠ bhrātṛ̍vyāpanuttyā upa̠śaya̍ upa̠śayē̠ bhrātṛ̍vyāpanuttyai ।
20) u̠pa̠śaya̠ ityu̍pa - śayē̎ ।
21) bhrātṛ̍vyāpanuttyai̠ sarvē̠ sarvē̠ bhrātṛ̍vyāpanuttyai̠ bhrātṛ̍vyāpanuttyai̠ sarvē̎ ।
21) bhrātṛ̍vyāpanuttyā̠ iti̠ bhrātṛ̍vya - a̠pa̠nu̠ttyai̠ ।
22) sarvē̠ vai vai sarvē̠ sarvē̠ vai ।
23) vā a̠nyē̎ 'nyē vai vā a̠nyē ।
24) a̠nyē yūpā̠ yūpā̍ a̠nyē̎ 'nyē yūpā̎ḥ ।
25) yūpā̎ḥ paśu̠manta̍ḥ paśu̠mantō̠ yūpā̠ yūpā̎ḥ paśu̠manta̍ḥ ।
26) pa̠śu̠mantō 'thātha̍ paśu̠manta̍ḥ paśu̠mantō 'tha̍ ।
26) pa̠śu̠manta̠ iti̍ paśu - manta̍ḥ ।
27) athō̍paśa̠ya u̍paśa̠yō 'thāthō̍paśa̠yaḥ ।
28) u̠pa̠śa̠ya ē̠vaivōpa̍śa̠ya u̍paśa̠ya ē̠va ।
28) u̠pa̠śa̠ya ityu̍pa - śa̠yaḥ ।
29) ē̠vā pa̠śu ra̍pa̠śu rē̠vai vāpa̠śuḥ ।
30) a̠pa̠śu stasya̠ tasyā̍ pa̠śu ra̍pa̠śu stasya̍ ।
31) tasya̠ yaja̍mānō̠ yaja̍māna̠ stasya̠ tasya̠ yaja̍mānaḥ ।
32) yaja̍mānaḥ pa̠śuḥ pa̠śu-ryaja̍mānō̠ yaja̍mānaḥ pa̠śuḥ ।
33) pa̠śu-rya-dya-tpa̠śuḥ pa̠śu-ryat ।
34) ya-nna na ya-dya-nna ।
35) na ni̍rdi̠śē-nni̍rdi̠śē-nna na ni̍rdi̠śēt ।
36) ni̠rdi̠śē dārti̠ mārti̍-nnirdi̠śē-nni̍rdi̠śē dārti̎m ।
36) ni̠rdi̠śēditi̍ niḥ - di̠śēt ।
37) ārti̠ mā ''rti̠ mārti̠ mā ।
38) ārchChē̍ dṛchChē̠ dārchChē̎t ।
39) ṛ̠chChē̠-dyaja̍mānō̠ yaja̍māna ṛchChē dṛchChē̠-dyaja̍mānaḥ ।
40) yaja̍mānō̠ 'sā va̠sau yaja̍mānō̠ yaja̍mānō̠ 'sau ।
41) a̠sau tē̍ tē̠ 'sā va̠sau tē̎ ।
42) tē̠ pa̠śuḥ pa̠śu stē̍ tē pa̠śuḥ ।
43) pa̠śu ritīti̍ pa̠śuḥ pa̠śu riti̍ ।
44) iti̠ ni-rṇi ritīti̠ niḥ ।
45) ni-rdi̍śē-ddiśē̠-nni-rṇi-rdi̍śēt ।
46) di̠śē̠-dyaṃ ya-ndi̍śē-ddiśē̠-dyam ।
47) ya-ndvi̠ṣyā-ddvi̠ṣyā-dyaṃ ya-ndvi̠ṣyāt ।
48) dvi̠ṣyā-dyaṃ ya-ndvi̠ṣyā-ddvi̠ṣyā-dyam ।
49) ya mē̠vaiva yaṃ ya mē̠va ।
50) ē̠va dvēṣṭi̠ dvēṣṭyē̠ vaiva dvēṣṭi̍ ।
॥ 17 ॥ (50/59)

1) dvēṣṭi̠ ta-nta-ndvēṣṭi̠ dvēṣṭi̠ tam ।
2) ta ma̍smā asmai̠ ta-nta ma̍smai ।
3) a̠smai̠ pa̠śu-mpa̠śu ma̍smā asmai pa̠śum ।
4) pa̠śu-nni-rṇiṣ pa̠śu-mpa̠śu-nniḥ ।
5) ni-rdi̍śati diśati̠ ni-rṇi-rdi̍śati ।
6) di̠śa̠ti̠ yadi̠ yadi̍ diśati diśati̠ yadi̍ ।
7) yadi̠ na na yadi̠ yadi̠ na ।
8) na dvi̠ṣyā-ddvi̠ṣyā-nna na dvi̠ṣyāt ।
9) dvi̠ṣyā dā̠khu rā̠khu-rdvi̠ṣyā-ddvi̠ṣyā dā̠khuḥ ।
10) ā̠khu stē̍ ta ā̠khu rā̠khu stē̎ ।
11) tē̠ pa̠śuḥ pa̠śu stē̍ tē pa̠śuḥ ।
12) pa̠śu ritīti̍ pa̠śuḥ pa̠śu riti̍ ।
13) iti̍ brūyā-dbrūyā̠ ditīti̍ brūyāt ।
14) brū̠yā̠-nna na brū̍yā-dbrūyā̠-nna ।
15) na grā̠myā-ngrā̠myā-nna na grā̠myān ।
16) grā̠myā-npa̠śū-npa̠śū-ngrā̠myā-ngrā̠myā-npa̠śūn ।
17) pa̠śūn. hi̠nasti̍ hi̠nasti̍ pa̠śū-npa̠śūn. hi̠nasti̍ ।
18) hi̠nasti̠ na na hi̠nasti̍ hi̠nasti̠ na ।
19) nāra̠ṇyā nā̍ra̠ṇyā-nna nāra̠ṇyān ।
20) ā̠ra̠ṇyā-npra̠jāpa̍tiḥ pra̠jāpa̍ti rāra̠ṇyā nā̍ra̠ṇyā-npra̠jāpa̍tiḥ ।
21) pra̠jāpa̍tiḥ pra̠jāḥ pra̠jāḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāḥ ।
21) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
22) pra̠jā a̍sṛjatā sṛjata pra̠jāḥ pra̠jā a̍sṛjata ।
22) pra̠jā iti̍ pra - jāḥ ।
23) a̠sṛ̠ja̠ta̠ sa sō̍ 'sṛjatā sṛjata̠ saḥ ।
24) sō̎ 'nnādyē̍nā̠ nnādyē̍na̠ sa sō̎ 'nnādyē̍na ।
25) a̠nnādyē̍na̠ vi vya̍nnādyē̍nā̠ nnādyē̍na̠ vi ।
25) a̠nnādyē̠nētya̍nna - adyē̍na ।
26) vyā̎rdhyatā rdhyata̠ vi vyā̎rdhyata ।
27) ā̠rdhya̠ta̠ sa sa ā̎rdhyatā rdhyata̠ saḥ ।
28) sa ē̠tā mē̠tāgṃ sa sa ē̠tām ।
29) ē̠tā mē̍kāda̠śinī̍ mēkāda̠śinī̍ mē̠tā mē̠tā mē̍kāda̠śinī̎m ।
30) ē̠kā̠da̠śinī̍ mapaśya dapaśya dēkāda̠śinī̍ mēkāda̠śinī̍ mapaśyat ।
31) a̠pa̠śya̠-ttayā̠ tayā̍ 'paśya dapaśya̠-ttayā̎ ।
32) tayā̠ vai vai tayā̠ tayā̠ vai ।
33) vai sa sa vai vai saḥ ।
34) sō̎ 'nnādya̍ ma̠nnādya̠gṃ̠ sa sō̎ 'nnādya̎m ।
35) a̠nnādya̠ mavā vā̠nnādya̍ ma̠nnādya̠ mava̍ ।
35) a̠nnādya̠mitya̍nna - adya̎m ।
36) avā̍ rundhā ru̠ndhā vāvā̍ rundha ।
37) a̠ru̠ndha̠ ya-dyada̍rundhā rundha̠ yat ।
38) ya-ddaśa̠ daśa̠ ya-dya-ddaśa̍ ।
39) daśa̠ yūpā̠ yūpā̠ daśa̠ daśa̠ yūpā̎ḥ ।
40) yūpā̠ bhava̍nti̠ bhava̍nti̠ yūpā̠ yūpā̠ bhava̍nti ।
41) bhava̍nti̠ daśā̎kṣarā̠ daśā̎kṣarā̠ bhava̍nti̠ bhava̍nti̠ daśā̎kṣarā ।
42) daśā̎kṣarā vi̠rā-ḍvi̠rā-ḍdaśā̎kṣarā̠ daśā̎kṣarā vi̠rāṭ ।
42) daśā̎kṣa̠rēti̠ daśa̍ - a̠kṣa̠rā̠ ।
43) vi̠rā ḍanna̠ manna̍ṃ vi̠rā-ḍvi̠rā ḍanna̎m ।
43) vi̠rāḍiti̍ vi - rāṭ ।
44) anna̍ṃ vi̠rā-ḍvi̠rā ḍanna̠ manna̍ṃ vi̠rāṭ ।
45) vi̠rā-ḍvi̠rājā̍ vi̠rājā̍ vi̠rā-ḍvi̠rā-ḍvi̠rājā̎ ।
45) vi̠rāḍiti̍ vi - rāṭ ।
46) vi̠rājai̠ vaiva vi̠rājā̍ vi̠rā jai̠va ।
46) vi̠rājēti̍ vi - rājā̎ ।
47) ē̠vānnādya̍ ma̠nnādya̍ mē̠vai vānnādya̎m ।
48) a̠nnādya̠ mavā vā̠nnādya̍ ma̠nnādya̠ mava̍ ।
48) a̠nnādya̠mitya̍nna - adya̎m ।
49) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
50) ru̠ndhē̠ yō yō ru̍ndhē rundhē̠ yaḥ ।
॥ 18 ॥ (50/59)

1) ya ē̍kāda̠śa ē̍kāda̠śō yō ya ē̍kāda̠śaḥ ।
2) ē̠kā̠da̠śa-sstana̠-sstana̍ ēkāda̠śa ē̍kāda̠śa-sstana̍ḥ ।
3) stana̍ ē̠vaiva stana̠-sstana̍ ē̠va ।
4) ē̠vāsyā̍ asyā ē̠vai vāsyai̎ ।
5) a̠syai̠ sa sō̎ 'syā asyai̠ saḥ ।
6) sa du̠hē du̠hē sa sa du̠hē ।
7) du̠ha ē̠vaiva du̠hē du̠ha ē̠va ।
8) ē̠vainā̍ mēnā mē̠vai vainā̎m ।
9) ē̠nā̠-ntēna̠ tēnai̍nā mēnā̠-ntēna̍ ।
10) tēna̠ vajrō̠ vajra̠ stēna̠ tēna̠ vajra̍ḥ ।
11) vajrō̠ vai vai vajrō̠ vajrō̠ vai ।
12) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
13) ē̠ṣā sagṃ sa mē̠ṣaiṣā sam ।
14) sa-mmī̍yatē mīyatē̠ sagṃ sa-mmī̍yatē ।
15) mī̠ya̠tē̠ ya-dya-nmī̍yatē mīyatē̠ yat ।
16) yadē̍kāda̠śi nyē̍kāda̠śinī̠ ya-dyadē̍kāda̠śinī̎ ।
17) ē̠kā̠da̠śinī̠ sā saikā̍da̠śi nyē̍kāda̠śinī̠ sā ।
18) sēśva̠ rēśva̠rā sā sēśva̠rā ।
19) ī̠śva̠rā pu̠rastā̎-tpu̠rastā̍ dīśva̠ rēśva̠rā pu̠rastā̎t ।
20) pu̠rastā̎-tpra̠tyañcha̍-mpra̠tyañcha̍-mpu̠rastā̎-tpu̠rastā̎-tpra̠tyañcha̎m ।
21) pra̠tyañcha̍ṃ ya̠jñaṃ ya̠jña-mpra̠tyañcha̍-mpra̠tyañcha̍ṃ ya̠jñam ।
22) ya̠jñagṃ samma̍rditō̠-ssamma̍rditō-rya̠jñaṃ ya̠jñagṃ samma̍rditōḥ ।
23) samma̍rditō̠-rya-dya-thsamma̍rditō̠-ssamma̍rditō̠-ryat ।
23) samma̍rditō̠riti̠ saṃ - ma̠rdi̠tō̠ḥ ।
24) ya-tpā̎tnīva̠ta-mpā̎tnīva̠taṃ ya-dya-tpā̎tnīva̠tam ।
25) pā̠tnī̠va̠ta-mmi̠nōti̍ mi̠nōti̍ pātnīva̠ta-mpā̎tnīva̠ta-mmi̠nōti̍ ।
25) pā̠tnī̠va̠tamiti̍ pātnī - va̠tam ।
26) mi̠nōti̍ ya̠jñasya̍ ya̠jñasya̍ mi̠nōti̍ mi̠nōti̍ ya̠jñasya̍ ।
27) ya̠jñasya̠ prati̠ prati̍ ya̠jñasya̍ ya̠jñasya̠ prati̍ ।
28) pratyutta̍bdhyā̠ utta̍bdhyai̠ prati̠ pratyutta̍bdhyai ।
29) utta̍bdhyai saya̠tvāya̍ saya̠tvā yōtta̍bdhyā̠ utta̍bdhyai saya̠tvāya̍ ।
29) utta̍bdhyā̠ ityut - sta̠bdhyai̠ ।
30) sa̠ya̠tvāyēti̍ saya - tvāya̍ ।
॥ 19 ॥ (30/33)
॥ a. 4 ॥

1) pra̠jāpa̍tiḥ pra̠jāḥ pra̠jāḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāḥ ।
1) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
2) pra̠jā a̍sṛjatā sṛjata pra̠jāḥ pra̠jā a̍sṛjata ।
2) pra̠jā iti̍ pra - jāḥ ।
3) a̠sṛ̠ja̠ta̠ sa sō̍ 'sṛjatā sṛjata̠ saḥ ।
4) sa ri̍richā̠nō ri̍richā̠na-ssa sa ri̍richā̠naḥ ।
5) ri̠ri̠chā̠nō̍ 'manyatā manyata ririchā̠nō ri̍richā̠nō̍ 'manyata ।
6) a̠ma̠nya̠ta̠ sa sō̍ 'manyatā manyata̠ saḥ ।
7) sa ē̠tā mē̠tāgṃ sa sa ē̠tām ।
8) ē̠tā mē̍kāda̠śinī̍ mēkāda̠śinī̍ mē̠tā mē̠tā mē̍kāda̠śinī̎m ।
9) ē̠kā̠da̠śinī̍ mapaśya dapaśya dēkāda̠śinī̍ mēkāda̠śinī̍ mapaśyat ।
10) a̠pa̠śya̠-ttayā̠ tayā̍ 'paśya dapaśya̠-ttayā̎ ।
11) tayā̠ vai vai tayā̠ tayā̠ vai ।
12) vai sa sa vai vai saḥ ।
13) sa āyu̠ rāyu̠-ssa sa āyu̍ḥ ।
14) āyu̍ rindri̠ya mi̍ndri̠ya māyu̠ rāyu̍ rindri̠yam ।
15) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m ।
16) vī̠rya̍ mā̠tma-nnā̠tman. vī̠rya̍ṃ vī̠rya̍ mā̠tmann ।
17) ā̠tma-nna̍dhattā dhattā̠tma-nnā̠tma-nna̍dhatta ।
18) a̠dha̠tta̠ pra̠jāḥ pra̠jā a̍dhattā dhatta pra̠jāḥ ।
19) pra̠jā i̍vēva pra̠jāḥ pra̠jā i̍va ।
19) pra̠jā iti̍ pra - jāḥ ।
20) i̠va̠ khalu̠ khalvi̍vēva̠ khalu̍ ।
21) khalu̠ vai vai khalu̠ khalu̠ vai ।
22) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
23) ē̠ṣa sṛ̍jatē sṛjata ē̠ṣa ē̠ṣa sṛ̍jatē ।
24) sṛ̠ja̠tē̠ yō ya-ssṛ̍jatē sṛjatē̠ yaḥ ।
25) yō yaja̍tē̠ yaja̍tē̠ yō yō yaja̍tē ।
26) yaja̍tē̠ sa sa yaja̍tē̠ yaja̍tē̠ saḥ ।
27) sa ē̠tar-hyē̠tar​hi̠ sa sa ē̠tar​hi̍ ।
28) ē̠tar​hi̍ ririchā̠nō ri̍richā̠na ē̠tar-hyē̠tar​hi̍ ririchā̠naḥ ।
29) ri̠ri̠chā̠na i̍vēva ririchā̠nō ri̍richā̠na i̍va ।
30) i̠va̠ ya-dyadi̍vēva̠ yat ।
31) yadē̠ṣaiṣā ya-dyadē̠ṣā ।
32) ē̠ṣaikā̍da̠śi nyē̍kāda̠śi nyē̠ṣai ṣaikā̍da̠śinī̎ ।
33) ē̠kā̠da̠śinī̠ bhava̍ti̠ bhava̍ tyēkāda̠śi nyē̍kāda̠śinī̠ bhava̍ti ।
34) bhava̠ tyāyu̠ rāyu̠-rbhava̍ti̠ bhava̠ tyāyu̍ḥ ।
35) āyu̍ rē̠vai vāyu̠ rāyu̍ rē̠va ।
36) ē̠va tayā̠ tayai̠ vaiva tayā̎ ।
37) tayē̎mdri̠ya mi̍ndri̠ya-ntayā̠ tayē̎mdri̠yam ।
38) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m ।
39) vī̠rya̍ṃ yaja̍mānō̠ yaja̍mānō vī̠rya̍ṃ vī̠rya̍ṃ yaja̍mānaḥ ।
40) yaja̍māna ā̠tma-nnā̠tman. yaja̍mānō̠ yaja̍māna ā̠tmann ।
41) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
42) dha̠ttē̠ pra pra dha̍ttē dhattē̠ pra ।
43) praivaiva pra praiva ।
44) ē̠vā gnē̠yēnā̎ gnē̠yē nai̠vaivā gnē̠yēna̍ ।
45) ā̠gnē̠yēna̍ vāpayati vāpaya tyāgnē̠yēnā̎ gnē̠yēna̍ vāpayati ।
46) vā̠pa̠ya̠ti̠ mi̠thu̠na-mmi̍thu̠naṃ vā̍payati vāpayati mithu̠nam ।
47) mi̠thu̠nagṃ sā̍rasva̠tyā sā̍rasva̠tyā mi̍thu̠na-mmi̍thu̠nagṃ sā̍rasva̠tyā ।
48) sā̠ra̠sva̠tyā ka̍rōti karōti sārasva̠tyā sā̍rasva̠tyā ka̍rōti ।
49) ka̠rō̠ti̠ rētō̠ rēta̍ḥ karōti karōti̠ rēta̍ḥ ।
50) rēta̍-ssau̠myēna̍ sau̠myēna̠ rētō̠ rēta̍-ssau̠myēna̍ ।
॥ 20 ॥ (50/53)

1) sau̠myēna̍ dadhāti dadhāti sau̠myēna̍ sau̠myēna̍ dadhāti ।
2) da̠dhā̠ti̠ pra pra da̍dhāti dadhāti̠ pra ।
3) pra ja̍nayati janayati̠ pra pra ja̍nayati ।
4) ja̠na̠ya̠ti̠ pau̠ṣṇēna̍ pau̠ṣṇēna̍ janayati janayati pau̠ṣṇēna̍ ।
5) pau̠ṣṇēna̍ bār​haspa̠tyō bā̍r​haspa̠tyaḥ pau̠ṣṇēna̍ pau̠ṣṇēna̍ bār​haspa̠tyaḥ ।
6) bā̠r̠ha̠spa̠tyō bha̍vati bhavati bār​haspa̠tyō bā̍r​haspa̠tyō bha̍vati ।
7) bha̠va̠ti̠ brahma̠ brahma̍ bhavati bhavati̠ brahma̍ ।
8) brahma̠ vai vai brahma̠ brahma̠ vai ।
9) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
10) dē̠vānā̠-mbṛha̠spati̠-rbṛha̠spati̍-rdē̠vānā̎-ndē̠vānā̠-mbṛha̠spati̍ḥ ।
11) bṛha̠spati̠-rbrahma̍ṇā̠ brahma̍ṇā̠ bṛha̠spati̠-rbṛha̠spati̠-rbrahma̍ṇā ।
12) brahma̍ṇai̠vaiva brahma̍ṇā̠ brahma̍ṇai̠va ।
13) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
14) a̠smai̠ pra̠jāḥ pra̠jā a̍smā asmai pra̠jāḥ ।
15) pra̠jāḥ pra pra pra̠jāḥ pra̠jāḥ pra ।
15) pra̠jā iti̍ pra - jāḥ ।
16) pra ja̍nayati janayati̠ pra pra ja̍nayati ।
17) ja̠na̠ya̠ti̠ vai̠śva̠dē̠vō vai̎śvadē̠vō ja̍nayati janayati vaiśvadē̠vaḥ ।
18) vai̠śva̠dē̠vō bha̍vati bhavati vaiśvadē̠vō vai̎śvadē̠vō bha̍vati ।
18) vai̠śva̠dē̠va iti̍ vaiśva - dē̠vaḥ ।
19) bha̠va̠ti̠ vai̠śva̠dē̠vyō̍ vaiśvadē̠vyō̍ bhavati bhavati vaiśvadē̠vya̍ḥ ।
20) vai̠śva̠dē̠vyō̍ vai vai vai̎śvadē̠vyō̍ vaiśvadē̠vyō̍ vai ।
20) vai̠śva̠dē̠vya̍ iti̍ vaiśva - dē̠vya̍ḥ ।
21) vai pra̠jāḥ pra̠jā vai vai pra̠jāḥ ।
22) pra̠jāḥ pra̠jāḥ ।
22) pra̠jā iti̍ pra - jāḥ ।
23) pra̠jā ē̠vaiva pra̠jāḥ pra̠jā ē̠va ।
23) pra̠jā iti̍ pra - jāḥ ।
24) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
25) a̠smai̠ pra prāsmā̍ asmai̠ pra ।
26) pra ja̍nayati janayati̠ pra pra ja̍nayati ।
27) ja̠na̠ya̠ tī̠ndri̠ya mi̍ndri̠ya-ñja̍nayati janaya tīndri̠yam ।
28) i̠ndri̠ya mē̠vai vēndri̠ya mi̍ndri̠ya mē̠va ।
29) ē̠vaindrē ṇai̠ndrē ṇai̠vai vaindrēṇa̍ ।
30) ai̠ndrēṇāvā vai̠ndrē ṇai̠ndrēṇāva̍ ।
31) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
32) ru̠ndhē̠ viśa̠ṃ viśagṃ̍ rundhē rundhē̠ viśa̎m ।
33) viśa̍-mmāru̠tēna̍ māru̠tēna̠ viśa̠ṃ viśa̍-mmāru̠tēna̍ ।
34) mā̠ru̠tē nauja̠ ōjō̍ māru̠tēna̍ māru̠tē nauja̍ḥ ।
35) ōjō̠ bala̠-mbala̠ mōja̠ ōjō̠ bala̎m ।
36) bala̍ maindrā̠gnē nai̎mdrā̠gnēna̠ bala̠-mbala̍ maindrā̠gnēna̍ ।
37) ai̠ndrā̠gnēna̍ prasa̠vāya̍ prasa̠vā yai̎mdrā̠gnē nai̎mdrā̠gnēna̍ prasa̠vāya̍ ।
37) ai̠ndrā̠gnēnētyai̎mdra - a̠gnēna̍ ।
38) pra̠sa̠vāya̍ sāvi̠tra-ssā̍vi̠traḥ pra̍sa̠vāya̍ prasa̠vāya̍ sāvi̠traḥ ।
38) pra̠sa̠vāyēti̍ pra - sa̠vāya̍ ।
39) sā̠vi̠trō ni̍rvaruṇa̠tvāya̍ nirvaruṇa̠tvāya̍ sāvi̠tra-ssā̍vi̠trō ni̍rvaruṇa̠tvāya̍ ।
40) ni̠rva̠ru̠ṇa̠tvāya̍ vāru̠ṇō vā̍ru̠ṇō ni̍rvaruṇa̠tvāya̍ nirvaruṇa̠tvāya̍ vāru̠ṇaḥ ।
40) ni̠rva̠ru̠ṇa̠tvāyēti̍ nirvaruṇa - tvāya̍ ।
41) vā̠ru̠ṇō ma̍ddhya̠tō ma̍ddhya̠tō vā̍ru̠ṇō vā̍ru̠ṇō ma̍ddhya̠taḥ ।
42) ma̠ddhya̠ta ai̠ndra mai̠ndra-mma̍ddhya̠tō ma̍ddhya̠ta ai̠ndram ।
43) ai̠ndra maindra mai̠ndra mā ।
44) ā la̍bhatē labhata̠ ā la̍bhatē ।
45) la̠bha̠tē̠ ma̠ddhya̠tō ma̍ddhya̠tō la̍bhatē labhatē maddhya̠taḥ ।
46) ma̠ddhya̠ta ē̠vaiva ma̍ddhya̠tō ma̍ddhya̠ta ē̠va ।
47) ē̠vēndri̠ya mi̍ndri̠ya mē̠vaivēndri̠yam ।
48) i̠ndri̠yaṃ yaja̍mānē̠ yaja̍māna indri̠ya mi̍ndri̠yaṃ yaja̍mānē ।
49) yaja̍mānē dadhāti dadhāti̠ yaja̍mānē̠ yaja̍mānē dadhāti ।
50) da̠dhā̠ti̠ pu̠rastā̎-tpu̠rastā̎-ddadhāti dadhāti pu̠rastā̎t ।
॥ 21 ॥ (50/58)

1) pu̠rastā̍ dai̠ndra syai̠ndrasya̍ pu̠rastā̎-tpu̠rastā̍ dai̠ndrasya̍ ।
2) ai̠ndrasya̍ vaiśvadē̠vaṃ vai̎śvadē̠va mai̠ndra syai̠ndrasya̍ vaiśvadē̠vam ।
3) vai̠śva̠dē̠va mā vai̎śvadē̠vaṃ vai̎śvadē̠va mā ।
3) vai̠śva̠dē̠vamiti̍ vaiśva - dē̠vam ।
4) ā la̍bhatē labhata̠ ā la̍bhatē ।
5) la̠bha̠tē̠ vai̠śva̠dē̠vaṃ vai̎śvadē̠vam ँla̍bhatē labhatē vaiśvadē̠vam ।
6) vai̠śva̠dē̠vaṃ vai vai vai̎śvadē̠vaṃ vai̎śvadē̠vaṃ vai ।
6) vai̠śva̠dē̠vamiti̍ vaiśva - dē̠vam ।
7) vā anna̠ manna̠ṃ vai vā anna̎m ।
8) anna̠ manna̎m ।
9) anna̍ mē̠vai vānna̠ manna̍ mē̠va ।
10) ē̠va pu̠rastā̎-tpu̠rastā̍ dē̠vaiva pu̠rastā̎t ।
11) pu̠rastā̎-ddhattē dhattē pu̠rastā̎-tpu̠rastā̎-ddhattē ।
12) dha̠ttē̠ tasmā̠-ttasmā̎-ddhattē dhattē̠ tasmā̎t ।
13) tasmā̎-tpu̠rastā̎-tpu̠rastā̠-ttasmā̠-ttasmā̎-tpu̠rastā̎t ।
14) pu̠rastā̠ danna̠ manna̍-mpu̠rastā̎-tpu̠rastā̠ danna̎m ।
15) anna̍ madyatē 'dya̠tē 'nna̠ manna̍ madyatē ।
16) a̠dya̠ta̠ ai̠ndra mai̠ndra ma̍dyatē 'dyata ai̠ndram ।
17) ai̠ndra mā̠labhyā̠ labhyai̠ndra mai̠ndra mā̠labhya̍ ।
18) ā̠labhya̍ māru̠ta-mmā̍ru̠ta mā̠labhyā̠ labhya̍ māru̠tam ।
18) ā̠labhyētyā̎ - labhya̍ ।
19) mā̠ru̠ta mā mā̍ru̠ta-mmā̍ru̠ta mā ।
20) ā la̍bhatē labhata̠ ā la̍bhatē ।
21) la̠bha̠tē̠ vi-ḍviḻ la̍bhatē labhatē̠ viṭ ।
22) vi-ḍvai vai vi-ḍvi-ḍvai ।
23) vai ma̠rutō̍ ma̠rutō̠ vai vai ma̠ruta̍ḥ ।
24) ma̠rutō̠ viśa̠ṃ viśa̍-mma̠rutō̍ ma̠rutō̠ viśa̎m ।
25) viśa̍ mē̠vaiva viśa̠ṃ viśa̍ mē̠va ।
26) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
27) a̠smā̠ anvan va̍smā asmā̠ anu̍ ।
28) anu̍ baddhnāti baddhnā̠ tyanvanu̍ baddhnāti ।
29) ba̠ddhnā̠ti̠ yadi̠ yadi̍ baddhnāti baddhnāti̠ yadi̍ ।
30) yadi̍ kā̠mayē̍ta kā̠mayē̍ta̠ yadi̠ yadi̍ kā̠mayē̍ta ।
31) kā̠mayē̍ta̠ yō yaḥ kā̠mayē̍ta kā̠mayē̍ta̠ yaḥ ।
32) yō 'va̍ga̠tō 'va̍gatō̠ yō yō 'va̍gataḥ ।
33) ava̍gata̠-ssa sō 'va̍ga̠tō 'va̍gata̠-ssaḥ ।
33) ava̍gata̠ ityava̍ - ga̠ta̠ḥ ।
34) sō 'pāpa̠ sa sō 'pa̍ ।
35) apa̍ ruddhyatāgṃ ruddhyatā̠ mapāpa̍ ruddhyatām ।
36) ru̠ddhya̠tā̠ṃ yō yō ru̍ddhyatāgṃ ruddhyatā̠ṃ yaḥ ।
37) yō 'pa̍ru̠ddhō 'pa̍ruddhō̠ yō yō 'pa̍ruddhaḥ ।
38) apa̍ruddha̠-ssa sō 'pa̍ru̠ddhō 'pa̍ruddha̠-ssaḥ ।
38) apa̍ruddha̠ ityapa̍ - ru̠ddha̠ḥ ।
39) sō 'vāva̠ sa sō 'va̍ ।
40) ava̍ gachChatu gachCha̠ tvavāva̍ gachChatu ।
41) ga̠chCha̠ tvitīti̍ gachChatu gachCha̠ tviti̍ ।
42) ityai̠ndra syai̠ndra syētī tyai̠ndrasya̍ ।
43) ai̠ndrasya̍ lō̠kē lō̠ka ai̠ndra syai̠ndrasya̍ lō̠kē ।
44) lō̠kē vā̍ru̠ṇaṃ vā̍ru̠ṇam ँlō̠kē lō̠kē vā̍ru̠ṇam ।
45) vā̠ru̠ṇa mā vā̍ru̠ṇaṃ vā̍ru̠ṇa mā ।
46) ā la̍bhēta labhē̠tā la̍bhēta ।
47) la̠bhē̠ta̠ vā̠ru̠ṇasya̍ vāru̠ṇasya̍ labhēta labhēta vāru̠ṇasya̍ ।
48) vā̠ru̠ṇasya̍ lō̠kē lō̠kē vā̍ru̠ṇasya̍ vāru̠ṇasya̍ lō̠kē ।
49) lō̠ka ai̠ndra mai̠ndram ँlō̠kē lō̠ka ai̠ndram ।
50) ai̠ndraṃ yō ya ai̠ndra mai̠ndraṃ yaḥ ।
॥ 22 ॥ (50/55)

1) ya ē̠vaiva yō ya ē̠va ।
2) ē̠vā va̍ga̠tō 'va̍gata ē̠vaivā va̍gataḥ ।
3) ava̍gata̠-ssa sō 'va̍ga̠tō 'va̍gata̠-ssaḥ ।
3) ava̍gata̠ ityava̍ - ga̠ta̠ḥ ।
4) sō 'pāpa̠ sa sō 'pa̍ ।
5) apa̍ ruddhyatē ruddhya̠tē 'pāpa̍ ruddhyatē ।
6) ru̠ddhya̠tē̠ yō yō ru̍ddhyatē ruddhyatē̠ yaḥ ।
7) yō 'pa̍ru̠ddhō 'pa̍ruddhō̠ yō yō 'pa̍ruddhaḥ ।
8) apa̍ruddha̠-ssa sō 'pa̍ru̠ddhō 'pa̍ruddha̠-ssaḥ ।
8) apa̍ruddha̠ ityapa̍ - ru̠ddha̠ḥ ।
9) sō 'vāva̠ sa sō 'va̍ ।
10) ava̍ gachChati gachCha̠ tyavāva̍ gachChati ।
11) ga̠chCha̠ti̠ yadi̠ yadi̍ gachChati gachChati̠ yadi̍ ।
12) yadi̍ kā̠mayē̍ta kā̠mayē̍ta̠ yadi̠ yadi̍ kā̠mayē̍ta ।
13) kā̠mayē̍ta pra̠jāḥ pra̠jāḥ kā̠mayē̍ta kā̠mayē̍ta pra̠jāḥ ।
14) pra̠jā mu̍hyēyu-rmuhyēyuḥ pra̠jāḥ pra̠jā mu̍hyēyuḥ ।
14) pra̠jā iti̍ pra - jāḥ ।
15) mu̠hyē̠yu̠ ritīti̍ muhyēyu-rmuhyēyu̠ riti̍ ।
16) iti̍ pa̠śū-npa̠śū nitīti̍ pa̠śūn ।
17) pa̠śūn vyati̍ṣajē̠-dvyati̍ṣajē-tpa̠śū-npa̠śūn vyati̍ṣajēt ।
18) vyati̍ṣajē-tpra̠jāḥ pra̠jā vyati̍ṣajē̠-dvyati̍ṣajē-tpra̠jāḥ ।
18) vyati̍ṣajē̠diti̍ vi - ati̍ṣajēt ।
19) pra̠jā ē̠vaiva pra̠jāḥ pra̠jā ē̠va ।
19) pra̠jā iti̍ pra - jāḥ ।
20) ē̠va mō̍hayati mōhaya tyē̠vaiva mō̍hayati ।
21) mō̠ha̠ya̠ti̠ ya-dya-nmō̍hayati mōhayati̠ yat ।
22) yada̍bhivāha̠tō̍ 'bhivāha̠tō ya-dyada̍bhivāha̠taḥ ।
23) a̠bhi̠vā̠ha̠tō̍ 'pā ma̠pā ma̍bhivāha̠tō̍ 'bhivāha̠tō̍ 'pām ।
23) a̠bhi̠vā̠ha̠ta itya̍bhi - vā̠ha̠taḥ ।
24) a̠pāṃ vā̍ru̠ṇaṃ vā̍ru̠ṇa ma̠pā ma̠pāṃ vā̍ru̠ṇam ।
25) vā̠ru̠ṇa mā̠labhē̍tā̠ labhē̍ta vāru̠ṇaṃ vā̍ru̠ṇa mā̠labhē̍ta ।
26) ā̠labhē̍ta pra̠jāḥ pra̠jā ā̠labhē̍tā̠ labhē̍ta pra̠jāḥ ।
26) ā̠labhē̠tētyā̎ - labhē̍ta ।
27) pra̠jā varu̍ṇō̠ varu̍ṇaḥ pra̠jāḥ pra̠jā varu̍ṇaḥ ।
27) pra̠jā iti̍ pra - jāḥ ।
28) varu̍ṇō gṛhṇīyā-dgṛhṇīyā̠-dvaru̍ṇō̠ varu̍ṇō gṛhṇīyāt ।
29) gṛ̠hṇī̠yā̠-dda̠kṣi̠ṇa̠tō da̍kṣiṇa̠tō gṛ̍hṇīyā-dgṛhṇīyā-ddakṣiṇa̠taḥ ।
30) da̠kṣi̠ṇa̠ta uda̍ñcha̠ muda̍ñcha-ndakṣiṇa̠tō da̍kṣiṇa̠ta uda̍ñcham ।
31) uda̍ñcha̠ mōda̍ñcha̠ muda̍ñcha̠ mā ।
32) ā la̍bhatē labhata̠ ā la̍bhatē ।
33) la̠bha̠tē̠ 'pa̠vā̠ha̠tō̍ 'pavāha̠tō la̍bhatē labhatē 'pavāha̠taḥ ।
34) a̠pa̠vā̠ha̠tō̍ 'pā ma̠pā ma̍pavāha̠tō̍ 'pavāha̠tō̍ 'pām ।
34) a̠pa̠vā̠ha̠ta itya̍pa - vā̠ha̠taḥ ।
35) a̠pā-mpra̠jānā̎-mpra̠jānā̍ ma̠pā ma̠pā-mpra̠jānā̎m ।
36) pra̠jānā̠ mava̍ruṇagrāhā̠yā va̍ruṇagrāhāya pra̠jānā̎-mpra̠jānā̠ mava̍ruṇagrāhāya ।
36) pra̠jānā̠miti̍ pra - jānā̎m ।
37) ava̍ruṇagrāhā̠yētyava̍ruṇa - grā̠hā̠ya̠ ।
॥ 23 ॥ (37/47)
॥ a. 5 ॥

1) indra̠ḥ patni̍yā̠ patni̠ yēndra̠ indra̠ḥ patni̍yā ।
2) patni̍yā̠ manu̠-mmanu̠-mpatni̍yā̠ patni̍yā̠ manu̎m ।
3) manu̍ mayājaya dayājaya̠-nmanu̠-mmanu̍ mayājayat ।
4) a̠yā̠ja̠ya̠-ttā-ntā ma̍yājaya dayājaya̠-ttām ।
5) tā-mparya̍gnikṛtā̠-mparya̍gnikṛtā̠-ntā-ntā-mparya̍gnikṛtām ।
6) parya̍gnikṛtā̠ mudu-tparya̍gnikṛtā̠-mparya̍gnikṛtā̠ mut ।
6) parya̍gnikṛtā̠miti̠ parya̍gni - kṛ̠tā̠m ।
7) uda̍sṛja dasṛja̠ dudu da̍sṛjat ।
8) a̠sṛ̠ja̠-ttayā̠ tayā̍ 'sṛja dasṛja̠-ttayā̎ ।
9) tayā̠ manu̠-rmanu̠ stayā̠ tayā̠ manu̍ḥ ।
10) manu̍ rārdhnō dārdhnō̠-nmanu̠-rmanu̍ rārdhnōt ।
11) ā̠rdhnō̠-dya-dyadā̎rdhnō dārdhnō̠-dyat ।
12) ya-tparya̍gnikṛta̠-mparya̍gnikṛta̠ṃ ya-dya-tparya̍gnikṛtam ।
13) parya̍gnikṛta-mpātnīva̠ta-mpā̎tnīva̠ta-mparya̍gnikṛta̠-mparya̍gnikṛta-mpātnīva̠tam ।
13) parya̍gnikṛta̠miti̠ parya̍gni - kṛ̠ta̠m ।
14) pā̠tnī̠va̠ta mu̍thsṛ̠ja tyu̍thsṛ̠jati̍ pātnīva̠ta-mpā̎tnīva̠ta mu̍thsṛ̠jati̍ ।
14) pā̠tnī̠va̠tamiti̍ pātnī - va̠tam ।
15) u̠thsṛ̠jati̠ yāṃ yā mu̍thsṛ̠ja tyu̍thsṛ̠jati̠ yām ।
15) u̠thsṛ̠jatītyu̍t - sṛ̠jati̍ ।
16) yā mē̠vaiva yāṃ yā mē̠va ।
17) ē̠va manu̠-rmanu̍ rē̠vaiva manu̍ḥ ।
18) manu̠r̠ ṛddhi̠ mṛddhi̠-mmanu̠-rmanu̠r̠ ṛddhi̎m ।
19) ṛddhi̠ mārdhnō̠ dārdhnō̠ dṛddhi̠ mṛddhi̠ mārdhnō̎t ।
20) ārdhnō̠-ttā-ntā mārdhnō̠ dārdhnō̠-ttām ।
21) tā mē̠vaiva tā-ntā mē̠va ।
22) ē̠va yaja̍mānō̠ yaja̍māna ē̠vaiva yaja̍mānaḥ ।
23) yaja̍māna ṛddhnō tyṛddhnōti̠ yaja̍mānō̠ yaja̍māna ṛddhnōti ।
24) ṛ̠ddhnō̠ti̠ ya̠jñasya̍ ya̠jñasya̍ r​ddhnō tyṛddhnōti ya̠jñasya̍ ।
25) ya̠jñasya̠ vai vai ya̠jñasya̍ ya̠jñasya̠ vai ।
26) vā apra̍tiṣṭhitā̠ dapra̍tiṣṭhitā̠-dvai vā apra̍tiṣṭhitāt ।
27) apra̍tiṣṭhitā-dya̠jñō ya̠jñō 'pra̍tiṣṭhitā̠ dapra̍tiṣṭhitā-dya̠jñaḥ ।
27) apra̍tiṣṭhitā̠dityapra̍ti - sthi̠tā̠t ।
28) ya̠jñaḥ parā̠ parā̍ ya̠jñō ya̠jñaḥ parā̎ ।
29) parā̍ bhavati bhavati̠ parā̠ parā̍ bhavati ।
30) bha̠va̠ti̠ ya̠jñaṃ ya̠jña-mbha̍vati bhavati ya̠jñam ।
31) ya̠jña-mpa̍rā̠bhava̍nta-mparā̠bhava̍ntaṃ ya̠jñaṃ ya̠jña-mpa̍rā̠bhava̍ntam ।
32) pa̠rā̠bhava̍nta̠ṃ yaja̍mānō̠ yaja̍mānaḥ parā̠bhava̍nta-mparā̠bhava̍nta̠ṃ yaja̍mānaḥ ।
32) pa̠rā̠bhava̍nta̠miti̍ parā - bhava̍ntam ।
33) yaja̍mā̠nō 'nvanu̠ yaja̍mānō̠ yaja̍mā̠nō 'nu̍ ।
34) anu̠ parā̠ parā 'nvanu̠ parā̎ ।
35) parā̍ bhavati bhavati̠ parā̠ parā̍ bhavati ।
36) bha̠va̠ti̠ ya-dya-dbha̍vati bhavati̠ yat ।
37) yadājyē̠nā jyē̍na̠ ya-dyadājyē̍na ।
38) ājyē̍na pātnīva̠ta-mpā̎tnīva̠ta mājyē̠nā jyē̍na pātnīva̠tam ।
39) pā̠tnī̠va̠tagṃ sagg̍sthā̠paya̍ti sagg​sthā̠paya̍ti pātnīva̠ta-mpā̎tnīva̠tagṃ sagg̍sthā̠paya̍ti ।
39) pā̠tnī̠va̠tamiti̍ pātnī - va̠tam ।
40) sa̠gg̠sthā̠paya̍ti ya̠jñasya̍ ya̠jñasya̍ sagg​sthā̠paya̍ti sagg​sthā̠paya̍ti ya̠jñasya̍ ।
40) sa̠gg̠sthā̠paya̠tīti̍ saṃ - sthā̠paya̍ti ।
41) ya̠jñasya̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai ya̠jñasya̍ ya̠jñasya̠ prati̍ṣṭhityai ।
42) prati̍ṣṭhityai ya̠jñaṃ ya̠jña-mprati̍ṣṭhityai̠ prati̍ṣṭhityai ya̠jñam ।
42) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
43) ya̠jña-mpra̍ti̠tiṣṭha̍nta-mprati̠tiṣṭha̍ntaṃ ya̠jñaṃ ya̠jña-mpra̍ti̠tiṣṭha̍ntam ।
44) pra̠ti̠tiṣṭha̍nta̠ṃ yaja̍mānō̠ yaja̍mānaḥ prati̠tiṣṭha̍nta-mprati̠tiṣṭha̍nta̠ṃ yaja̍mānaḥ ।
44) pra̠ti̠tiṣṭha̍nta̠miti̍ prati - tiṣṭha̍ntam ।
45) yaja̍mā̠nō 'nvanu̠ yaja̍mānō̠ yaja̍mā̠nō 'nu̍ ।
46) anu̠ prati̠ pratya nvanu̠ prati̍ ।
47) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
48) ti̠ṣṭha̠tī̠ṣṭa mi̠ṣṭa-nti̍ṣṭhati tiṣṭhatī̠ṣṭam ।
49) i̠ṣṭaṃ va̠payā̍ va̠payē̠ṣṭa mi̠ṣṭaṃ va̠payā̎ ।
50) va̠payā̠ bhava̍ti̠ bhava̍ti va̠payā̍ va̠payā̠ bhava̍ti ।
॥ 24 ॥ (50/60)

1) bhava̠ tyani̍ṣṭa̠ mani̍ṣṭa̠-mbhava̍ti̠ bhava̠ tyani̍ṣṭam ।
2) ani̍ṣṭaṃ va̠śayā̍ va̠śayā 'ni̍ṣṭa̠ mani̍ṣṭaṃ va̠śayā̎ ।
3) va̠śayā 'thātha̍ va̠śayā̍ va̠śayā 'tha̍ ।
4) atha̍ pātnīva̠tēna̍ pātnīva̠tēnā thātha̍ pātnīva̠tēna̍ ।
5) pā̠tnī̠va̠tēna̠ pra pra pā̎tnīva̠tēna̍ pātnīva̠tēna̠ pra ।
5) pā̠tnī̠va̠tēnēti̍ pātnī - va̠tēna̍ ।
6) pra cha̍rati charati̠ pra pra cha̍rati ।
7) cha̠ra̠ti̠ tī̠rthē tī̠rthē cha̍rati charati tī̠rthē ।
8) tī̠rtha ē̠vaiva tī̠rthē tī̠rtha ē̠va ।
9) ē̠va pra praivaiva pra ।
10) pra cha̍rati charati̠ pra pra cha̍rati ।
11) cha̠ra̠ tyathō̠ athō̍ charati chara̠ tyathō̎ ।
12) athō̍ ē̠tar-hyē̠tar-hyathō̠ athō̍ ē̠tar​hi̍ ।
12) athō̠ ityathō̎ ।
13) ē̠tar-hyē̠vai vaitar-hyē̠tar-hyē̠va ।
14) ē̠vāsyā̎ syai̠vai vāsya̍ ।
15) a̠sya̠ yāmō̠ yāmō̎ 'syāsya̠ yāma̍ḥ ।
16) yāma̍ stvā̠ṣṭra stvā̠ṣṭrō yāmō̠ yāma̍ stvā̠ṣṭraḥ ।
17) tvā̠ṣṭrō bha̍vati bhavati tvā̠ṣṭra stvā̠ṣṭrō bha̍vati ।
18) bha̠va̠ti̠ tvaṣṭā̠ tvaṣṭā̍ bhavati bhavati̠ tvaṣṭā̎ ।
19) tvaṣṭā̠ vai vai tvaṣṭā̠ tvaṣṭā̠ vai ।
20) vai rēta̍sō̠ rēta̍sō̠ vai vai rēta̍saḥ ।
21) rēta̍sa-ssi̠ktasya̍ si̠ktasya̠ rēta̍sō̠ rēta̍sa-ssi̠ktasya̍ ।
22) si̠ktasya̍ rū̠pāṇi̍ rū̠pāṇi̍ si̠ktasya̍ si̠ktasya̍ rū̠pāṇi̍ ।
23) rū̠pāṇi̠ vi vi rū̠pāṇi̍ rū̠pāṇi̠ vi ।
24) vi ka̍rōti karōti̠ vi vi ka̍rōti ।
25) ka̠rō̠ti̠ ta-nta-ṅka̍rōti karōti̠ tam ।
26) ta mē̠vaiva ta-nta mē̠va ।
27) ē̠va vṛṣā̍ṇa̠ṃ vṛṣā̍ṇa mē̠vaiva vṛṣā̍ṇam ।
28) vṛṣā̍ṇa̠-mpatnī̍ṣu̠ patnī̍ṣu̠ vṛṣā̍ṇa̠ṃ vṛṣā̍ṇa̠-mpatnī̍ṣu ।
29) patnī̠ṣ vapyapi̠ patnī̍ṣu̠ patnī̠ ṣvapi̍ ।
30) api̍ sṛjati sṛja̠ tyapyapi̍ sṛjati ।
31) sṛ̠ja̠ti̠ sa sa sṛ̍jati sṛjati̠ saḥ ।
32) sō̎ 'smā asmai̠ sa sō̎ 'smai ।
33) a̠smai̠ rū̠pāṇi̍ rū̠pā ṇya̍smā asmai rū̠pāṇi̍ ।
34) rū̠pāṇi̠ vi vi rū̠pāṇi̍ rū̠pāṇi̠ vi ।
35) vi ka̍rōti karōti̠ vi vi ka̍rōti ।
36) ka̠rō̠tīti̍ karōti ।
॥ 25 ॥ (36/38)
॥ a. 6 ॥

1) ghnanti̠ vai vai ghnanti̠ ghnanti̠ vai ।
2) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
3) ē̠ta-thsōma̠gṃ̠ sōma̍ mē̠ta dē̠ta-thsōma̎m ।
4) sōma̠ṃ ya-dya-thsōma̠gṃ̠ sōma̠ṃ yat ।
5) yada̍bhiṣu̠ṇva ntya̍bhiṣu̠ṇvanti̠ ya-dyada̍bhiṣu̠ṇvanti̍ ।
6) a̠bhi̠ṣu̠ṇvanti̠ ya-dyada̍bhiṣu̠ṇva ntya̍bhiṣu̠ṇvanti̠ yat ।
6) a̠bhi̠ṣu̠ṇvantītya̍bhi - su̠nvanti̍ ।
7) ya-thsau̠mya-ssau̠myō ya-dya-thsau̠myaḥ ।
8) sau̠myō bhava̍ti̠ bhava̍ti sau̠mya-ssau̠myō bhava̍ti ।
9) bhava̍ti̠ yathā̠ yathā̠ bhava̍ti̠ bhava̍ti̠ yathā̎ ।
10) yathā̍ mṛ̠tāya̍ mṛ̠tāya̠ yathā̠ yathā̍ mṛ̠tāya̍ ।
11) mṛ̠tāyā̍ nu̠stara̍ṇī manu̠stara̍ṇī-mmṛ̠tāya̍ mṛ̠tāyā̍ nu̠stara̍ṇīm ।
12) a̠nu̠stara̍ṇī̠-ṅghnanti̠ ghnantya̍ nu̠stara̍ṇī manu̠stara̍ṇī̠-ṅghnanti̍ ।
12) a̠nu̠stara̍ṇī̠mitya̍nu - stara̍ṇīm ।
13) ghnanti̍ tā̠dṛ-ktā̠dṛg ghnanti̠ ghnanti̍ tā̠dṛk ।
14) tā̠dṛ gē̠vaiva tā̠dṛ-ktā̠dṛ gē̠va ।
15) ē̠va ta-ttadē̠ vaiva tat ।
16) ta-dya-dya-tta-tta-dyat ।
17) yadu̍ttarā̠rdha u̍ttarā̠rdhē ya-dyadu̍ttarā̠rdhē ।
18) u̠tta̠rā̠rdhē vā̍ vōttarā̠rdha u̍ttarā̠rdhē vā̎ ।
18) u̠tta̠rā̠rdha ityu̍ttara - a̠rdhē ।
19) vā̠ maddhyē̠ maddhyē̍ vā vā̠ maddhyē̎ ।
20) maddhyē̍ vā vā̠ maddhyē̠ maddhyē̍ vā ।
21) vā̠ ju̠hu̠yāj ju̍hu̠yā-dvā̍ vā juhu̠yāt ।
22) ju̠hu̠yā-ddē̠vatā̎bhyō dē̠vatā̎bhyō juhu̠yāj ju̍hu̠yā-ddē̠vatā̎bhyaḥ ।
23) dē̠vatā̎bhya-ssa̠madagṃ̍ sa̠mada̍-ndē̠vatā̎bhyō dē̠vatā̎bhya-ssa̠mada̎m ।
24) sa̠mada̍-ndaddhyā-ddaddhyā-thsa̠madagṃ̍ sa̠mada̍-ndaddhyāt ।
24) sa̠mada̠miti̍ sa - mada̎m ।
25) da̠ddhyā̠-dda̠kṣi̠ṇā̠rdhē da̍kṣiṇā̠rdhē da̍ddhyā-ddaddhyā-ddakṣiṇā̠rdhē ।
26) da̠kṣi̠ṇā̠rdhē ju̍hōti juhōti dakṣiṇā̠rdhē da̍kṣiṇā̠rdhē ju̍hōti ।
26) da̠kṣi̠ṇā̠rdha iti̍ dakṣiṇa - a̠rdhē ।
27) ju̠hō̠ tyē̠ṣaiṣā ju̍hōti juhō tyē̠ṣā ।
28) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
29) vai pi̍tṛ̠ṇā-mpi̍tṛ̠ṇāṃ vai vai pi̍tṛ̠ṇām ।
30) pi̠tṛ̠ṇā-ndig di-kpi̍tṛ̠ṇā-mpi̍tṛ̠ṇā-ndik ।
31) di-khsvāyā̠g̠ svāyā̠-ndig di-khsvāyā̎m ।
32) svāyā̍ mē̠vaiva svāyā̠g̠ svāyā̍ mē̠va ।
33) ē̠va di̠śi di̠śyē̍ vaiva di̠śi ।
34) di̠śi pi̠tṝ-npi̠tṝ-ndi̠śi di̠śi pi̠tṝn ।
35) pi̠tṝ-nni̠rava̍dayatē ni̠rava̍dayatē pi̠tṝ-npi̠tṝ-nni̠rava̍dayatē ।
36) ni̠rava̍dayata ud​gā̠tṛbhya̍ ud​gā̠tṛbhyō̍ ni̠rava̍dayatē ni̠rava̍dayata ud​gā̠tṛbhya̍ḥ ।
36) ni̠rava̍dayata̠ iti̍ niḥ - ava̍dayatē ।
37) u̠d​gā̠tṛbhyō̍ haranti hara ntyud​gā̠tṛbhya̍ ud​gā̠tṛbhyō̍ haranti ।
37) u̠d​gā̠tṛbhya̠ ityu̍d​gā̠tṛ - bhya̠ḥ ।
38) ha̠ra̠nti̠ sā̠ma̠dē̠va̠tya̍-ssāmadēva̠tyō̍ haranti haranti sāmadēva̠tya̍ḥ ।
39) sā̠ma̠dē̠va̠tyō̍ vai vai sā̍madēva̠tya̍-ssāmadēva̠tyō̍ vai ।
39) sā̠ma̠dē̠va̠tya̍ iti̍ sāma - dē̠va̠tya̍ḥ ।
40) vai sau̠mya-ssau̠myō vai vai sau̠myaḥ ।
41) sau̠myō ya-dya-thsau̠mya-ssau̠myō yat ।
42) yadē̠vaiva ya-dyadē̠va ।
43) ē̠va sāmna̠-ssāmna̍ ē̠vaiva sāmna̍ḥ ।
44) sāmna̍ śChambaṭku̠rvanti̍ Chambaṭku̠rvanti̠ sāmna̠-ssāmna̍ śChambaṭku̠rvanti̍ ।
45) Cha̠mba̠ṭku̠rvanti̠ tasya̠ tasya̍ Chambaṭku̠rvanti̍ Chambaṭku̠rvanti̠ tasya̍ ।
45) Cha̠mba̠ṭku̠rvantīti̍ Chambaṭ - ku̠rvanti̍ ।
46) tasyai̠vaiva tasya̠ tasyai̠va ।
47) ē̠va sa sa ē̠vaiva saḥ ।
48) sa śānti̠-śśānti̠-ssa sa śānti̍ḥ ।
49) śānti̠ ravāva̠ śānti̠-śśānti̠ rava̍ ।
50) avē̎kṣanta īkṣa̠ntē 'vāvē̎kṣantē ।
॥ 26 ॥ (50/59)

1) ī̠kṣa̠ntē̠ pa̠vitra̍-mpa̠vitra̍ mīkṣanta īkṣantē pa̠vitra̎m ।
2) pa̠vitra̠ṃ vai vai pa̠vitra̍-mpa̠vitra̠ṃ vai ।
3) vai sau̠mya-ssau̠myō vai vai sau̠myaḥ ।
4) sau̠mya ā̠tmāna̍ mā̠tmānagṃ̍ sau̠mya-ssau̠mya ā̠tmāna̎m ।
5) ā̠tmāna̍ mē̠vai vātmāna̍ mā̠tmāna̍ mē̠va ।
6) ē̠va pa̍vayantē pavayanta ē̠vaiva pa̍vayantē ।
7) pa̠va̠ya̠ntē̠ yō yaḥ pa̍vayantē pavayantē̠ yaḥ ।
8) ya ā̠tmāna̍ mā̠tmāna̠ṃ yō ya ā̠tmāna̎m ।
9) ā̠tmāna̠-nna nātmāna̍ mā̠tmāna̠-nna ।
10) na pa̍ri̠paśyē̎-tpari̠paśyē̠-nna na pa̍ri̠paśyē̎t ।
11) pa̠ri̠paśyē̍ di̠tāsu̍ ri̠tāsu̍ḥ pari̠paśyē̎-tpari̠paśyē̍ di̠tāsu̍ḥ ।
11) pa̠ri̠paśyē̠diti̍ pari - paśyē̎t ।
12) i̠tāsu̍-ssyā-thsyā di̠tāsu̍ ri̠tāsu̍-ssyāt ।
12) i̠tāsu̠ritī̠ta - a̠su̠ḥ ।
13) syā̠ da̠bhi̠da̠di ma̍bhida̠digg​ syā̎-thsyā dabhida̠dim ।
14) a̠bhi̠da̠di-ṅkṛ̠tvā kṛ̠tvā 'bhi̍da̠di ma̍bhida̠di-ṅkṛ̠tvā ।
14) a̠bhi̠da̠dimitya̍bhi - da̠dim ।
15) kṛ̠tvā 'vāva̍ kṛ̠tvā kṛ̠tvā 'va̍ ।
16) avē̎ kṣētē kṣē̠tā vāvē̎kṣēta ।
17) ī̠kṣē̠ta̠ tasmi̠gg̠ stasmi̍-nnīkṣētē kṣēta̠ tasminn̍ ।
18) tasmi̠n̠. hi hi tasmi̠gg̠ stasmi̠n̠. hi ।
19) hyā̎tmāna̍ mā̠tmāna̠gṃ̠ hi hyā̎tmāna̎m ।
20) ā̠tmāna̍-mpari̠paśya̍ti pari̠paśya̍ tyā̠tmāna̍ mā̠tmāna̍-mpari̠paśya̍ti ।
21) pa̠ri̠paśya̠ tyathō̠ athō̍ pari̠paśya̍ti pari̠paśya̠ tyathō̎ ।
21) pa̠ri̠paśya̠tīti̍ pari - paśya̍ti ।
22) athō̍ ā̠tmāna̍ mā̠tmāna̠ mathō̠ athō̍ ā̠tmāna̎m ।
22) athō̠ ityathō̎ ।
23) ā̠tmāna̍ mē̠vaivātmāna̍ mā̠tmāna̍ mē̠va ।
24) ē̠va pa̍vayatē pavayata ē̠vaiva pa̍vayatē ।
25) pa̠va̠ya̠tē̠ yō yaḥ pa̍vayatē pavayatē̠ yaḥ ।
26) yō ga̠tama̍nā ga̠tama̍nā̠ yō yō ga̠tama̍nāḥ ।
27) ga̠tama̍nā̠-ssyā-thsyā-dga̠tama̍nā ga̠tama̍nā̠-ssyāt ।
27) ga̠tama̍nā̠ iti̍ ga̠ta - ma̠nā̠ḥ ।
28) syā-thsa sa syā-thsyā-thsaḥ ।
29) sō 'vāva̠ sa sō 'va̍ ।
30) avē̎ kṣētē kṣē̠tāvā vē̎kṣēta ।
31) ī̠kṣē̠ta̠ ya-dyadī̎ kṣētē kṣēta̠ yat ।
32) ya-nmē̍ mē̠ ya-dya-nmē̎ ।
33) mē̠ manō̠ manō̍ mē mē̠ mana̍ḥ ।
34) mana̠ḥ parā̍gata̠-mparā̍gata̠-mmanō̠ mana̠ḥ parā̍gatam ।
35) parā̍gata̠ṃ ya-dya-tparā̍gata̠-mparā̍gata̠ṃ yat ।
35) parā̍gata̠miti̠ parā̎ - ga̠ta̠m ।
36) ya-dvā̍ vā̠ ya-dya-dvā̎ ।
37) vā̠ mē̠ mē̠ vā̠ vā̠ mē̠ ।
38) mē̠ apa̍rāgata̠ mapa̍rāgata-mmē mē̠ apa̍rāgatam ।
39) apa̍rāgata̠mityapa̍rā - ga̠ta̠m ।
40) rājñā̠ sōmē̍na̠ sōmē̍na̠ rājñā̠ rājñā̠ sōmē̍na ।
41) sōmē̍na̠ ta-tta-thsōmē̍na̠ sōmē̍na̠ tat ।
42) ta-dva̠yaṃ va̠ya-nta-tta-dva̠yam ।
43) va̠ya ma̠smā sva̠smāsu̍ va̠yaṃ va̠ya ma̠smāsu̍ ।
44) a̠smāsu̍ dhārayāmasi dhārayāma sya̠smā sva̠smāsu̍ dhārayāmasi ।
45) dhā̠ra̠yā̠ma̠ sītīti̍ dhārayāmasi dhārayāma̠ sīti̍ ।
46) iti̠ manō̠ mana̠ itīti̠ mana̍ḥ ।
47) mana̍ ē̠vaiva manō̠ mana̍ ē̠va ।
48) ē̠vātma-nnā̠tma-nnē̠vai vātmann ।
49) ā̠tma-ndā̍dhāra dādhā rā̠tma-nnā̠tma-ndā̍dhāra ।
50) dā̠dhā̠ra̠ na na dā̍dhāra dādhāra̠ na ।
॥ 27 ॥ (50/57)

1) na ga̠tama̍nā ga̠tama̍nā̠ na na ga̠tama̍nāḥ ।
2) ga̠tama̍nā bhavati bhavati ga̠tama̍nā ga̠tama̍nā bhavati ।
2) ga̠tama̍nā̠ iti̍ ga̠ta - ma̠nā̠ḥ ।
3) bha̠va̠ tyapāpa̍ bhavati bhava̠ tyapa̍ ।
4) apa̠ vai vā apāpa̠ vai ।
5) vai tṛ̍tīyasava̠nē tṛ̍tīyasava̠nē vai vai tṛ̍tīyasava̠nē ।
6) tṛ̠tī̠ya̠sa̠va̠nē ya̠jñō ya̠jña stṛ̍tīyasava̠nē tṛ̍tīyasava̠nē ya̠jñaḥ ।
6) tṛ̠tī̠ya̠sa̠va̠na iti̍ tṛtīya - sa̠va̠nē ।
7) ya̠jñaḥ krā̍mati krāmati ya̠jñō ya̠jñaḥ krā̍mati ।
8) krā̠ma̠ tī̠jā̠nā dī̍jā̠nā-tkrā̍mati krāma tījā̠nāt ।
9) ī̠jā̠nā danī̍jāna̠ manī̍jāna mījā̠nā dī̍jā̠nā danī̍jānam ।
10) anī̍jāna ma̠bhya̍bhya nī̍jāna̠ manī̍jāna ma̠bhi ।
11) a̠bhyā̎gnāvaiṣṇa̠vyā ''gnā̍vaiṣṇa̠vyā 'bhyā̎(1̠)bhyā̎ gnāvaiṣṇa̠vyā ।
12) ā̠gnā̠vai̠ṣṇa̠vya r​cha r​chā ''gnā̍vaiṣṇa̠vyā ''gnā̍vaiṣṇa̠vya r​chā ।
12) ā̠gnā̠vai̠ṣṇa̠vyētyā̎gnā - vai̠ṣṇa̠vyā ।
13) ṛ̠chā ghṛ̠tasya̍ ghṛ̠tasya̠ r​cha r​chā ghṛ̠tasya̍ ।
14) ghṛ̠tasya̍ yajati yajati ghṛ̠tasya̍ ghṛ̠tasya̍ yajati ।
15) ya̠ja̠ tya̠gni ra̠gni-rya̍jati yaja tya̠gniḥ ।
16) a̠gni-ssarvā̠-ssarvā̍ a̠gni ra̠gni-ssarvā̎ḥ ।
17) sarvā̍ dē̠vatā̍ dē̠vatā̠-ssarvā̠-ssarvā̍ dē̠vatā̎ḥ ।
18) dē̠vatā̠ viṣṇu̠-rviṣṇu̍-rdē̠vatā̍ dē̠vatā̠ viṣṇu̍ḥ ।
19) viṣṇu̍-rya̠jñō ya̠jñō viṣṇu̠-rviṣṇu̍-rya̠jñaḥ ।
20) ya̠jñō dē̠vatā̍ dē̠vatā̍ ya̠jñō ya̠jñō dē̠vatā̎ḥ ।
21) dē̠vatā̎ ścha cha dē̠vatā̍ dē̠vatā̎ ścha ।
22) chai̠vaiva cha̍ chai̠va ।
23) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
24) ya̠jña-ñcha̍ cha ya̠jñaṃ ya̠jña-ñcha̍ ।
25) cha̠ dā̠dhā̠ra̠ dā̠dhā̠ra̠ cha̠ cha̠ dā̠dhā̠ra̠ ।
26) dā̠dhā̠ rō̠pā̠gṃ̠śū̍ pā̠gṃ̠śu dā̍dhāra dādhā rōpā̠gṃ̠śu ।
27) u̠pā̠gṃ̠śu ya̍jati yaja tyupā̠gṃ̠śū̍ pā̠gṃ̠śu ya̍jati ।
27) u̠pā̠g̠śvityu̍pa - a̠gṃ̠śu ।
28) ya̠ja̠ti̠ mi̠thu̠na̠tvāya̍ mithuna̠tvāya̍ yajati yajati mithuna̠tvāya̍ ।
29) mi̠thu̠na̠tvāya̍ brahmavā̠dinō̎ brahmavā̠dinō̍ mithuna̠tvāya̍ mithuna̠tvāya̍ brahmavā̠dina̍ḥ ।
29) mi̠thu̠na̠tvāyēti̍ mithuna - tvāya̍ ।
30) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
30) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
31) va̠da̠nti̠ mi̠trō mi̠trō va̍danti vadanti mi̠traḥ ।
32) mi̠trō ya̠jñasya̍ ya̠jñasya̍ mi̠trō mi̠trō ya̠jñasya̍ ।
33) ya̠jñasya̠ svi̍ṣṭa̠gg̠ svi̍ṣṭaṃ ya̠jñasya̍ ya̠jñasya̠ svi̍ṣṭam ।
34) svi̍ṣṭaṃ yuvatē yuvatē̠ svi̍ṣṭa̠gg̠ svi̍ṣṭaṃ yuvatē ।
34) svi̍ṣṭa̠miti̠ su - i̠ṣṭa̠m ।
35) yu̠va̠tē̠ varu̍ṇō̠ varu̍ṇō yuvatē yuvatē̠ varu̍ṇaḥ ।
36) varu̍ṇō̠ duri̍ṣṭa̠-nduri̍ṣṭa̠ṃ varu̍ṇō̠ varu̍ṇō̠ duri̍ṣṭam ।
37) duri̍ṣṭa̠-ṅkvā̎(1̠) kva̍ duri̍ṣṭa̠-nduri̍ṣṭa̠-ṅkva̍ ।
37) duri̍ṣṭa̠miti̠ duḥ - i̠ṣṭa̠m ।
38) kva̍ tar​hi̠ tar​hi̠ kvā̎(1̠) kva̍ tar​hi̍ ।
39) tar​hi̍ ya̠jñō ya̠jña star​hi̠ tar​hi̍ ya̠jñaḥ ।
40) ya̠jñaḥ kvā̎(1̠) kva̍ ya̠jñō ya̠jñaḥ kva̍ ।
41) kva̍ yaja̍mānō̠ yaja̍māna̠ḥ kvā̎(1̠) kva̍ yaja̍mānaḥ ।
42) yaja̍mānō bhavati bhavati̠ yaja̍mānō̠ yaja̍mānō bhavati ।
43) bha̠va̠tī tīti̍ bhavati bhava̠ tīti̍ ।
44) iti̠ ya-dyaditīti̠ yat ।
45) ya-nmai̎trāvaru̠ṇī-mmai̎trāvaru̠ṇīṃ ya-dya-nmai̎trāvaru̠ṇīm ।
46) mai̠trā̠va̠ru̠ṇīṃ va̠śāṃ va̠śā-mmai̎trāvaru̠ṇī-mmai̎trāvaru̠ṇīṃ va̠śām ।
46) mai̠trā̠va̠ru̠ṇīmiti̍ maitrā - va̠ru̠ṇīm ।
47) va̠śā mā̠labha̍ta ā̠labha̍tē va̠śāṃ va̠śā mā̠labha̍tē ।
48) ā̠labha̍tē mi̠trēṇa̍ mi̠trēṇā̠ labha̍ta ā̠labha̍tē mi̠trēṇa̍ ।
48) ā̠labha̍ta̠ ityā̎ - labha̍tē ।
49) mi̠trē ṇai̠vaiva mi̠trēṇa̍ mi̠trē ṇai̠va ।
50) ē̠va ya̠jñasya̍ ya̠jña syai̠vaiva ya̠jñasya̍ ।
॥ 28 ॥ (50/60)

1) ya̠jñasya̠ svi̍ṣṭa̠gg̠ svi̍ṣṭaṃ ya̠jñasya̍ ya̠jñasya̠ svi̍ṣṭam ।
2) svi̍ṣṭagṃ śamayati śamayati̠ svi̍ṣṭa̠gg̠ svi̍ṣṭagṃ śamayati ।
2) svi̍ṣṭa̠miti̠ su - i̠ṣṭa̠m ।
3) śa̠ma̠ya̠ti̠ varu̍ṇēna̠ varu̍ṇēna śamayati śamayati̠ varu̍ṇēna ।
4) varu̍ṇēna̠ duri̍ṣṭa̠-nduri̍ṣṭa̠ṃ varu̍ṇēna̠ varu̍ṇēna̠ duri̍ṣṭam ।
5) duri̍ṣṭa̠-nna na duri̍ṣṭa̠-nduri̍ṣṭa̠-nna ।
5) duri̍ṣṭa̠miti̠ duḥ - i̠ṣṭa̠m ।
6) nārti̠ mārti̠-nna nārti̎m ।
7) ārti̠ mā ''rti̠ mārti̠ mā ।
8) ārchCha̍ tyṛchCha̠ tyārchCha̍ti ।
9) ṛ̠chCha̠ti̠ yaja̍mānō̠ yaja̍māna ṛchCha tyṛchChati̠ yaja̍mānaḥ ।
10) yaja̍mānō̠ yathā̠ yathā̠ yaja̍mānō̠ yaja̍mānō̠ yathā̎ ।
11) yathā̠ vai vai yathā̠ yathā̠ vai ।
12) vai lāṅga̍lēna̠ lāṅga̍lēna̠ vai vai lāṅga̍lēna ।
13) lāṅga̍lē nō̠rvarā̍ mu̠rvarā̠m ँlāṅga̍lēna̠ lāṅga̍lē nō̠rvarā̎m ।
14) u̠rvarā̎-mprabhi̠ndanti̍ prabhi̠nda-ntyu̠rvarā̍ mu̠rvarā̎-mprabhi̠ndanti̍ ।
15) pra̠bhi̠nda ntyē̠va mē̠va-mpra̍bhi̠ndanti̍ prabhi̠nda ntyē̠vam ।
15) pra̠bhi̠ndantīti̍ pra - bhi̠ndanti̍ ।
16) ē̠va mṛ̍khsā̠mē ṛ̍khsā̠mē ē̠va mē̠va mṛ̍khsā̠mē ।
17) ṛ̠khsā̠mē ya̠jñaṃ ya̠jña mṛ̍khsā̠mē ṛ̍khsā̠mē ya̠jñam ।
17) ṛ̠khsā̠mē ityṛ̍k - sā̠mē ।
18) ya̠jña-mpra pra ya̠jñaṃ ya̠jña-mpra ।
19) pra bhi̍ntō bhinta̠ḥ pra pra bhi̍ntaḥ ।
20) bhi̠ntō̠ ya-dya-dbhi̍ntō bhintō̠ yat ।
21) ya-nmai̎trāvaru̠ṇī-mmai̎trāvaru̠ṇīṃ ya-dya-nmai̎trāvaru̠ṇīm ।
22) mai̠trā̠va̠ru̠ṇīṃ va̠śāṃ va̠śā-mmai̎trāvaru̠ṇī-mmai̎trāvaru̠ṇīṃ va̠śām ।
22) mai̠trā̠va̠ru̠ṇīmiti̍ maitrā - va̠ru̠ṇīm ।
23) va̠śā mā̠labha̍ta ā̠labha̍tē va̠śāṃ va̠śā mā̠labha̍tē ।
24) ā̠labha̍tē ya̠jñāya̍ ya̠jñāyā̠ labha̍ta ā̠labha̍tē ya̠jñāya̍ ।
24) ā̠labha̍ta̠ ityā̎ - labha̍tē ।
25) ya̠jñā yai̠vaiva ya̠jñāya̍ ya̠jñā yai̠va ।
26) ē̠va prabhi̍nnāya̠ prabhi̍nnā yai̠vaiva prabhi̍nnāya ।
27) prabhi̍nnāya ma̠tya̍-mma̠tya̍-mprabhi̍nnāya̠ prabhi̍nnāya ma̠tya̎m ।
27) prabhi̍nnā̠yēti̠ pra - bhi̠nnā̠ya̠ ।
28) ma̠tya̍ ma̠nvavā̎sya tya̠nvavā̎syati ma̠tya̍-mma̠tya̍ ma̠nvavā̎syati ।
29) a̠nvavā̎syati̠ śāntyai̠ śāntyā̍ a̠nvavā̎sya tya̠nvavā̎syati̠ śāntyai̎ ।
29) a̠nvavā̎sya̠tītya̍nu - avā̎syati ।
30) śāntyai̍ yā̠tayā̍māni yā̠tayā̍māni̠ śāntyai̠ śāntyai̍ yā̠tayā̍māni ।
31) yā̠tayā̍māni̠ vai vai yā̠tayā̍māni yā̠tayā̍māni̠ vai ।
31) yā̠tayā̍mā̠nīti̍ yā̠ta - yā̠mā̠ni̠ ।
32) vā ē̠ta syai̠tasya̠ vai vā ē̠tasya̍ ।
33) ē̠tasya̠ Chandāgṃ̍si̠ Chandāg̍ syē̠ta syai̠tasya̠ Chandāgṃ̍si ।
34) Chandāgṃ̍si̠ yō yaśChandāgṃ̍si̠ Chandāgṃ̍si̠ yaḥ ।
35) ya ī̍jā̠na ī̍jā̠nō yō ya ī̍jā̠naḥ ।
36) ī̠jā̠na śChanda̍sā̠-ñChanda̍sā mījā̠na ī̍jā̠na śChanda̍sām ।
37) Chanda̍sā mē̠ṣa ē̠ṣa Chanda̍sā̠-ñChanda̍sā mē̠ṣaḥ ।
38) ē̠ṣa rasō̠ rasa̍ ē̠ṣa ē̠ṣa rasa̍ḥ ।
39) rasō̠ ya-dya-drasō̠ rasō̠ yat ।
40) ya-dva̠śā va̠śā ya-dya-dva̠śā ।
41) va̠śā ya-dya-dva̠śā va̠śā yat ।
42) ya-nmai̎trāvaru̠ṇī-mmai̎trāvaru̠ṇīṃ ya-dya-nmai̎trāvaru̠ṇīm ।
43) mai̠trā̠va̠ru̠ṇīṃ va̠śāṃ va̠śā-mmai̎trāvaru̠ṇī-mmai̎trāvaru̠ṇīṃ va̠śām ।
43) mai̠trā̠va̠ru̠ṇīmiti̍ maitrā - va̠ru̠ṇīm ।
44) va̠śā mā̠labha̍ta ā̠labha̍tē va̠śāṃ va̠śā mā̠labha̍tē ।
45) ā̠labha̍tē̠ Chandāgṃ̍si̠ Chandāg̍syā̠ labha̍ta ā̠labha̍tē̠ Chandāgṃ̍si ।
45) ā̠labha̍ta̠ ityā̎ - labha̍tē ।
46) Chandāg̍ syē̠vaiva Chandāgṃ̍si̠ Chandāg̍ syē̠va ।
47) ē̠va puna̠ḥ puna̍ rē̠vaiva puna̍ḥ ।
48) puna̠ rā puna̠ḥ puna̠ rā ।
49) ā prī̍ṇāti prīṇā̠tyā prī̍ṇāti ।
50) prī̠ṇā̠ tyayā̍tayāmatvā̠yā yā̍tayāmatvāya prīṇāti prīṇā̠ tyayā̍tayāmatvāya ।
51) ayā̍tayāmatvā̠ yāthō̠ athō̠ ayā̍tayāmatvā̠yā yā̍tayāmatvā̠ yāthō̎ ।
51) ayā̍tayāmatvā̠yētyayā̍tayāma - tvā̠ya̠ ।
52) athō̠ Chanda̍ssu̠ Chanda̠ssvathō̠ athō̠ Chanda̍ssu ।
52) athō̠ ityathō̎ ।
53) Chanda̍ssvē̠vaiva Chanda̍ssu̠ Chanda̍ssvē̠va ।
53) Chanda̠ssviti̠ Chanda̍ḥ - su̠ ।
54) ē̠va rasa̠gṃ̠ rasa̍ mē̠vaiva rasa̎m ।
55) rasa̍-ndadhāti dadhāti̠ rasa̠gṃ̠ rasa̍-ndadhāti ।
56) da̠dhā̠tīti̍ dadhāti ।
॥ 29 ॥ (56/70)
॥ a. 7 ॥

1) dē̠vā vai vai dē̠vā dē̠vā vai ।
2) vā i̍ndri̠ya mi̍ndri̠yaṃ vai vā i̍ndri̠yam ।
3) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m ।
4) vī̠rya̍ṃ vi vi vī̠rya̍ṃ vī̠rya̍ṃ vi ।
5) vya̍bhajantā bhajanta̠ vi vya̍bhajanta ।
6) a̠bha̠ja̠nta̠ tata̠ statō̍ 'bhajantā bhajanta̠ tata̍ḥ ।
7) tatō̠ ya-dya-ttata̠ statō̠ yat ।
8) yada̠tyaśi̍ṣyatā̠ tyaśi̍ṣyata̠ ya-dyada̠tyaśi̍ṣyata ।
9) a̠tyaśi̍ṣyata̠ ta-ttada̠tyaśi̍ṣyatā̠ tyaśi̍ṣyata̠ tat ।
9) a̠tyaśi̍ṣya̠tētya̍ti - aśi̍ṣyata ।
10) tada̍tigrā̠hyā̍ atigrā̠hyā̎ sta-ttada̍tigrā̠hyā̎ḥ ।
11) a̠ti̠grā̠hyā̍ abhava-nnabhava-nnatigrā̠hyā̍ atigrā̠hyā̍ abhavann ।
11) a̠ti̠grā̠hyā̍ itya̍ti - grā̠hyā̎ḥ ।
12) a̠bha̠va̠-nta-ttada̍bhava-nnabhava̠-ntat ।
13) tada̍tigrā̠hyā̍ṇā matigrā̠hyā̍ṇā̠-nta-ttada̍tigrā̠hyā̍ṇām ।
14) a̠ti̠grā̠hyā̍ṇā matigrāhya̠tva ma̍tigrāhya̠tva ma̍tigrā̠hyā̍ṇā matigrā̠hyā̍ṇā matigrāhya̠tvam ।
14) a̠ti̠grā̠hyā̍ṇā̠mitya̍ti - grā̠hyā̍ṇām ।
15) a̠ti̠grā̠hya̠tvaṃ ya-dyada̍tigrāhya̠tva ma̍tigrāhya̠tvaṃ yat ।
15) a̠ti̠grā̠hya̠tvamitya̍tigrāhya - tvam ।
16) yada̍tigrā̠hyā̍ atigrā̠hyā̍ ya-dyada̍tigrā̠hyā̎ḥ ।
17) a̠ti̠grā̠hyā̍ gṛ̠hyantē̍ gṛ̠hyantē̍ 'tigrā̠hyā̍ atigrā̠hyā̍ gṛ̠hyantē̎ ।
17) a̠ti̠grā̠hyā̍ itya̍ti - grā̠hyā̎ḥ ।
18) gṛ̠hyanta̍ indri̠ya mi̍ndri̠ya-ṅgṛ̠hyantē̍ gṛ̠hyanta̍ indri̠yam ।
19) i̠ndri̠ya mē̠vaivēndri̠ya mi̍ndri̠ya mē̠va ।
20) ē̠va ta-ttadē̠ vaiva tat ।
21) ta-dvī̠rya̍ṃ vī̠rya̍-nta-tta-dvī̠rya̎m ।
22) vī̠rya̍ṃ yaja̍mānō̠ yaja̍mānō vī̠rya̍ṃ vī̠rya̍ṃ yaja̍mānaḥ ।
23) yaja̍māna ā̠tma-nnā̠tman. yaja̍mānō̠ yaja̍māna ā̠tmann ।
24) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
25) dha̠ttē̠ tēja̠ stējō̍ dhattē dhattē̠ tēja̍ḥ ।
26) tēja̍ āgnē̠yēnā̎ gnē̠yēna̠ tēja̠ stēja̍ āgnē̠yēna̍ ।
27) ā̠gnē̠yē nē̎mdri̠ya mi̍ndri̠ya mā̎gnē̠yēnā̎ gnē̠yē nē̎mdri̠yam ।
28) i̠ndri̠ya mai̠ndrē ṇai̠ndrē ṇē̎mdri̠ya mi̍ndri̠ya mai̠ndrēṇa̍ ।
29) ai̠ndrēṇa̍ brahmavarcha̠sa-mbra̍hmavarcha̠sa mai̠ndrē ṇai̠ndrēṇa̍ brahmavarcha̠sam ।
30) bra̠hma̠va̠rcha̠sagṃ sau̠ryēṇa̍ sau̠ryēṇa̍ brahmavarcha̠sa-mbra̍hmavarcha̠sagṃ sau̠ryēṇa̍ ।
30) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
31) sau̠ryēṇō̍ pa̠stambha̍na mupa̠stambha̍nagṃ sau̠ryēṇa̍ sau̠ryēṇō̍ pa̠stambha̍nam ।
32) u̠pa̠stambha̍na̠ṃ vai vā u̍pa̠stambha̍na mupa̠stambha̍na̠ṃ vai ।
32) u̠pa̠stambha̍na̠mityu̍pa - stambha̍nam ।
33) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
34) ē̠ta-dya̠jñasya̍ ya̠jña syai̠ta dē̠ta-dya̠jñasya̍ ।
35) ya̠jñasya̠ ya-dya-dya̠jñasya̍ ya̠jñasya̠ yat ।
36) yada̍tigrā̠hyā̍ atigrā̠hyā̍ ya-dyada̍tigrā̠hyā̎ḥ ।
37) a̠ti̠grā̠hyā̎ ścha̠krē cha̠krē a̍tigrā̠hyā̍ atigrā̠hyā̎ ścha̠krē ।
37) a̠ti̠grā̠hyā̍ itya̍ti - grā̠hyā̎ḥ ।
38) cha̠krē pṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̍ cha̠krē cha̠krē pṛ̠ṣṭhāni̍ ।
38) cha̠krē iti̍ cha̠krē ।
39) pṛ̠ṣṭhāni̠ ya-dya-tpṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̠ yat ।
40) ya-tpṛṣṭhyē̠ pṛṣṭhyē̠ ya-dya-tpṛṣṭhyē̎ ।
41) pṛṣṭhyē̠ na na pṛṣṭhyē̠ pṛṣṭhyē̠ na ।
42) na gṛ̍hṇī̠yā-dgṛ̍hṇī̠yā-nna na gṛ̍hṇī̠yāt ।
43) gṛ̠hṇī̠yā-tprāñcha̠-mprāñcha̍-ṅgṛhṇī̠yā-dgṛ̍hṇī̠yā-tprāñcha̎m ।
44) prāñcha̍ṃ ya̠jñaṃ ya̠jña-mprāñcha̠-mprāñcha̍ṃ ya̠jñam ।
45) ya̠jña-mpṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̍ ya̠jñaṃ ya̠jña-mpṛ̠ṣṭhāni̍ ।
46) pṛ̠ṣṭhāni̠ sagṃ sa-mpṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̠ sam ।
47) sagṃ śṛ̍ṇīyu-śśṛṇīyu̠-ssagṃ sagṃ śṛ̍ṇīyuḥ ।
48) śṛ̠ṇī̠yu̠-rya-dyachChṛ̍ṇīyu-śśṛṇīyu̠-ryat ।
49) yadu̠kthya̍ u̠kthyē̍ ya-dyadu̠kthyē̎ ।
50) u̠kthyē̍ gṛhṇī̠yā-dgṛ̍hṇī̠yā du̠kthya̍ u̠kthyē̍ gṛhṇī̠yāt ।
॥ 30 ॥ (50/59)

1) gṛ̠hṇī̠yā-tpra̠tyañcha̍-mpra̠tyañcha̍-ṅgṛhṇī̠yā-dgṛ̍hṇī̠yā-tpra̠tyañcha̎m ।
2) pra̠tyañcha̍ṃ ya̠jñaṃ ya̠jña-mpra̠tyañcha̍-mpra̠tyañcha̍ṃ ya̠jñam ।
3) ya̠jña ma̍tigrā̠hyā̍ atigrā̠hyā̍ ya̠jñaṃ ya̠jña ma̍tigrā̠hyā̎ḥ ।
4) a̠ti̠grā̠hyā̎-ssagṃ sa ma̍tigrā̠hyā̍ atigrā̠hyā̎-ssam ।
4) a̠ti̠grā̠hyā̍ itya̍ti - grā̠hyā̎ḥ ।
5) sagṃ śṛ̍ṇīyu-śśṛṇīyu̠-ssagṃ sagṃ śṛ̍ṇīyuḥ ।
6) śṛ̠ṇī̠yu̠-rvi̠śva̠jiti̍ viśva̠jiti̍ śṛṇīyu-śśṛṇīyu-rviśva̠jiti̍ ।
7) vi̠śva̠jiti̠ sarva̍pṛṣṭhē̠ sarva̍pṛṣṭhē viśva̠jiti̍ viśva̠jiti̠ sarva̍pṛṣṭhē ।
7) vi̠śva̠jitīti̍ viśva - jiti̍ ।
8) sarva̍pṛṣṭhē grahīta̠vyā̎ grahīta̠vyā̎-ssarva̍pṛṣṭhē̠ sarva̍pṛṣṭhē grahīta̠vyā̎ḥ ।
8) sarva̍pṛṣṭha̠ iti̠ sarva̍ - pṛ̠ṣṭhē̠ ।
9) gra̠hī̠ta̠vyā̍ ya̠jñasya̍ ya̠jñasya̍ grahīta̠vyā̎ grahīta̠vyā̍ ya̠jñasya̍ ।
10) ya̠jñasya̍ savīrya̠tvāya̍ savīrya̠tvāya̍ ya̠jñasya̍ ya̠jñasya̍ savīrya̠tvāya̍ ।
11) sa̠vī̠rya̠tvāya̍ pra̠jāpa̍tiḥ pra̠jāpa̍ti-ssavīrya̠tvāya̍ savīrya̠tvāya̍ pra̠jāpa̍tiḥ ।
11) sa̠vī̠rya̠tvāyēti̍ savīrya - tvāya̍ ।
12) pra̠jāpa̍ti-rdē̠vēbhyō̍ dē̠vēbhya̍ḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rdē̠vēbhya̍ḥ ।
12) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
13) dē̠vēbhyō̍ ya̠jñān. ya̠jñā-ndē̠vēbhyō̍ dē̠vēbhyō̍ ya̠jñān ।
14) ya̠jñān vyādi̍śa̠-dvyādi̍śa-dya̠jñān. ya̠jñān vyādi̍śat ।
15) vyādi̍śa̠-thsa sa vyādi̍śa̠-dvyādi̍śa̠-thsaḥ ।
15) vyādi̍śa̠diti̍ vi - ādi̍śat ।
16) sa pri̠yāḥ pri̠yā-ssa sa pri̠yāḥ ।
17) pri̠yā sta̠nū sta̠nūḥ pri̠yāḥ pri̠yā sta̠nūḥ ।
18) ta̠nū rapāpa̍ ta̠nū sta̠nū rapa̍ ।
19) apa̠ ni nyapāpa̠ ni ।
20) nya̍dhattā dhatta̠ ni nya̍dhatta ।
21) a̠dha̠tta̠ ta-ttada̍dhattā dhatta̠ tat ।
22) tada̍tigrā̠hyā̍ atigrā̠hyā̎ sta-ttada̍tigrā̠hyā̎ḥ ।
23) a̠ti̠grā̠hyā̍ abhava-nnabhava-nnatigrā̠hyā̍ atigrā̠hyā̍ abhavann ।
23) a̠ti̠grā̠hyā̍ itya̍ti - grā̠hyā̎ḥ ।
24) a̠bha̠va̠n̠. vita̍nu̠-rvita̍nu rabhava-nnabhava̠n̠. vita̍nuḥ ।
25) vita̍nu̠ stasya̠ tasya̠ vita̍nu̠-rvita̍nu̠ stasya̍ ।
25) vita̍nu̠riti̠ vi - ta̠nu̠ḥ ।
26) tasya̍ ya̠jñō ya̠jña stasya̠ tasya̍ ya̠jñaḥ ।
27) ya̠jña itīti̍ ya̠jñō ya̠jña iti̍ ।
28) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
29) ā̠hu̠-ryasya̠ yasyā̍hu rāhu̠-ryasya̍ ।
30) yasyā̍ tigrā̠hyā̍ atigrā̠hyā̍ yasya̠ yasyā̍ tigrā̠hyā̎ḥ ।
31) a̠ti̠grā̠hyā̍ na nāti̍grā̠hyā̍ atigrā̠hyā̍ na ।
31) a̠ti̠grā̠hyā̍ itya̍ti - grā̠hyā̎ḥ ।
32) na gṛ̠hyantē̍ gṛ̠hyantē̠ na na gṛ̠hyantē̎ ।
33) gṛ̠hyanta̠ itīti̍ gṛ̠hyantē̍ gṛ̠hyanta̠ iti̍ ।
34) itya pyapītī tyapi̍ ।
35) apya̍ gniṣṭō̠mē̎ 'gniṣṭō̠mē 'pyapya̍ gniṣṭō̠mē ।
36) a̠gni̠ṣṭō̠mē gra̍hīta̠vyā̎ grahīta̠vyā̍ agniṣṭō̠mē̎ 'gniṣṭō̠mē gra̍hīta̠vyā̎ḥ ।
36) a̠gni̠ṣṭō̠ma itya̍gni - stō̠mē ।
37) gra̠hī̠ta̠vyā̍ ya̠jñasya̍ ya̠jñasya̍ grahīta̠vyā̎ grahīta̠vyā̍ ya̠jñasya̍ ।
38) ya̠jñasya̍ satanu̠tvāya̍ satanu̠tvāya̍ ya̠jñasya̍ ya̠jñasya̍ satanu̠tvāya̍ ।
39) sa̠ta̠nu̠tvāya̍ dē̠vatā̍ dē̠vatā̎-ssatanu̠tvāya̍ satanu̠tvāya̍ dē̠vatā̎ḥ ।
39) sa̠ta̠nu̠tvāyēti̍ satanu - tvāya̍ ।
40) dē̠vatā̠ vai vai dē̠vatā̍ dē̠vatā̠ vai ।
41) vai sarvā̠-ssarvā̠ vai vai sarvā̎ḥ ।
42) sarvā̎-ssa̠dṛśī̎-ssa̠dṛśī̠-ssarvā̠-ssarvā̎-ssa̠dṛśī̎ḥ ।
43) sa̠dṛśī̍ rāsa-nnāsa-nthsa̠dṛśī̎-ssa̠dṛśī̍ rāsann ।
44) ā̠sa̠-ntā stā ā̍sa-nnāsa̠-ntāḥ ।
45) tā na na tā stā na ।
46) na vyā̠vṛta̍ṃ vyā̠vṛta̠-nna na vyā̠vṛta̎m ।
47) vyā̠vṛta̍ magachCha-nnagachChan vyā̠vṛta̍ṃ vyā̠vṛta̍ magachChann ।
47) vyā̠vṛta̠miti̍ vi - ā̠vṛta̎m ।
48) a̠ga̠chCha̠-ntē tē̍ 'gachCha-nnagachCha̠-ntē ।
49) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
50) dē̠vā ē̠ta ē̠tē dē̠vā dē̠vā ē̠tē ।
॥ 31 ॥ (50/62)

1) ē̠ta ē̠tā nē̠tā nē̠ta ē̠ta ē̠tān ।
2) ē̠tā-ngrahā̠-ngrahā̍ nē̠tā nē̠tā-ngrahān̍ ।
3) grahā̍ napaśya-nnapaśya̠-ngrahā̠-ngrahā̍ napaśyann ।
4) a̠pa̠śya̠-ntāg​ stā na̍paśya-nnapaśya̠-ntān ।
5) tāna̍gṛhṇatā gṛhṇata̠ tāg​ stāna̍gṛhṇata ।
6) a̠gṛ̠hṇa̠tā̠ gnē̠ya mā̎gnē̠ya ma̍gṛhṇatā gṛhṇatā gnē̠yam ।
7) ā̠gnē̠ya ma̠gni ra̠gni rā̎gnē̠ya mā̎gnē̠ya ma̠gniḥ ।
8) a̠gni rai̠ndra mai̠ndra ma̠gni ra̠gni rai̠ndram ।
9) ai̠ndra mindra̠ indra̍ ai̠ndra mai̠ndra mindra̍ḥ ।
10) indra̍-ssau̠ryagṃ sau̠rya mindra̠ indra̍-ssau̠ryam ।
11) sau̠ryagṃ sūrya̠-ssūrya̍-ssau̠ryagṃ sau̠ryagṃ sūrya̍ḥ ।
12) sūrya̠ stata̠ stata̠-ssūrya̠-ssūrya̠ stata̍ḥ ।
13) tatō̠ vai vai tata̠ statō̠ vai ।
14) vai tē tē vai vai tē ।
15) tē̎ 'nyābhi̍ ra̠nyābhi̠ stē tē̎ 'nyābhi̍ḥ ।
16) a̠nyābhi̍-rdē̠vatā̍bhi-rdē̠vatā̍bhi ra̠nyābhi̍ ra̠nyābhi̍-rdē̠vatā̍bhiḥ ।
17) dē̠vatā̍bhi-rvyā̠vṛta̍ṃ vyā̠vṛta̍-ndē̠vatā̍bhi-rdē̠vatā̍bhi-rvyā̠vṛta̎m ।
18) vyā̠vṛta̍ magachCha-nnagachChan vyā̠vṛta̍ṃ vyā̠vṛta̍ magachChann ।
18) vyā̠vṛta̠miti̍ vi - ā̠vṛta̎m ।
19) a̠ga̠chCha̠n̠. yasya̠ yasyā̍gachCha-nnagachCha̠n̠. yasya̍ ।
20) yasyai̠va mē̠vaṃ yasya̠ yasyai̠vam ।
21) ē̠vaṃ vi̠duṣō̍ vi̠duṣa̍ ē̠va mē̠vaṃ vi̠duṣa̍ḥ ।
22) vi̠duṣa̍ ē̠ta ē̠tē vi̠duṣō̍ vi̠duṣa̍ ē̠tē ।
23) ē̠tē grahā̠ grahā̍ ē̠ta ē̠tē grahā̎ḥ ।
24) grahā̍ gṛ̠hyantē̍ gṛ̠hyantē̠ grahā̠ grahā̍ gṛ̠hyantē̎ ।
25) gṛ̠hyantē̎ vyā̠vṛta̍ṃ vyā̠vṛta̍-ṅgṛ̠hyantē̍ gṛ̠hyantē̎ vyā̠vṛta̎m ।
26) vyā̠vṛta̍ mē̠vaiva vyā̠vṛta̍ṃ vyā̠vṛta̍ mē̠va ।
26) vyā̠vṛta̠miti̍ vi - ā̠vṛta̎m ।
27) ē̠va pā̠pmanā̍ pā̠pma nai̠vaiva pā̠pmanā̎ ।
28) pā̠pmanā̠ bhrātṛ̍vyēṇa̠ bhrātṛ̍vyēṇa pā̠pmanā̍ pā̠pmanā̠ bhrātṛ̍vyēṇa ।
29) bhrātṛ̍vyēṇa gachChati gachChati̠ bhrātṛ̍vyēṇa̠ bhrātṛ̍vyēṇa gachChati ।
30) ga̠chCha̠ tī̠ma i̠mē ga̍chChati gachCha tī̠mē ।
31) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
32) lō̠kā jyōti̍ṣmantō̠ jyōti̍ṣmantō lō̠kā lō̠kā jyōti̍ṣmantaḥ ।
33) jyōti̍ṣmanta-ssa̠māva̍dvīryā-ssa̠māva̍dvīryā̠ jyōti̍ṣmantō̠ jyōti̍ṣmanta-ssa̠māva̍dvīryāḥ ।
34) sa̠māva̍dvīryāḥ kā̠ryā̎ḥ kā̠ryā̎-ssa̠māva̍dvīryā-ssa̠māva̍dvīryāḥ kā̠ryā̎ḥ ।
34) sa̠māva̍dvīryā̠ iti̍ sa̠māva̍t - vī̠ryā̠ḥ ।
35) kā̠ryā̍ itīti̍ kā̠ryā̎ḥ kā̠ryā̍ iti̍ ।
36) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
37) ā̠hu̠ rā̠gnē̠yēnā̎ gnē̠yēnā̍hu rāhurā gnē̠yēna̍ ।
38) ā̠gnē̠yē nā̠smi-nna̠smi-nnā̎gnē̠yēnā̎ gnē̠yēnā̠sminn ।
39) a̠smin ँlō̠kē lō̠kē̎ 'smi-nna̠smin ँlō̠kē ।
40) lō̠kē jyōti̠-rjyōti̍-rlō̠kē lō̠kē jyōti̍ḥ ।
41) jyōti̍-rdhattē dhattē̠ jyōti̠-rjyōti̍-rdhattē ।
42) dha̠tta̠ ai̠ndrē ṇai̠ndrēṇa̍ dhattē dhatta ai̠ndrēṇa̍ ।
43) ai̠ndrēṇā̠ ntari̍kṣē̠ 'ntari̍kṣa ai̠ndrē ṇai̠ndrēṇā̠ ntari̍kṣē ।
44) a̠ntari̍kṣa indravā̠yū i̍ndravā̠yū a̠ntari̍kṣē̠ 'ntari̍kṣa indravā̠yū ।
45) i̠ndra̠vā̠yū hi hīndra̍vā̠yū i̍ndravā̠yū hi ।
45) i̠ndra̠vā̠yū itī̎mdra - vā̠yū ।
46) hi sa̠yujau̍ sa̠yujau̠ hi hi sa̠yujau̎ ।
47) sa̠yujau̍ sau̠ryēṇa̍ sau̠ryēṇa̍ sa̠yujau̍ sa̠yujau̍ sau̠ryēṇa̍ ।
47) sa̠yujā̠viti̍ sa - yujau̎ ।
48) sau̠ryēṇā̠ muṣmi̍-nna̠muṣmin̎ thsau̠ryēṇa̍ sau̠ryēṇā̠ muṣminn̍ ।
49) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
50) lō̠kē jyōti̠-rjyōti̍-rlō̠kē lō̠kē jyōti̍ḥ ।
॥ 32 ॥ (50/55)

1) jyōti̍-rdhattē dhattē̠ jyōti̠-rjyōti̍-rdhattē ।
2) dha̠ttē̠ jyōti̍ṣmantō̠ jyōti̍ṣmantō dhattē dhattē̠ jyōti̍ṣmantaḥ ।
3) jyōti̍ṣmantō 'smā asmai̠ jyōti̍ṣmantō̠ jyōti̍ṣmantō 'smai ।
4) a̠smā̠ i̠ma i̠mē̎ 'smā asmā i̠mē ।
5) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
6) lō̠kā bha̍vanti bhavanti lō̠kā lō̠kā bha̍vanti ।
7) bha̠va̠nti̠ sa̠māva̍dvīryā-nthsa̠māva̍dvīryā-nbhavanti bhavanti sa̠māva̍dvīryān ।
8) sa̠māva̍dvīryā nēnā nēnā-nthsa̠māva̍dvīryā-nthsa̠māva̍dvīryā nēnān ।
8) sa̠māva̍dvīryā̠niti̍ sa̠māva̍t - vī̠ryā̠n ।
9) ē̠nā̠n ku̠ru̠tē̠ ku̠ru̠ta̠ ē̠nā̠ nē̠nā̠n ku̠ru̠tē̠ ।
10) ku̠ru̠ta̠ ē̠tā nē̠tān ku̍rutē kuruta ē̠tān ।
11) ē̠tān. vai vā ē̠tā nē̠tān. vai ।
12) vai grahā̠-ngrahā̠n̠. vai vai grahān̍ ।
13) grahā̎-nba̠mbāvi̠śvava̍yasau ba̠mbāvi̠śvava̍yasau̠ grahā̠-ngrahā̎-nba̠mbāvi̠śvava̍yasau ।
14) ba̠mbāvi̠śvava̍yasā vavittā mavittā-mba̠mbāvi̠śvava̍yasau ba̠mbāvi̠śvava̍yasā vavittām ।
14) ba̠mbāvi̠śvava̍yasā̠viti̍ ba̠mbā - vi̠śvava̍yasau ।
15) a̠vi̠ttā̠-ntābhyā̠-ntābhyā̍ mavittā mavittā̠-ntābhyā̎m ।
16) tābhyā̍ mi̠ma i̠mē tābhyā̠-ntābhyā̍ mi̠mē ।
17) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
18) lō̠kāḥ parā̎mcha̠ḥ parā̎mchō lō̠kā lō̠kāḥ parā̎mchaḥ ।
19) parā̎mchaścha cha̠ parā̎mcha̠ḥ parā̎mchaścha ।
20) chā̠rvāñchō̠ 'rvāñcha̍ścha chā̠rvāñcha̍ḥ ।
21) a̠rvāñcha̍ścha chā̠rvāñchō̠ 'rvāñcha̍ścha ।
22) cha̠ pra pra cha̍ cha̠ pra ।
23) prābhu̍ rabhu̠ḥ pra prābhu̍ḥ ।
24) a̠bhu̠-ryasya̠ yasyā̍bhu rabhu̠-ryasya̍ ।
25) yasyai̠va mē̠vaṃ yasya̠ yasyai̠vam ।
26) ē̠vaṃ vi̠duṣō̍ vi̠duṣa̍ ē̠va mē̠vaṃ vi̠duṣa̍ḥ ।
27) vi̠duṣa̍ ē̠ta ē̠tē vi̠duṣō̍ vi̠duṣa̍ ē̠tē ।
28) ē̠tē grahā̠ grahā̍ ē̠ta ē̠tē grahā̎ḥ ।
29) grahā̍ gṛ̠hyantē̍ gṛ̠hyantē̠ grahā̠ grahā̍ gṛ̠hyantē̎ ।
30) gṛ̠hyantē̠ pra pra gṛ̠hyantē̍ gṛ̠hyantē̠ pra ।
31) prāsmā̍ asmai̠ pra prāsmai̎ ।
32) a̠smā̠ i̠ma i̠mē̎ 'smā asmā i̠mē ।
33) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
34) lō̠kāḥ parā̎mcha̠ḥ parā̎mchō lō̠kā lō̠kāḥ parā̎mchaḥ ।
35) parā̎mcha ścha cha̠ parā̎mcha̠ḥ parā̎mcha ścha ।
36) chā̠rvāñchō̠ 'rvāñcha̍ścha chā̠rvāñcha̍ḥ ।
37) a̠rvāñcha̍ścha chā̠rvāñchō̠ 'rvāñcha̍ścha ।
38) cha̠ bhā̠nti̠ bhā̠nti̠ cha̠ cha̠ bhā̠nti̠ ।
39) bhā̠ntīti̍ bhānti ।
॥ 33 ॥ (39/41)
॥ a. 8 ॥

1) dē̠vā vai vai dē̠vā dē̠vā vai ।
2) vai ya-dya-dvai vai yat ।
3) ya-dya̠jñē ya̠jñē ya-dya-dya̠jñē ।
4) ya̠jñē 'ku̍rva̠tā ku̍rvata ya̠jñē ya̠jñē 'ku̍rvata ।
5) aku̍rvata̠ ta-ttadaku̍rva̠tā ku̍rvata̠ tat ।
6) tadasu̍rā̠ asu̍rā̠ sta-ttadasu̍rāḥ ।
7) asu̍rā akurvatā kurva̠tā su̍rā̠ asu̍rā akurvata ।
8) a̠ku̠rva̠ta̠ tē tē̍ 'kurvatā kurvata̠ tē ।
9) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
10) dē̠vā adā̠bhyē 'dā̎bhyē dē̠vā dē̠vā adā̎bhyē ।
11) adā̎bhyē̠ Chandāgṃ̍si̠ Chandā̠g̠ syadā̠bhyē 'dā̎bhyē̠ Chandāgṃ̍si ।
12) Chandāgṃ̍si̠ sava̍nāni̠ sava̍nāni̠ Chandāgṃ̍si̠ Chandāgṃ̍si̠ sava̍nāni ।
13) sava̍nāni̠ sagṃ sagṃ sava̍nāni̠ sava̍nāni̠ sam ।
14) sa ma̍sthāpaya-nnasthāpaya̠-nthsagṃ sa ma̍sthāpayann ।
15) a̠sthā̠pa̠ya̠-ntata̠ statō̎ 'sthāpaya-nnasthāpaya̠-ntata̍ḥ ।
16) tatō̍ dē̠vā dē̠vā stata̠ statō̍ dē̠vāḥ ।
17) dē̠vā abha̍va̠-nnabha̍va-ndē̠vā dē̠vā abha̍vann ।
18) abha̍va̠-nparā̠ parā 'bha̍va̠-nnabha̍va̠-nparā̎ ।
19) parā 'su̍rā̠ asu̍rā̠ḥ parā̠ parā 'su̍rāḥ ।
20) asu̍rā̠ yasya̠ yasyā su̍rā̠ asu̍rā̠ yasya̍ ।
21) yasyai̠va mē̠vaṃ yasya̠ yasyai̠vam ।
22) ē̠vaṃ vi̠duṣō̍ vi̠duṣa̍ ē̠va mē̠vaṃ vi̠duṣa̍ḥ ।
23) vi̠duṣō 'dā̠bhyō 'dā̎bhyō vi̠duṣō̍ vi̠duṣō 'dā̎bhyaḥ ।
24) adā̎bhyō gṛ̠hyatē̍ gṛ̠hyatē 'dā̠bhyō 'dā̎bhyō gṛ̠hyatē̎ ।
25) gṛ̠hyatē̠ bhava̍ti̠ bhava̍ti gṛ̠hyatē̍ gṛ̠hyatē̠ bhava̍ti ।
26) bhava̍ tyā̠tmanā̠ ''tmanā̠ bhava̍ti̠ bhava̍ tyā̠tmanā̎ ।
27) ā̠tmanā̠ parā̠ parā̠ ''tmanā̠ ''tmanā̠ parā̎ ।
28) parā̎ 'syāsya̠ parā̠ parā̎ 'sya ।
29) a̠sya̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō 'syāsya̠ bhrātṛ̍vyaḥ ।
30) bhrātṛ̍vyō bhavati bhavati̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō bhavati ।
31) bha̠va̠ti̠ ya-dya-dbha̍vati bhavati̠ yat ।
32) ya-dvai vai ya-dya-dvai ।
33) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
34) dē̠vā asu̍rā̠ nasu̍rā-ndē̠vā dē̠vā asu̍rān ।
35) asu̍rā̠ nadā̎bhyē̠ nādā̎bhyē̠nā su̍rā̠ nasu̍rā̠ nadā̎bhyēna ।
36) adā̎bhyē̠ nāda̍bhnuva̠-nnada̍bhnuva̠-nnadā̎bhyē̠ nādā̎bhyē̠ nāda̍bhnuvann ।
37) ada̍bhnuva̠-nta-ttadada̍bhnuva̠-nnada̍bhnuva̠-ntat ।
38) tadadā̎bhya̠syā dā̎bhyasya̠ ta-ttadadā̎bhyasya ।
39) adā̎bhyasyā dābhya̠tva ma̍dābhya̠tva madā̎bhya̠syā dā̎bhyasyā dābhya̠tvam ।
40) a̠dā̠bhya̠tvaṃ yō yō̍ 'dābhya̠tva ma̍dābhya̠tvaṃ yaḥ ।
40) a̠dā̠bhya̠tvamitya̍dābhya - tvam ।
41) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
42) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
43) vēda̍ da̠bhnōti̍ da̠bhnōti̠ vēda̠ vēda̍ da̠bhnōti̍ ।
44) da̠bhnō tyē̠vaiva da̠bhnōti̍ da̠bhnō tyē̠va ।
45) ē̠va bhrātṛ̍vya̠-mbhrātṛ̍vya mē̠vaiva bhrātṛ̍vyam ।
46) bhrātṛ̍vya̠-nna na bhrātṛ̍vya̠-mbhrātṛ̍vya̠-nna ।
47) naina̍ mēna̠-nna naina̎m ।
48) ē̠na̠-mbhrātṛ̍vyō̠ bhrātṛ̍vya ēna mēna̠-mbhrātṛ̍vyaḥ ।
49) bhrātṛ̍vyō dabhnōti dabhnōti̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō dabhnōti ।
50) da̠bhnō̠ tyē̠ṣaiṣā da̍bhnōti dabhnō tyē̠ṣā ।
॥ 34 ॥ (50/51)

1) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
2) vai pra̠jāpa̍tēḥ pra̠jāpa̍tē̠-rvai vai pra̠jāpa̍tēḥ ।
3) pra̠jāpa̍tē ratimō̠kṣiṇya̍ timō̠kṣiṇī̎ pra̠jāpa̍tēḥ pra̠jāpa̍tē ratimō̠kṣiṇī̎ ।
3) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
4) a̠ti̠mō̠kṣiṇī̠ nāma̠ nāmā̍timō̠kṣiṇya̍ timō̠kṣiṇī̠ nāma̍ ।
4) a̠ti̠mō̠kṣiṇītya̍ti - mō̠kṣiṇī̎ ।
5) nāma̍ ta̠nū sta̠nū-rnāma̠ nāma̍ ta̠nūḥ ।
6) ta̠nū-rya-dya-tta̠nū sta̠nū-ryat ।
7) yadadā̠bhyō 'dā̎bhyō̠ ya-dyadadā̎bhyaḥ ।
8) adā̎bhya̠ upa̍naddha̠syō pa̍naddha̠ syādā̠bhyō 'dā̎bhya̠ upa̍naddhasya ।
9) upa̍naddhasya gṛhṇāti gṛhṇā̠ tyupa̍naddha̠ syōpa̍naddhasya gṛhṇāti ।
9) upa̍naddha̠syētyupa̍ - na̠ddha̠sya̠ ।
10) gṛ̠hṇā̠ tyati̍muktyā̠ ati̍muktyai gṛhṇāti gṛhṇā̠ tyati̍muktyai ।
11) ati̍muktyā̠ atyatya ti̍muktyā̠ ati̍muktyā̠ ati̍ ।
11) ati̍muktyā̠ ityati̍ - mu̠ktyai̠ ।
12) ati̍ pā̠pmāna̍-mpā̠pmāna̠ matyati̍ pā̠pmāna̎m ।
13) pā̠pmāna̠-mbhrātṛ̍vya̠-mbhrātṛ̍vya-mpā̠pmāna̍-mpā̠pmāna̠-mbhrātṛ̍vyam ।
14) bhrātṛ̍vya-mmuchyatē muchyatē̠ bhrātṛ̍vya̠-mbhrātṛ̍vya-mmuchyatē ।
15) mu̠chya̠tē̠ yō yō mu̍chyatē muchyatē̠ yaḥ ।
16) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
17) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
18) vēda̠ ghnanti̠ ghnanti̠ vēda̠ vēda̠ ghnanti̍ ।
19) ghnanti̠ vai vai ghnanti̠ ghnanti̠ vai ।
20) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
21) ē̠ta-thsōma̠gṃ̠ sōma̍ mē̠ta dē̠ta-thsōma̎m ।
22) sōma̠ṃ ya-dya-thsōma̠gṃ̠ sōma̠ṃ yat ।
23) yada̍bhiṣu̠ṇva-ntya̍bhiṣu̠ṇvanti̠ ya-dyada̍bhiṣu̠ṇvanti̍ ।
24) a̠bhi̠ṣu̠ṇvanti̠ sōmē̠ sōmē̍ 'bhiṣu̠ṇva ntya̍bhiṣu̠ṇvanti̠ sōmē̎ ।
24) a̠bhi̠ṣu̠ṇvantītya̍bhi - su̠nvanti̍ ।
25) sōmē̍ ha̠nyamā̍nē ha̠nyamā̍nē̠ sōmē̠ sōmē̍ ha̠nyamā̍nē ।
26) ha̠nyamā̍nē ya̠jñō ya̠jñō ha̠nyamā̍nē ha̠nyamā̍nē ya̠jñaḥ ।
27) ya̠jñō ha̍nyatē hanyatē ya̠jñō ya̠jñō ha̍nyatē ।
28) ha̠nya̠tē̠ ya̠jñē ya̠jñē ha̍nyatē hanyatē ya̠jñē ।
29) ya̠jñē yaja̍mānō̠ yaja̍mānō ya̠jñē ya̠jñē yaja̍mānaḥ ।
30) yaja̍mānō brahmavā̠dinō̎ brahmavā̠dinō̠ yaja̍mānō̠ yaja̍mānō brahmavā̠dina̍ḥ ।
31) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
31) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
32) va̠da̠nti̠ ki-ṅkiṃ va̍danti vadanti̠ kim ।
33) ki-nta-tta-tki-ṅki-ntat ।
34) ta-dya̠jñē ya̠jñē ta-tta-dya̠jñē ।
35) ya̠jñē yaja̍mānō̠ yaja̍mānō ya̠jñē ya̠jñē yaja̍mānaḥ ।
36) yaja̍mānaḥ kurutē kurutē̠ yaja̍mānō̠ yaja̍mānaḥ kurutē ।
37) ku̠ru̠tē̠ yēna̠ yēna̍ kurutē kurutē̠ yēna̍ ।
38) yēna̠ jīva̠n jīva̠n̠. yēna̠ yēna̠ jīvann̍ ।
39) jīvan̎ thsuva̠rgagṃ su̍va̠rga-ñjīva̠n jīvan̎ thsuva̠rgam ।
40) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
40) su̠va̠rgamiti̍ suvaḥ - gam ।
41) lō̠ka mētyēti̍ lō̠kam ँlō̠ka mēti̍ ।
42) ētītī tyē tyētīti̍ ।
43) iti̍ jīvagra̠hō jī̍vagra̠ha itīti̍ jīvagra̠haḥ ।
44) jī̠va̠gra̠hō vai vai jī̍vagra̠hō jī̍vagra̠hō vai ।
44) jī̠va̠gra̠ha iti̍ jīva - gra̠haḥ ।
45) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
46) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
47) yadadā̠bhyō 'dā̎bhyō̠ ya-dyadadā̎bhyaḥ ।
48) adā̠bhyō 'na̍bhiṣuta̠syā na̍bhiṣuta̠syā dā̠bhyō 'dā̠bhyō 'na̍bhiṣutasya ।
49) ana̍bhiṣutasya gṛhṇāti gṛhṇā̠ tyana̍bhiṣuta̠syā na̍bhiṣutasya gṛhṇāti ।
49) ana̍bhiṣuta̠syētyana̍bhi - su̠ta̠sya̠ ।
50) gṛ̠hṇā̠ti̠ jīva̍nta̠-ñjīva̍nta-ṅgṛhṇāti gṛhṇāti̠ jīva̍ntam ।
51) jīva̍nta mē̠vaiva jīva̍nta̠-ñjīva̍nta mē̠va ।
52) ē̠vaina̍ mēna mē̠vai vaina̎m ।
53) ē̠na̠gṃ̠ su̠va̠rgagṃ su̍va̠rga mē̍na mēnagṃ suva̠rgam ।
54) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
54) su̠va̠rgamiti̍ suvaḥ - gam ।
55) lō̠ka-ṅga̍mayati gamayati lō̠kam ँlō̠ka-ṅga̍mayati ।
56) ga̠ma̠ya̠ti̠ vi vi ga̍mayati gamayati̠ vi ।
57) vi vai vai vi vi vai ।
58) vā ē̠ta dē̠ta-dvai vā ē̠tat ।
59) ē̠ta-dya̠jñaṃ ya̠jña mē̠ta dē̠ta-dya̠jñam ।
60) ya̠jña-ñChi̍ndanti Chindanti ya̠jñaṃ ya̠jña-ñChi̍ndanti ।
61) Chi̠nda̠nti̠ ya-dyach Chi̍ndanti Chindanti̠ yat ।
62) yadadā̠bhyē 'dā̎bhyē̠ ya-dyadadā̎bhyē ।
63) adā̎bhyē sagg​sthā̠paya̍nti sagg​sthā̠paya̠ ntyadā̠bhyē 'dā̎bhyē sagg​sthā̠paya̍nti ।
64) sa̠gg̠sthā̠paya̍-ntya̠gṃ̠śū na̠gṃ̠śū-nthsagg̍sthā̠paya̍nti sagg​sthā̠paya̍-ntya̠gṃ̠śūn ।
64) sa̠gg̠sthā̠paya̠ntīti̍ saṃ - sthā̠paya̍nti ।
65) a̠gṃ̠śū napya pya̠gṃ̠śū na̠gṃ̠śū napi̍ ।
66) api̍ sṛjati sṛja̠ tyapyapi̍ sṛjati ।
67) sṛ̠ja̠ti̠ ya̠jñasya̍ ya̠jñasya̍ sṛjati sṛjati ya̠jñasya̍ ।
68) ya̠jñasya̠ santa̍tyai̠ santa̍tyai ya̠jñasya̍ ya̠jñasya̠ santa̍tyai ।
69) santa̍tyā̠ iti̠ saṃ - ta̠tyai̠ ।
॥ 35 ॥ (69/80)
॥ a. 9 ॥

1) dē̠vā vai vai dē̠vā dē̠vā vai ।
2) vai pra̠bāhu̍-kpra̠bāhu̠g vai vai pra̠bāhu̍k ।
3) pra̠bāhu̠g grahā̠-ngrahā̎-npra̠bāhu̍-kpra̠bāhu̠g grahān̍ ।
3) pra̠bāhu̠giti̍ pra - bāhu̍k ।
4) grahā̍ nagṛhṇatā gṛhṇata̠ grahā̠-ngrahā̍ nagṛhṇata ।
5) a̠gṛ̠hṇa̠ta̠ sa sō̍ 'gṛhṇatā gṛhṇata̠ saḥ ।
6) sa ē̠ta mē̠tagṃ sa sa ē̠tam ।
7) ē̠ta-mpra̠jāpa̍tiḥ pra̠jāpa̍ti rē̠ta mē̠ta-mpra̠jāpa̍tiḥ ।
8) pra̠jāpa̍ti ra̠gṃ̠śu ma̠gṃ̠śu-mpra̠jāpa̍tiḥ pra̠jāpa̍ti ra̠gṃ̠śum ।
8) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
9) a̠gṃ̠śu ma̍paśya dapaśya da̠gṃ̠śu ma̠gṃ̠śu ma̍paśyat ।
10) a̠pa̠śya̠-tta-nta ma̍paśya dapaśya̠-ttam ।
11) ta ma̍gṛhṇītā gṛhṇīta̠ ta-nta ma̍gṛhṇīta ।
12) a̠gṛ̠hṇī̠ta̠ tēna̠ tēnā̍ gṛhṇītā gṛhṇīta̠ tēna̍ ।
13) tēna̠ vai vai tēna̠ tēna̠ vai ।
14) vai sa sa vai vai saḥ ।
15) sa ā̎rdhnō dārdhnō̠-thsa sa ā̎rdhnōt ।
16) ā̠rdhnō̠-dyasya̠ yasyā̎rdhnō dārdhnō̠-dyasya̍ ।
17) yasyai̠va mē̠vaṃ yasya̠ yasyai̠vam ।
18) ē̠vaṃ vi̠duṣō̍ vi̠duṣa̍ ē̠va mē̠vaṃ vi̠duṣa̍ḥ ।
19) vi̠duṣō̠ 'gṃ̠śu ra̠gṃ̠śu-rvi̠duṣō̍ vi̠duṣō̠ 'gṃ̠śuḥ ।
20) a̠gṃ̠śu-rgṛ̠hyatē̍ gṛ̠hyatē̠ 'gṃ̠śu ra̠gṃ̠śu-rgṛ̠hyatē̎ ।
21) gṛ̠hyata̍ ṛ̠ddhnō tyṛ̠ddhnōti̍ gṛ̠hyatē̍ gṛ̠hyata̍ ṛ̠ddhnōti̍ ।
22) ṛ̠ddhnō tyē̠vaiva r​ddhnō tyṛ̠ddhnō tyē̠va ।
23) ē̠va sa̠kṛda̍bhiṣutasya sa̠kṛda̍bhiṣuta syai̠vaiva sa̠kṛda̍bhiṣutasya ।
24) sa̠kṛda̍bhiṣutasya gṛhṇāti gṛhṇāti sa̠kṛda̍bhiṣutasya sa̠kṛda̍bhiṣutasya gṛhṇāti ।
24) sa̠kṛda̍bhiṣuta̠syēti̍ sa̠kṛt - a̠bhi̠ṣu̠ta̠sya̠ ।
25) gṛ̠hṇā̠ti̠ sa̠kṛ-thsa̠kṛ-dgṛ̍hṇāti gṛhṇāti sa̠kṛt ।
26) sa̠kṛddhi hi sa̠kṛ-thsa̠kṛddhi ।
27) hi sa sa hi hi saḥ ।
28) sa tēna̠ tēna̠ sa sa tēna̍ ।
29) tēnārdhnō̠ dārdhnō̠-ttēna̠ tēnārdhnō̎t ।
30) ārdhnō̠-nmana̍sā̠ mana̠sā ''rdhnō̠ dārdhnō̠-nmana̍sā ।
31) mana̍sā gṛhṇāti gṛhṇāti̠ mana̍sā̠ mana̍sā gṛhṇāti ।
32) gṛ̠hṇā̠ti̠ manō̠ manō̍ gṛhṇāti gṛhṇāti̠ mana̍ḥ ।
33) mana̍ ivēva̠ manō̠ mana̍ iva ।
34) i̠va̠ hi hīvē̍va̠ hi ।
35) hi pra̠jāpa̍tiḥ pra̠jāpa̍ti̠r̠ hi hi pra̠jāpa̍tiḥ ।
36) pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ pra̠jāpa̍tēḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāpa̍tēḥ ।
36) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
37) pra̠jāpa̍tē̠ rāptyā̠ āptyai̎ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠ rāptyai̎ ।
37) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
38) āptyā̠ audu̍mbarē̠ ṇaudu̍mbarē̠ṇā ptyā̠ āptyā̠ audu̍mbarēṇa ।
39) audu̍mbarēṇa gṛhṇāti gṛhṇā̠ tyaudu̍mbarē̠ ṇaudu̍mbarēṇa gṛhṇāti ।
40) gṛ̠hṇā̠ tyūrgūrg gṛ̍hṇāti gṛhṇā̠ tyūrk ।
41) ūrg vai vā ūrgūrg vai ।
42) vā u̍du̠mbara̍ udu̠mbarō̠ vai vā u̍du̠mbara̍ḥ ।
43) u̠du̠mbara̠ ūrja̠ mūrja̍ mudu̠mbara̍ udu̠mbara̠ ūrja̎m ।
44) ūrja̍ mē̠vai vōrja̠ mūrja̍ mē̠va ।
45) ē̠vāvā vai̠vai vāva̍ ।
46) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
47) ru̠ndhē̠ chatu̍ssrakti̠ chatu̍ssrakti rundhē rundhē̠ chatu̍ssrakti ।
48) chatu̍ssrakti bhavati bhavati̠ chatu̍ssrakti̠ chatu̍ssrakti bhavati ।
48) chatu̍ssra̠ktīti̠ chatu̍ḥ - sra̠kti̠ ।
49) bha̠va̠ti̠ di̠kṣu di̠kṣu bha̍vati bhavati di̠kṣu ।
50) di̠kṣvē̍ vaiva di̠kṣu di̠kṣvē̍va ।
॥ 36 ॥ (50/56)

1) ē̠va prati̠ pratyē̠ vaiva prati̍ ।
2) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
3) ti̠ṣṭha̠ti̠ yō yasti̍ṣṭhati tiṣṭhati̠ yaḥ ।
4) yō vai vai yō yō vai ।
5) vā a̠gṃ̠śō ra̠gṃ̠śō-rvai vā a̠gṃ̠śōḥ ।
6) a̠gṃ̠śō rā̠yata̍na mā̠yata̍na ma̠gṃ̠śō ra̠gṃ̠śō rā̠yata̍nam ।
7) ā̠yata̍na̠ṃ vēda̠ vēdā̠yata̍na mā̠yata̍na̠ṃ vēda̍ ।
7) ā̠yata̍na̠mityā̎ - yata̍nam ।
8) vēdā̠ yata̍navā nā̠yata̍navā̠n̠. vēda̠ vēdā̠ yata̍navān ।
9) ā̠yata̍navā-nbhavati bhava tyā̠yata̍navā nā̠yata̍navā-nbhavati ।
9) ā̠yata̍navā̠nityā̠yata̍na - vā̠n ।
10) bha̠va̠ti̠ vā̠ma̠dē̠vyaṃ vā̍madē̠vya-mbha̍vati bhavati vāmadē̠vyam ।
11) vā̠ma̠dē̠vya mitīti̍ vāmadē̠vyaṃ vā̍madē̠vya miti̍ ।
11) vā̠ma̠dē̠vyamiti̍ vāma - dē̠vyam ।
12) iti̠ sāma̠ sāmē tīti̠ sāma̍ ।
13) sāma̠ ta-tta-thsāma̠ sāma̠ tat ।
14) ta-dvai vai ta-tta-dvai ।
15) vā a̍syāsya̠ vai vā a̍sya ।
16) a̠syā̠ yata̍na mā̠yata̍na masyāsyā̠ yata̍nam ।
17) ā̠yata̍na̠-mmana̍sā̠ mana̍sā̠ ''yata̍na mā̠yata̍na̠-mmana̍sā ।
17) ā̠yata̍na̠mityā̎ - yata̍nam ।
18) mana̍sā̠ gāya̍mānō̠ gāya̍mānō̠ mana̍sā̠ mana̍sā̠ gāya̍mānaḥ ।
19) gāya̍mānō gṛhṇāti gṛhṇāti̠ gāya̍mānō̠ gāya̍mānō gṛhṇāti ।
20) gṛ̠hṇā̠ tyā̠yata̍navā nā̠yata̍navā-ngṛhṇāti gṛhṇā tyā̠yata̍navān ।
21) ā̠yata̍navā nē̠vaivā yata̍navā nā̠yata̍na vānē̠va ।
21) ā̠yata̍navā̠nityā̠yata̍na - vā̠n ।
22) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
23) bha̠va̠ti̠ ya-dya-dbha̍vati bhavati̠ yat ।
24) yada̍ddhva̠ryu ra̍ddhva̠ryu-rya-dyada̍ddhva̠ryuḥ ।
25) a̠ddhva̠ryu ra̠gṃ̠śu ma̠gṃ̠śu ma̍ddhva̠ryu ra̍ddhva̠ryu ra̠gṃ̠śum ।
26) a̠gṃ̠śu-ṅgṛ̠hṇa-ngṛ̠hṇa-nna̠gṃ̠śu ma̠gṃ̠śu-ṅgṛ̠hṇann ।
27) gṛ̠hṇa-nna na gṛ̠hṇa-ngṛ̠hṇa-nna ।
28) nārdhayē̍ da̠rdhayē̠-nna nārdhayē̎t ।
29) a̠rdhayē̍ du̠bhābhyā̍ mu̠bhābhyā̍ ma̠rdhayē̍ da̠rdhayē̍ du̠bhābhyā̎m ।
30) u̠bhābhyā̠-nna nōbhābhyā̍ mu̠bhābhyā̠-nna ।
31) na r​ddhyē̍ta r​ddhyēta̠ na na r​ddhyē̍ta ।
32) ṛ̠ddhyē̠tā̠ ddhva̠ryavē̎ 'ddhva̠ryava̍ ṛddhyēta r​ddhyētā ddhva̠ryavē̎ ।
33) a̠ddhva̠ryavē̍ cha chāddhva̠ryavē̎ 'ddhva̠ryavē̍ cha ।
34) cha̠ yaja̍mānāya̠ yaja̍mānāya cha cha̠ yaja̍mānāya ।
35) yaja̍mānāya cha cha̠ yaja̍mānāya̠ yaja̍mānāya cha ।
36) cha̠ ya-dyach cha̍ cha̠ yat ।
37) yada̠rdhayē̍ da̠rdhayē̠-dya-dyada̠rdhayē̎t ।
38) a̠rdhayē̍ du̠bhābhyā̍ mu̠bhābhyā̍ ma̠rdhayē̍ da̠rdhayē̍ du̠bhābhyā̎m ।
39) u̠bhābhyā̍ mṛddhyēta r​ddhyē tō̠bhābhyā̍ mu̠bhābhyā̍ mṛddhyēta ।
40) ṛ̠ddhyē̠tā na̍vāna̠ mana̍vāna mṛddhyēta r​ddhyē̠tā na̍vānam ।
41) ana̍vāna-ṅgṛhṇāti gṛhṇā̠ tyana̍vāna̠ mana̍vāna-ṅgṛhṇāti ।
41) ana̍vāna̠mityana̍va - a̠na̠m ।
42) gṛ̠hṇā̠ti̠ sā sā gṛ̍hṇāti gṛhṇāti̠ sā ।
43) saivaiva sā saiva ।
44) ē̠vāsyā̎ syai̠vai vāsya̍ ।
45) a̠sya r​ddhi̠r̠ ṛddhi̍ra syā̠sya r​ddhi̍ḥ ।
46) ṛddhi̠r̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠ mṛddhi̠r̠ ṛddhi̠r̠ hira̍ṇyam ।
47) hira̍ṇya ma̠bhya̍bhi hira̍ṇya̠gṃ̠ hira̍ṇya ma̠bhi ।
48) a̠bhi vi vyā̎(1̠)bhya̍bhi vi ।
49) vya̍nityaniti̠ vi vya̍niti ।
50) a̠ni̠ tya̠mṛta̍ ma̠mṛta̍ mani tyani tya̠mṛta̎m ।
51) a̠mṛta̠ṃ vai vā a̠mṛta̍ ma̠mṛta̠ṃ vai ।
52) vai hira̍ṇya̠gṃ̠ hira̍ṇya̠ṃ vai vai hira̍ṇyam ।
53) hira̍ṇya̠ māyu̠ rāyu̠r̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠ māyu̍ḥ ।
54) āyu̍ḥ prā̠ṇaḥ prā̠ṇa āyu̠ rāyu̍ḥ prā̠ṇaḥ ।
55) prā̠ṇa āyu̠ṣā ''yu̍ṣā prā̠ṇaḥ prā̠ṇa āyu̍ṣā ।
55) prā̠ṇa iti̍ pra - a̠naḥ ।
56) āyu̍ ṣai̠vai vāyu̠ṣā ''yu̍ ṣai̠va ।
57) ē̠vā mṛta̍ ma̠mṛta̍ mē̠vai vāmṛta̎m ।
58) a̠mṛta̍ ma̠bhyā̎(1̠)bhya̍mṛta̍ ma̠mṛta̍ ma̠bhi ।
59) a̠bhi dhi̍nōti dhinō tya̠bhya̍bhi dhi̍nōti ।
60) dhi̠nō̠ti̠ śa̠tamā̍nagṃ śa̠tamā̍na-ndhinōti dhinōti śa̠tamā̍nam ।
61) śa̠tamā̍na-mbhavati bhavati śa̠tamā̍nagṃ śa̠tamā̍na-mbhavati ।
61) śa̠tamā̍na̠miti̍ śa̠ta - mā̠na̠m ।
62) bha̠va̠ti̠ śa̠tāyu̍-śśa̠tāyu̍-rbhavati bhavati śa̠tāyu̍ḥ ।
63) śa̠tāyu̠ḥ puru̍ṣa̠ḥ puru̍ṣa-śśa̠tāyu̍-śśa̠tāyu̠ḥ puru̍ṣaḥ ।
63) śa̠tāyu̠riti̍ śa̠ta - ā̠yu̠ḥ ।
64) puru̍ṣa-śśa̠tēndri̍ya-śśa̠tēndri̍ya̠ḥ puru̍ṣa̠ḥ puru̍ṣa-śśa̠tēndri̍yaḥ ।
65) śa̠tēndri̍ya̠ āyu̠ṣyā yu̍ṣi śa̠tēndri̍ya-śśa̠tēndri̍ya̠ āyu̍ṣi ।
65) śa̠tēndri̍ya̠ iti̍ śa̠ta - i̠ndri̠ya̠ḥ ।
66) āyu̍ ṣyē̠vai vāyu̠ ṣyāyu̍ṣyē̠va ।
67) ē̠vēndri̠ya i̍ndri̠ya ē̠vaivēndri̠yē ।
68) i̠ndri̠yē prati̠ pratī̎mdri̠ya i̍ndri̠yē prati̍ ।
69) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
70) ti̠ṣṭha̠tīti̍ tiṣṭhati ।
॥ 37 ॥ (70/80)
॥ a. 10 ॥

1) pra̠jāpa̍ti-rdē̠vēbhyō̍ dē̠vēbhya̍ḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rdē̠vēbhya̍ḥ ।
1) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
2) dē̠vēbhyō̍ ya̠jñān. ya̠jñā-ndē̠vēbhyō̍ dē̠vēbhyō̍ ya̠jñān ।
3) ya̠jñān vyādi̍śa̠-dvyādi̍śa-dya̠jñān. ya̠jñān vyādi̍śat ।
4) vyādi̍śa̠-thsa sa vyādi̍śa̠-dvyādi̍śa̠-thsaḥ ।
4) vyādi̍śa̠diti̍ vi - ādi̍śat ।
5) sa ri̍richā̠nō ri̍richā̠na-ssa sa ri̍richā̠naḥ ।
6) ri̠ri̠chā̠nō̍ 'manyatā manyata ririchā̠nō ri̍richā̠nō̍ 'manyata ।
7) a̠ma̠nya̠ta̠ sa sō̍ 'manyatā manyata̠ saḥ ।
8) sa ya̠jñānā̎ṃ ya̠jñānā̠gṃ̠ sa sa ya̠jñānā̎m ।
9) ya̠jñānāgṃ̍ ṣōḍaśa̠dhā ṣō̍ḍaśa̠dhā ya̠jñānā̎ṃ ya̠jñānāgṃ̍ ṣōḍaśa̠dhā ।
10) ṣō̠ḍa̠śa̠dhēndri̠ya mi̍ndri̠yagṃ ṣō̍ḍaśa̠dhā ṣō̍ḍaśa̠dhēndri̠yam ।
10) ṣō̠ḍa̠śa̠dhēti̍ ṣōḍaśa - dhā ।
11) i̠ndri̠yaṃ vī̠rya̍ṃ vī̠rya̍ mindri̠ya mi̍ndri̠yaṃ vī̠rya̎m ।
12) vī̠rya̍ mā̠tmāna̍ mā̠tmāna̍ṃ vī̠rya̍ṃ vī̠rya̍ mā̠tmāna̎m ।
13) ā̠tmāna̍ ma̠bhyā̎(1̠)bhyā̎tmāna̍ mā̠tmāna̍ ma̠bhi ।
14) a̠bhi sagṃ sa ma̠bhya̍bhi sam ।
15) sa ma̍kkhida dakkhida̠-thsagṃ sa ma̍kkhidat ।
16) a̠kkhi̠da̠-tta-ttada̍kkhida dakkhida̠-ttat ।
17) tathṣō̍ḍa̠śī ṣō̍ḍa̠śī ta-ttathṣō̍ḍa̠śī ।
18) ṣō̠ḍa̠śya̍ bhavada bhava-thṣōḍa̠śī ṣō̍ḍa̠śya̍ bhavat ।
19) a̠bha̠va̠-nna nābha̍va dabhava̠-nna ।
20) na vai vai na na vai ।
21) vai ṣō̍ḍa̠śī ṣō̍ḍa̠śī vai vai ṣō̍ḍa̠śī ।
22) ṣō̠ḍa̠śī nāma̠ nāma̍ ṣōḍa̠śī ṣō̍ḍa̠śī nāma̍ ।
23) nāma̍ ya̠jñō ya̠jñō nāma̠ nāma̍ ya̠jñaḥ ।
24) ya̠jñō̎ 'styasti ya̠jñō ya̠jñō̎ 'sti ।
25) a̠sti̠ ya-dyada̍styasti̠ yat ।
26) ya-dvāva vāva ya-dya-dvāva ।
27) vāva ṣō̍ḍa̠śagṃ ṣō̍ḍa̠śaṃ vāva vāva ṣō̍ḍa̠śam ।
28) ṣō̠ḍa̠śagg​ stō̠tragg​ stō̠tragṃ ṣō̍ḍa̠śagṃ ṣō̍ḍa̠śagg​ stō̠tram ।
29) stō̠tragṃ ṣō̍ḍa̠śagṃ ṣō̍ḍa̠śagg​ stō̠tragg​ stō̠tragṃ ṣō̍ḍa̠śam ।
30) ṣō̠ḍa̠śagṃ śa̠stragṃ śa̠stragṃ ṣō̍ḍa̠śagṃ ṣō̍ḍa̠śagṃ śa̠stram ।
31) śa̠stra-ntēna̠ tēna̍ śa̠stragṃ śa̠stra-ntēna̍ ।
32) tēna̍ ṣōḍa̠śī ṣō̍ḍa̠śī tēna̠ tēna̍ ṣōḍa̠śī ।
33) ṣō̠ḍa̠śī ta-tta-thṣō̍ḍa̠śī ṣō̍ḍa̠śī tat ।
34) ta-thṣō̍ḍa̠śina̍ ṣṣōḍa̠śina̠ sta-tta-thṣō̍ḍa̠śina̍ḥ ।
35) ṣō̠ḍa̠śina̍ ṣṣōḍaśi̠tvagṃ ṣō̍ḍaśi̠tvagṃ ṣō̍ḍa̠śina̍ ṣṣōḍa̠śina̍ ṣṣōḍaśi̠tvam ।
36) ṣō̠ḍa̠śi̠tvaṃ ya-dyathṣō̍ḍaśi̠tvagṃ ṣō̍ḍaśi̠tvaṃ yat ।
36) ṣō̠ḍa̠śi̠tvamiti̍ ṣōḍaśi - tvam ।
37) ya-thṣō̍ḍa̠śī ṣō̍ḍa̠śī ya-dya-thṣō̍ḍa̠śī ।
38) ṣō̠ḍa̠śī gṛ̠hyatē̍ gṛ̠hyatē̍ ṣōḍa̠śī ṣō̍ḍa̠śī gṛ̠hyatē̎ ।
39) gṛ̠hyata̍ indri̠ya mi̍ndri̠ya-ṅgṛ̠hyatē̍ gṛ̠hyata̍ indri̠yam ।
40) i̠ndri̠ya mē̠vaivēndri̠ya mi̍ndri̠ya mē̠va ।
41) ē̠va ta-ttadē̠ vaiva tat ।
42) ta-dvī̠rya̍ṃ vī̠rya̍-nta-tta-dvī̠rya̎m ।
43) vī̠rya̍ṃ yaja̍mānō̠ yaja̍mānō vī̠rya̍ṃ vī̠rya̍ṃ yaja̍mānaḥ ।
44) yaja̍māna ā̠tma-nnā̠tman. yaja̍mānō̠ yaja̍māna ā̠tmann ।
45) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
46) dha̠ttē̠ dē̠vēbhyō̍ dē̠vēbhyō̍ dhattē dhattē dē̠vēbhya̍ḥ ।
47) dē̠vēbhyō̠ vai vai dē̠vēbhyō̍ dē̠vēbhyō̠ vai ।
48) vai su̍va̠rga-ssu̍va̠rgō vai vai su̍va̠rgaḥ ।
49) su̠va̠rgō lō̠kō lō̠ka-ssu̍va̠rga-ssu̍va̠rgō lō̠kaḥ ।
49) su̠va̠rga iti̍ suvaḥ - gaḥ ।
50) lō̠kō na na lō̠kō lō̠kō na ।
॥ 38 ॥ (50/55)

1) na pra pra ṇa na pra ।
2) prābha̍va dabhava̠-tpra prābha̍vat ।
3) a̠bha̠va̠-ttē tē̍ 'bhava dabhava̠-ttē ।
4) ta ē̠ta mē̠ta-ntē ta ē̠tam ।
5) ē̠tagṃ ṣō̍ḍa̠śinagṃ̍ ṣōḍa̠śina̍ mē̠ta mē̠tagṃ ṣō̍ḍa̠śina̎m ।
6) ṣō̠ḍa̠śina̍ mapaśya-nnapaśya-nthṣōḍa̠śinagṃ̍ ṣōḍa̠śina̍ mapaśyann ।
7) a̠pa̠śya̠-nta-nta ma̍paśya-nnapaśya̠-ntam ।
8) ta ma̍gṛhṇatā gṛhṇata̠ ta-nta ma̍gṛhṇata ।
9) a̠gṛ̠hṇa̠ta̠ tata̠ statō̍ 'gṛhṇatā gṛhṇata̠ tata̍ḥ ।
10) tatō̠ vai vai tata̠ statō̠ vai ।
11) vai tēbhya̠ stēbhyō̠ vai vai tēbhya̍ḥ ।
12) tēbhya̍-ssuva̠rga-ssu̍va̠rga stēbhya̠ stēbhya̍-ssuva̠rgaḥ ।
13) su̠va̠rgō lō̠kō lō̠ka-ssu̍va̠rga-ssu̍va̠rgō lō̠kaḥ ।
13) su̠va̠rga iti̍ suvaḥ - gaḥ ।
14) lō̠kaḥ pra pra lō̠kō lō̠kaḥ pra ।
15) prābha̍va dabhava̠-tpra prābha̍vat ।
16) a̠bha̠va̠-dya-dyada̍bhava dabhava̠-dyat ।
17) yathṣō̍ḍa̠śī ṣō̍ḍa̠śī ya-dyathṣō̍ḍa̠śī ।
18) ṣō̠ḍa̠śī gṛ̠hyatē̍ gṛ̠hyatē̍ ṣōḍa̠śī ṣō̍ḍa̠śī gṛ̠hyatē̎ ।
19) gṛ̠hyatē̍ suva̠rgasya̍ suva̠rgasya̍ gṛ̠hyatē̍ gṛ̠hyatē̍ suva̠rgasya̍ ।
20) su̠va̠rgasya̍ lō̠kasya̍ lō̠kasya̍ suva̠rgasya̍ suva̠rgasya̍ lō̠kasya̍ ।
20) su̠va̠rgasyēti̍ suvaḥ - gasya̍ ।
21) lō̠kasyā̠ bhiji̍tyā a̠bhiji̍tyai lō̠kasya̍ lō̠kasyā̠ bhiji̍tyai ।
22) a̠bhiji̍tyā̠ indra̠ indrō̠ 'bhiji̍tyā a̠bhiji̍tyā̠ indra̍ḥ ।
22) a̠bhiji̍tyā̠ itya̠bhi - ji̠tyai̠ ।
23) indrō̠ vai vā indra̠ indrō̠ vai ।
24) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
25) dē̠vānā̍ mānujāva̠ra ā̍nujāva̠rō dē̠vānā̎-ndē̠vānā̍ mānujāva̠raḥ ।
26) ā̠nu̠jā̠va̠ra ā̍sī dāsī dānujāva̠ra ā̍nujāva̠ra ā̍sīt ।
26) ā̠nu̠jā̠va̠ra ityā̍nu - jā̠va̠raḥ ।
27) ā̠sī̠-thsa sa ā̍sī dāsī̠-thsaḥ ।
28) sa pra̠jāpa̍ti-mpra̠jāpa̍ti̠gṃ̠ sa sa pra̠jāpa̍tim ।
29) pra̠jāpa̍ti̠ mupōpa̍ pra̠jāpa̍ti-mpra̠jāpa̍ti̠ mupa̍ ।
29) pra̠jāpa̍ti̠miti̍ pra̠jā - pa̠ti̠m ।
30) upā̍ dhāvada dhāva̠ dupōpā̍ dhāvat ।
31) a̠dhā̠va̠-ttasmai̠ tasmā̍ adhāva dadhāva̠-ttasmai̎ ।
32) tasmā̍ ē̠ta mē̠ta-ntasmai̠ tasmā̍ ē̠tam ।
33) ē̠tagṃ ṣō̍ḍa̠śinagṃ̍ ṣōḍa̠śina̍ mē̠ta mē̠tagṃ ṣō̍ḍa̠śina̎m ।
34) ṣō̠ḍa̠śina̠-mpra pra ṣō̍ḍa̠śinagṃ̍ ṣōḍa̠śina̠-mpra ।
35) prāya̍chCha dayachCha̠-tpra prāya̍chChat ।
36) a̠ya̠chCha̠-tta-nta ma̍yachCha dayachCha̠-ttam ।
37) ta ma̍gṛhṇītā gṛhṇīta̠ ta-nta ma̍gṛhṇīta ।
38) a̠gṛ̠hṇī̠ta̠ tata̠ statō̍ 'gṛhṇītā gṛhṇīta̠ tata̍ḥ ।
39) tatō̠ vai vai tata̠ statō̠ vai ।
40) vai sa sa vai vai saḥ ।
41) sō 'gra̠ magra̠gṃ̠ sa sō 'gra̎m ।
42) agra̍-ndē̠vatā̍nā-ndē̠vatā̍nā̠ magra̠ magra̍-ndē̠vatā̍nām ।
43) dē̠vatā̍nā̠-mpari̠ pari̍ dē̠vatā̍nā-ndē̠vatā̍nā̠-mpari̍ ।
44) paryai̍ dai̠-tpari̠ paryai̎t ।
45) ai̠-dyasya̠ yasyai̍ dai̠-dyasya̍ ।
46) yasyai̠va mē̠vaṃ yasya̠ yasyai̠vam ।
47) ē̠vaṃ vi̠duṣō̍ vi̠duṣa̍ ē̠va mē̠vaṃ vi̠duṣa̍ḥ ।
48) vi̠duṣa̍ ṣṣōḍa̠śī ṣō̍ḍa̠śī vi̠duṣō̍ vi̠duṣa̍ ṣṣōḍa̠śī ।
49) ṣō̠ḍa̠śī gṛ̠hyatē̍ gṛ̠hyatē̍ ṣōḍa̠śī ṣō̍ḍa̠śī gṛ̠hyatē̎ ।
50) gṛ̠hyatē 'gra̠ magra̍-ṅgṛ̠hyatē̍ gṛ̠hyatē 'gra̎m ।
॥ 39 ॥ (50/55)

1) agra̍ mē̠vai vāgra̠ magra̍ mē̠va ।
2) ē̠va sa̍mā̠nānāgṃ̍ samā̠nānā̍ mē̠vaiva sa̍mā̠nānā̎m ।
3) sa̠mā̠nānā̠-mpari̠ pari̍ samā̠nānāgṃ̍ samā̠nānā̠-mpari̍ ।
4) paryē̎ tyēti̠ pari̠ paryē̍ti ।
5) ē̠ti̠ prā̠ta̠ssa̠va̠nē prā̍tassava̠na ē̎tyēti prātassava̠nē ।
6) prā̠ta̠ssa̠va̠nē gṛ̍hṇāti gṛhṇāti prātassava̠nē prā̍tassava̠nē gṛ̍hṇāti ।
6) prā̠ta̠ssa̠va̠na iti̍ prātaḥ - sa̠va̠nē ।
7) gṛ̠hṇā̠ti̠ vajrō̠ vajrō̍ gṛhṇāti gṛhṇāti̠ vajra̍ḥ ।
8) vajrō̠ vai vai vajrō̠ vajrō̠ vai ।
9) vai ṣō̍ḍa̠śī ṣō̍ḍa̠śī vai vai ṣō̍ḍa̠śī ।
10) ṣō̠ḍa̠śī vajrō̠ vajra̍ ṣṣōḍa̠śī ṣō̍ḍa̠śī vajra̍ḥ ।
11) vajra̍ḥ prātassava̠na-mprā̍tassava̠naṃ vajrō̠ vajra̍ḥ prātassava̠nam ।
12) prā̠ta̠ssa̠va̠nagg​ svā-thsvā-tprā̍tassava̠na-mprā̍tassava̠nagg​ svāt ।
12) prā̠ta̠ssa̠va̠namiti̍ prātaḥ - sa̠va̠nam ।
13) svā dē̠vaiva svā-thsvā dē̠va ।
14) ē̠vaina̍ mēna mē̠vai vaina̎m ।
15) ē̠na̠ṃ yōnē̠-ryōnē̍ rēna mēna̠ṃ yōnē̎ḥ ।
16) yōnē̠-rni-rṇi-ryōnē̠-ryōnē̠-rniḥ ।
17) ni-rgṛ̍hṇāti gṛhṇāti̠ ni-rṇi-rgṛ̍hṇāti ।
18) gṛ̠hṇā̠ti̠ sava̍nēsavanē̠ sava̍nēsavanē gṛhṇāti gṛhṇāti̠ sava̍nēsavanē ।
19) sava̍nēsavanē̠ 'bhya̍bhi sava̍nēsavanē̠ sava̍nēsavanē̠ 'bhi ।
19) sava̍nēsavana̠ iti̠ sava̍nē - sa̠va̠nē̠ ।
20) a̠bhi gṛ̍hṇāti gṛhṇā tya̠bhya̍bhi gṛ̍hṇāti ।
21) gṛ̠hṇā̠ti̠ sava̍nāthsavanā̠-thsava̍nāthsavanā-dgṛhṇāti gṛhṇāti̠ sava̍nāthsavanāt ।
22) sava̍nāthsavanā dē̠vaiva sava̍nāthsavanā̠-thsava̍nāthsavanā dē̠va ।
22) sava̍nāthsavanā̠diti̠ sava̍nāt - sa̠va̠nā̠t ।
23) ē̠vaina̍ mēna mē̠vai vaina̎m ।
24) ē̠na̠-mpra praina̍ mēna̠-mpra ।
25) pra ja̍nayati janayati̠ pra pra ja̍nayati ।
26) ja̠na̠ya̠ti̠ tṛ̠tī̠ya̠sa̠va̠nē tṛ̍tīyasava̠nē ja̍nayati janayati tṛtīyasava̠nē ।
27) tṛ̠tī̠ya̠sa̠va̠nē pa̠śukā̍masya pa̠śukā̍masya tṛtīyasava̠nē tṛ̍tīyasava̠nē pa̠śukā̍masya ।
27) tṛ̠tī̠ya̠sa̠va̠na iti̍ tṛtīya - sa̠va̠nē ।
28) pa̠śukā̍masya gṛhṇīyā-dgṛhṇīyā-tpa̠śukā̍masya pa̠śukā̍masya gṛhṇīyāt ।
28) pa̠śukā̍ma̠syēti̍ pa̠śu - kā̠ma̠sya̠ ।
29) gṛ̠hṇī̠yā̠-dvajrō̠ vajrō̍ gṛhṇīyā-dgṛhṇīyā̠-dvajra̍ḥ ।
30) vajrō̠ vai vai vajrō̠ vajrō̠ vai ।
31) vai ṣō̍ḍa̠śī ṣō̍ḍa̠śī vai vai ṣō̍ḍa̠śī ।
32) ṣō̠ḍa̠śī pa̠śava̍ḥ pa̠śava̍ ṣṣōḍa̠śī ṣō̍ḍa̠śī pa̠śava̍ḥ ।
33) pa̠śava̍ stṛtīyasava̠na-ntṛ̍tīyasava̠na-mpa̠śava̍ḥ pa̠śava̍ stṛtīyasava̠nam ।
34) tṛ̠tī̠ya̠sa̠va̠naṃ vajrē̍ṇa̠ vajrē̍ṇa tṛtīyasava̠na-ntṛ̍tīyasava̠naṃ vajrē̍ṇa ।
34) tṛ̠tī̠ya̠sa̠va̠namiti̍ tṛtīya - sa̠va̠nam ।
35) vajrē̍ṇai̠ vaiva vajrē̍ṇa̠ vajrē̍ ṇai̠va ।
36) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
37) a̠smai̠ tṛ̠tī̠ya̠sa̠va̠nā-ttṛ̍tīyasava̠nā da̍smā asmai tṛtīyasava̠nāt ।
38) tṛ̠tī̠ya̠sa̠va̠nā-tpa̠śū-npa̠śū-ntṛ̍tīyasava̠nā-ttṛ̍tīyasava̠nā-tpa̠śūn ।
38) tṛ̠tī̠ya̠sa̠va̠nāditi̍ tṛtīya - sa̠va̠nāt ।
39) pa̠śū navāva̍ pa̠śū-npa̠śū nava̍ ।
40) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
41) ru̠ndhē̠ na na ru̍ndhē rundhē̠ na ।
42) nōkthya̍ u̠kthyē̍ na nōkthyē̎ ।
43) u̠kthyē̍ gṛhṇīyā-dgṛhṇīyā du̠kthya̍ u̠kthyē̍ gṛhṇīyāt ।
44) gṛ̠hṇī̠yā̠-tpra̠jā pra̠jā gṛ̍hṇīyā-dgṛhṇīyā-tpra̠jā ।
45) pra̠jā vai vai pra̠jā pra̠jā vai ।
45) pra̠jēti̍ pra - jā ।
46) vai pa̠śava̍ḥ pa̠śavō̠ vai vai pa̠śava̍ḥ ।
47) pa̠śava̍ u̠kthān yu̠kthāni̍ pa̠śava̍ḥ pa̠śava̍ u̠kthāni̍ ।
48) u̠kthāni̠ ya-dyadu̠kthā nyu̠kthāni̠ yat ।
49) yadu̠kthya̍ u̠kthyē̍ ya-dyadu̠kthyē̎ ।
50) u̠kthyē̍ gṛhṇī̠yā-dgṛ̍hṇī̠yā du̠kthya̍ u̠kthyē̍ gṛhṇī̠yāt ।
॥ 40 ॥ (50/59)

1) gṛ̠hṇī̠yā-tpra̠jā-mpra̠jā-ṅgṛ̍hṇī̠yā-dgṛ̍hṇī̠yā-tpra̠jām ।
2) pra̠jā-mpa̠śū-npa̠śū-npra̠jā-mpra̠jā-mpa̠śūn ।
2) pra̠jāmiti̍ pra - jām ।
3) pa̠śū na̍syāsya pa̠śū-npa̠śū na̍sya ।
4) a̠sya̠ ni-rṇira̍syāsya̠ niḥ ।
5) ni-rda̍hē-ddahē̠-nni-rṇi-rda̍hēt ।
6) da̠hē̠ da̠ti̠rā̠trē̍ 'tirā̠trē da̍hē-ddahē datirā̠trē ।
7) a̠ti̠rā̠trē pa̠śukā̍masya pa̠śukā̍ma syātirā̠trē̍ 'tirā̠trē pa̠śukā̍masya ।
7) a̠ti̠rā̠tra itya̍ti - rā̠trē ।
8) pa̠śukā̍masya gṛhṇīyā-dgṛhṇīyā-tpa̠śukā̍masya pa̠śukā̍masya gṛhṇīyāt ।
8) pa̠śukā̍ma̠syēti̍ pa̠śu - kā̠ma̠sya̠ ।
9) gṛ̠hṇī̠yā̠-dvajrō̠ vajrō̍ gṛhṇīyā-dgṛhṇīyā̠-dvajra̍ḥ ।
10) vajrō̠ vai vai vajrō̠ vajrō̠ vai ।
11) vai ṣō̍ḍa̠śī ṣō̍ḍa̠śī vai vai ṣō̍ḍa̠śī ।
12) ṣō̠ḍa̠śī vajrē̍ṇa̠ vajrē̍ṇa ṣōḍa̠śī ṣō̍ḍa̠śī vajrē̍ṇa ।
13) vajrē̍ṇai̠ vaiva vajrē̍ṇa̠ vajrē̍ ṇai̠va ।
14) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
15) a̠smai̠ pa̠śū-npa̠śū na̍smā asmai pa̠śūn ।
16) pa̠śū na̍va̠ruddhyā̍ va̠ruddhya̍ pa̠śū-npa̠śū na̍va̠ruddhya̍ ।
17) a̠va̠ruddhya̠ rātri̍yā̠ rātri̍yā 'va̠ruddhyā̍ va̠ruddhya̠ rātri̍yā ।
17) a̠va̠ruddhyētya̍va - ruddhya̍ ।
18) rātri̍yō̠pari̍ṣṭā du̠pari̍ṣṭā̠-drātri̍yā̠ rātri̍ yō̠pari̍ṣṭāt ।
19) u̠pari̍ṣṭāch Chamayati śamaya tyu̠pari̍ṣṭā du̠pari̍ṣṭāch Chamayati ।
20) śa̠ma̠ya̠ tyapyapi̍ śamayati śamaya̠ tyapi̍ ।
21) apya̍ gniṣṭō̠mē̎ 'gniṣṭō̠mē 'pyapya̍ gniṣṭō̠mē ।
22) a̠gni̠ṣṭō̠mē rā̍ja̠nya̍sya rāja̠nya̍syā gniṣṭō̠mē̎ 'gniṣṭō̠mē rā̍ja̠nya̍sya ।
22) a̠gni̠ṣṭō̠ma itya̍gni - stō̠mē ।
23) rā̠ja̠nya̍sya gṛhṇīyā-dgṛhṇīyā-drāja̠nya̍sya rāja̠nya̍sya gṛhṇīyāt ।
24) gṛ̠hṇī̠yā̠-dvyā̠vṛtkā̍mō vyā̠vṛtkā̍mō gṛhṇīyā-dgṛhṇīyā-dvyā̠vṛtkā̍maḥ ।
25) vyā̠vṛtkā̍mō̠ hi hi vyā̠vṛtkā̍mō vyā̠vṛtkā̍mō̠ hi ।
25) vyā̠vṛtkā̍ma̠ iti̍ vyā̠vṛt - kā̠ma̠ḥ ।
26) hi rā̍ja̠nyō̍ rāja̠nyō̍ hi hi rā̍ja̠nya̍ḥ ।
27) rā̠ja̠nyō̍ yaja̍tē̠ yaja̍tē rāja̠nyō̍ rāja̠nyō̍ yaja̍tē ।
28) yaja̍tē sā̠hnē sā̠hnē yaja̍tē̠ yaja̍tē sā̠hnē ।
29) sā̠hna ē̠vaiva sā̠hnē sā̠hna ē̠va ।
29) sā̠hna iti̍ sa - a̠hnē ।
30) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
31) a̠smai̠ vajra̠ṃ vajra̍ masmā asmai̠ vajra̎m ।
32) vajra̍-ṅgṛhṇāti gṛhṇāti̠ vajra̠ṃ vajra̍-ṅgṛhṇāti ।
33) gṛ̠hṇā̠ti̠ sa sa gṛ̍hṇāti gṛhṇāti̠ saḥ ।
34) sa ē̍na mēna̠gṃ̠ sa sa ē̍nam ।
35) ē̠na̠ṃ vajrō̠ vajra̍ ēna mēna̠ṃ vajra̍ḥ ।
36) vajrō̠ bhūtyai̠ bhūtyai̠ vajrō̠ vajrō̠ bhūtyai̎ ।
37) bhūtyā̍ indha indhē̠ bhūtyai̠ bhūtyā̍ indhē ।
38) i̠ndhē̠ ni-rṇiri̍ndha indhē̠ niḥ ।
39) ni-rvā̍ vā̠ ni-rṇi-rvā̎ ।
40) vā̠ da̠ha̠ti̠ da̠ha̠ti̠ vā̠ vā̠ da̠ha̠ti̠ ।
41) da̠ha̠ tyē̠ka̠vi̠gṃ̠śa mē̍kavi̠gṃ̠śa-nda̍hati daha tyēkavi̠gṃ̠śam ।
42) ē̠ka̠vi̠gṃ̠śagg​ stō̠tragg​ stō̠tra mē̍kavi̠gṃ̠śa mē̍kavi̠gṃ̠śagg​ stō̠tram ।
42) ē̠ka̠vi̠gṃ̠śamityē̍ka - vi̠gṃ̠śam ।
43) stō̠tra-mbha̍vati bhavati stō̠tragg​ stō̠tra-mbha̍vati ।
44) bha̠va̠ti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai bhavati bhavati̠ prati̍ṣṭhityai ।
45) prati̍ṣṭhityai̠ hari̍va̠ ddhari̍va̠-tprati̍ṣṭhityai̠ prati̍ṣṭhityai̠ hari̍vat ।
45) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
46) hari̍vach Chasyatē śasyatē̠ hari̍va̠ ddhari̍vach Chasyatē ।
46) hari̍va̠diti̠ hari̍ - va̠t ।
47) śa̠sya̠ta̠ indra̠ syēndra̍sya śasyatē śasyata̠ indra̍sya ।
48) indra̍sya pri̠ya-mpri̠ya mindra̠ syēndra̍sya pri̠yam ।
49) pri̠ya-ndhāma̠ dhāma̍ pri̠ya-mpri̠ya-ndhāma̍ ।
50) dhāmō pōpa̠ dhāma̠ dhāmōpa̍ ।
॥ 41 ॥ (50/60)

1) upā̎pnō tyāpnō̠ tyupōpā̎pnōti ।
2) ā̠pnō̠ti̠ kanī̍yāgṃsi̠ kanī̍yāg​ syāpnō tyāpnōti̠ kanī̍yāgṃsi ।
3) kanī̍yāgṃsi̠ vai vai kanī̍yāgṃsi̠ kanī̍yāgṃsi̠ vai ।
4) vai dē̠vēṣu̍ dē̠vēṣu̠ vai vai dē̠vēṣu̍ ।
5) dē̠vēṣu̠ Chandāgṃ̍si̠ Chandāgṃ̍si dē̠vēṣu̍ dē̠vēṣu̠ Chandāgṃ̍si ।
6) Chandā̠g̠ syāsa̠-nnāsa̠n Chandāgṃ̍si̠ Chandā̠g̠ syāsann̍ ।
7) āsa̠n jyāyāgṃ̍si̠ jyāyā̠g̠ syāsa̠-nnāsa̠n jyāyāgṃ̍si ।
8) jyāyā̠g̠ syasu̍rē̠ṣva su̍rēṣu̠ jyāyāgṃ̍si̠ jyāyā̠g̠ syasu̍rēṣu ।
9) asu̍rēṣu̠ tē tē 'su̍rē̠ṣ vasu̍rēṣu̠ tē ।
10) tē dē̠vā dē̠vā stē tē dē̠vāḥ ।
11) dē̠vāḥ kanī̍yasā̠ kanī̍yasā dē̠vā dē̠vāḥ kanī̍yasā ।
12) kanī̍yasā̠ Chanda̍sā̠ Chanda̍sā̠ kanī̍yasā̠ kanī̍yasā̠ Chanda̍sā ।
13) Chanda̍sā̠ jyāyō̠ jyāya̠ śChanda̍sā̠ Chanda̍sā̠ jyāya̍ḥ ।
14) jyāya̠ śChanda̠ śChandō̠ jyāyō̠ jyāya̠ śChanda̍ḥ ।
15) Chandō̠ 'bhya̍bhi chChanda̠ śChandō̠ 'bhi ।
16) a̠bhi vi vyā̎(1̠)bhya̍bhi vi ।
17) vya̍śagṃsa-nnaśagṃsa̠n̠. vi vya̍śagṃsann ।
18) a̠śa̠gṃ̠sa̠-ntata̠ statō̍ 'śagṃsa-nnaśagṃsa̠-ntata̍ḥ ।
19) tatō̠ vai vai tata̠ statō̠ vai ।
20) vai tē tē vai vai tē ।
21) tē 'su̍rāṇā̠ masu̍rāṇā̠-ntē tē 'su̍rāṇām ।
22) asu̍rāṇām ँlō̠kam ँlō̠ka masu̍rāṇā̠ masu̍rāṇām ँlō̠kam ।
23) lō̠ka ma̍vṛñjatā vṛñjata lō̠kam ँlō̠ka ma̍vṛñjata ।
24) a̠vṛ̠ñja̠ta̠ ya-dyada̍vṛñjatā vṛñjata̠ yat ।
25) ya-tkanī̍yasā̠ kanī̍yasā̠ ya-dya-tkanī̍yasā ।
26) kanī̍yasā̠ Chanda̍sā̠ Chanda̍sā̠ kanī̍yasā̠ kanī̍yasā̠ Chanda̍sā ।
27) Chanda̍sā̠ jyāyō̠ jyāya̠ śChanda̍sā̠ Chanda̍sā̠ jyāya̍ḥ ।
28) jyāya̠ śChanda̠ śChandō̠ jyāyō̠ jyāya̠ śChanda̍ḥ ।
29) Chandō̠ 'bhya̍bhi chChanda̠ śChandō̠ 'bhi ।
30) a̠bhi vi̠śagṃsa̍ti vi̠śagṃsa̍ tya̠bhya̍bhi vi̠śagṃsa̍ti ।
31) vi̠śagṃsa̍ti̠ bhrātṛ̍vyasya̠ bhrātṛ̍vyasya vi̠śagṃsa̍ti vi̠śagṃsa̍ti̠ bhrātṛ̍vyasya ।
31) vi̠śagṃsa̠tīti̍ vi - śagṃsa̍ti ।
32) bhrātṛ̍vya syai̠vaiva bhrātṛ̍vyasya̠ bhrātṛ̍vya syai̠va ।
33) ē̠va ta-ttadē̠vaiva tat ।
34) tallō̠kam ँlō̠ka-nta-ttallō̠kam ।
35) lō̠kaṃ vṛ̍ṅktē vṛṅktē lō̠kam ँlō̠kaṃ vṛ̍ṅktē ।
36) vṛ̠ṅktē̠ ṣa-ṭthṣa-ḍvṛ̍ṅktē vṛṅktē̠ ṣaṭ ।
37) ṣaḍa̠kṣarā̎ṇya̠ kṣarā̍ṇi̠ ṣa-ṭthṣaḍa̠kṣarā̍ṇi ।
38) a̠kṣarā̠ ṇyatya tya̠kṣarā̎ṇya̠ kṣarā̠ ṇyati̍ ।
39) ati̍ rēchayanti rēchaya̠ ntyatyati̍ rēchayanti ।
40) rē̠cha̠ya̠nti̠ ṣa-ṭthṣaḍ rē̍chayanti rēchayanti̠ ṣaṭ ।
41) ṣa-ḍvai vai ṣa-ṭthṣa-ḍvai ।
42) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ ।
43) ṛ̠tava̍ ṛ̠tū nṛ̠tū nṛ̠tava̍ ṛ̠tava̍ ṛ̠tūn ।
44) ṛ̠tū nē̠vaiva r​tū nṛ̠tū nē̠va ।
45) ē̠va prī̍ṇāti prīṇā tyē̠vaiva prī̍ṇāti ।
46) prī̠ṇā̠ti̠ cha̠tvāri̍ cha̠tvāri̍ prīṇāti prīṇāti cha̠tvāri̍ ।
47) cha̠tvāri̠ pūrvā̍ṇi̠ pūrvā̍ṇi cha̠tvāri̍ cha̠tvāri̠ pūrvā̍ṇi ।
48) pūrvā̠ ṇyavāva̠ pūrvā̍ṇi̠ pūrvā̠ ṇyava̍ ।
49) ava̍ kalpayanti kalpaya̠ ntyavāva̍ kalpayanti ।
50) ka̠lpa̠ya̠nti̠ chatu̍ṣpada̠ śchatu̍ṣpadaḥ kalpayanti kalpayanti̠ chatu̍ṣpadaḥ ।
॥ 42 ॥ (50/51)

1) chatu̍ṣpada ē̠vaiva chatu̍ṣpada̠ śchatu̍ṣpada ē̠va ।
1) chatu̍ṣpada̠ iti̠ chatu̍ḥ - pa̠da̠ḥ ।
2) ē̠va pa̠śū-npa̠śū nē̠vaiva pa̠śūn ।
3) pa̠śū navāva̍ pa̠śū-npa̠śū nava̍ ।
4) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
5) ru̠ndhē̠ dvē dvē ru̍ndhē rundhē̠ dvē ।
6) dvē utta̍rē̠ utta̍rē̠ dvē dvē utta̍rē ।
6) dvē iti̠ dvē ।
7) utta̍rē dvi̠padō̎ dvi̠pada̠ utta̍rē̠ utta̍rē dvi̠pada̍ḥ ।
7) utta̍rē̠ ityut - ta̠rē̠ ।
8) dvi̠pada̍ ē̠vaiva dvi̠padō̎ dvi̠pada̍ ē̠va ।
8) dvi̠pada̠ iti̍ dvi - pada̍ḥ ।
9) ē̠vāvā vai̠vai vāva̍ ।
10) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
11) ru̠ndhē̠ 'nu̠ṣṭubha̍ manu̠ṣṭubhagṃ̍ rundhē rundhē 'nu̠ṣṭubha̎m ।
12) a̠nu̠ṣṭubha̍ ma̠bhyā̎(1̠)bhya̍ nu̠ṣṭubha̍ manu̠ṣṭubha̍ ma̠bhi ।
12) a̠nu̠ṣṭubha̠mitya̍nu - stubha̎m ।
13) a̠bhi sagṃ sa ma̠bhya̍bhi sam ।
14) sa-mpā̍dayanti pādayanti̠ sagṃ sa-mpā̍dayanti ।
15) pā̠da̠ya̠nti̠ vāg vā-kpā̍dayanti pādayanti̠ vāk ।
16) vāg vai vai vāg vāg vai ।
17) vā a̍nu̠ṣṭu ba̍nu̠ṣṭub vai vā a̍nu̠ṣṭup ।
18) a̠nu̠ṣṭu-ptasmā̠-ttasmā̍ danu̠ṣṭu ba̍nu̠ṣṭu-ptasmā̎t ।
18) a̠nu̠ṣṭubitya̍nu - stup ।
19) tasmā̎-tprā̠ṇānā̎-mprā̠ṇānā̠-ntasmā̠-ttasmā̎-tprā̠ṇānā̎m ।
20) prā̠ṇānā̠ṃ vāg vā-kprā̠ṇānā̎-mprā̠ṇānā̠ṃ vāk ।
20) prā̠ṇānā̠miti̍ pra - a̠nānā̎m ।
21) vāgu̍tta̠ mōtta̠mā vāg vāgu̍tta̠mā ।
22) u̠tta̠mā sa̍mayāviṣi̠tē sa̍mayāviṣi̠ta u̍tta̠ mōtta̠mā sa̍mayāviṣi̠tē ।
22) u̠tta̠mētyu̍t - ta̠mā ।
23) sa̠ma̠yā̠vi̠ṣi̠tē sūryē̠ sūryē̍ samayāviṣi̠tē sa̍mayāviṣi̠tē sūryē̎ ।
23) sa̠ma̠yā̠vi̠ṣi̠ta iti̍ samayā - vi̠ṣi̠tē ।
24) sūryē̍ ṣōḍa̠śina̍ ṣṣōḍa̠śina̠-ssūryē̠ sūryē̍ ṣōḍa̠śina̍ḥ ।
25) ṣō̠ḍa̠śina̍-sstō̠tragg​ stō̠tragṃ ṣō̍ḍa̠śina̍ ṣṣōḍa̠śina̍-sstō̠tram ।
26) stō̠tra mu̠pāka̍rō tyu̠pāka̍rōti stō̠tragg​ stō̠tra mu̠pāka̍rōti ।
27) u̠pāka̍rō tyē̠tasmi̍-nnē̠tasmi̍-nnu̠pāka̍rō tyu̠pāka̍rō tyē̠tasminn̍ ।
27) u̠pāka̍rō̠tītyu̍pa - āka̍rōti ।
28) ē̠tasmi̠n̠. vai vā ē̠tasmi̍-nnē̠tasmi̠n̠. vai ।
29) vai lō̠kē lō̠kē vai vai lō̠kē ।
30) lō̠ka indra̠ indrō̍ lō̠kē lō̠ka indra̍ḥ ।
31) indrō̍ vṛ̠traṃ vṛ̠tra mindra̠ indrō̍ vṛ̠tram ।
32) vṛ̠tra ma̍ha-nnahan vṛ̠traṃ vṛ̠tra ma̍hann ।
33) a̠ha̠-nthsā̠kṣā-thsā̠kṣā da̍ha-nnaha-nthsā̠kṣāt ।
34) sā̠kṣā dē̠vaiva sā̠kṣā-thsā̠kṣā dē̠va ।
34) sā̠kṣāditi̍ sa - a̠kṣāt ।
35) ē̠va vajra̠ṃ vajra̍ mē̠vaiva vajra̎m ।
36) vajra̠-mbhrātṛ̍vyāya̠ bhrātṛ̍vyāya̠ vajra̠ṃ vajra̠-mbhrātṛ̍vyāya ।
37) bhrātṛ̍vyāya̠ pra pra bhrātṛ̍vyāya̠ bhrātṛ̍vyāya̠ pra ।
38) pra ha̍rati harati̠ pra pra ha̍rati ।
39) ha̠ra̠ tya̠ru̠ṇa̠pi̠śa̠ṅgō̍ 'ruṇapiśa̠ṅgō ha̍rati hara tyaruṇapiśa̠ṅgaḥ ।
40) a̠ru̠ṇa̠pi̠śa̠ṅgō 'śvō 'śvō̍ 'ruṇapiśa̠ṅgō̍ 'ruṇapiśa̠ṅgō 'śva̍ḥ ।
40) a̠ru̠ṇa̠pi̠śa̠ṅga itya̍ruṇa - pi̠śa̠ṅgaḥ ।
41) aśvō̠ dakṣi̍ṇā̠ dakṣi̠ṇā 'śvō 'śvō̠ dakṣi̍ṇā ।
42) dakṣi̍ṇai̠ta dē̠ta-ddakṣi̍ṇā̠ dakṣi̍ ṇai̠tat ।
43) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
44) vai vajra̍sya̠ vajra̍sya̠ vai vai vajra̍sya ।
45) vajra̍sya rū̠pagṃ rū̠paṃ vajra̍sya̠ vajra̍sya rū̠pam ।
46) rū̠pagṃ samṛ̍ddhyai̠ samṛ̍ddhyai rū̠pagṃ rū̠pagṃ samṛ̍ddhyai ।
47) samṛ̍ddhyā̠ iti̠ saṃ - ṛ̠ddhyai̠ ।
॥ 43 ॥ (47, 59)

॥ a. 11 ॥




Browse Related Categories: