स्कंद उवाच ।
ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत् ।
ब्रह्मोवाच ।
वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् ॥
अस्य श्री अंगारक स्तोत्र महामंत्रस्य गौतम ऋषिः, अनुष्टुप् छंदः, अंगारको देवता मम ऋण विमोचनार्थे जपे विनियोगः ।
ध्यानम् –
धरणी गर्भ संभूतं विद्युत्कांति समप्रभम् ।
कुमारं शक्तिहस्तं तं कुजं प्रणमाम्यहम् ॥ 1 ॥
रक्तमाल्यांबरधरः शूलशक्तिगदाधरः ।
चतुर्भुजो मेषगतो वरदश्च धरासुतः ॥ 2 ॥
अथ स्तोत्रम् –
मंगलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकायः सर्वकर्मावबोधकः ॥ 3 ॥
लोहितो लोहितांगश्च सामगायी कृपाकरः ।
धर्मराजः कुजो भौमो भूमिजो भूमिनंदनः ॥ 4 ॥
अंगारको यमश्चैव सर्वरोगापहारकः ।
सृष्टिकर्ताऽपहर्ता च सर्वकामफलप्रदः ॥ 5 ॥
भूतिदो ग्रहपूज्यश्च वक्त्रो रक्तवपुः प्रभुः ।
एतानि कुजनामानि यो नित्यं प्रयतः पठेत् ।
ऋणं न जायते तस्य धनं प्राप्नोत्यसंशयम् ॥ 6 ॥
रक्तपुष्पैश्च गंधैश्च दीपधूपादिभिस्तथा ।
मंगलं पूजयित्वा तु मंगलेऽहनि सर्वदा ॥ 7 ॥
ऋणरेखाः प्रकर्तव्याः दग्धांगारैस्तदग्रतः ।
सप्तविंशतिनामानि पठित्वा तु तदंतिके ॥ 8 ॥
ताश्च प्रमार्जयेत्पश्चाद्वामपादेन संस्पृशन् ।
एवं कृत्वा न संदेहो ऋणहीनो धनी भवेत् ॥ 9 ॥
भूमिजस्य प्रसादेन ग्रहपीडा विनश्यति ।
येनार्जिता जगत्कीर्तिर्भूमिपुत्रेण शाश्वती ॥ 10 ॥
शत्रवश्च हता येन भौमेन महितात्मना ।
स प्रीयतां तु भौमोऽद्य तुष्टो भूयात् सदा मम ॥ 11 ॥
मूलमंत्रः –
अंगारक महीपुत्र भगवन् भक्तवत्सल ।
नमोऽस्तु ते ममाशेष ऋणमाशु विमोचय ॥ 12 ॥
अर्घ्यम् –
भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः ।
ऋणार्तस्त्वां प्रपन्नोऽस्मि गृहाणार्घ्यं नमोऽस्तु ते ॥ 13 ॥
इति ऋण विमोचन अंगारक स्तोत्रम् ॥