View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Runa Vimochana Angaraka (Mangala) Stotram

skanda uvācha ।
ṛṇagrastanarāṇāṃ tu ṛṇamuktiḥ kathaṃ bhavēt ।

brahmōvācha ।
vakṣyē'haṃ sarvalōkānāṃ hitārthaṃ hitakāmadam ॥

asya śrī aṅgāraka stōtra mahāmantrasya gautama ṛṣiḥ, anuṣṭup Chandaḥ, aṅgārakō dēvatā mama ṛṇa vimōchanārthē japē viniyōgaḥ ।

dhyānam –
dharaṇī garbha sambhūtaṃ vidyutkānti samaprabham ।
kumāraṃ śaktihastaṃ taṃ kujaṃ praṇamāmyaham ॥ 1 ॥

raktamālyāmbaradharaḥ śūlaśaktigadādharaḥ ।
chaturbhujō mēṣagatō varadaścha dharāsutaḥ ॥ 2 ॥

atha stōtram –
maṅgaḻō bhūmiputraścha ṛṇahartā dhanapradaḥ ।
sthirāsanō mahākāyaḥ sarvakarmāvabōdhakaḥ ॥ 3 ॥

lōhitō lōhitāṅgaścha sāmagāyī kṛpākaraḥ ।
dharmarājaḥ kujō bhaumō bhūmijō bhūminandanaḥ ॥ 4 ॥

aṅgārakō yamaśchaiva sarvarōgāpahārakaḥ ।
sṛṣṭikartā'pahartā cha sarvakāmaphalapradaḥ ॥ 5 ॥

bhūtidō grahapūjyaścha vaktrō raktavapuḥ prabhuḥ ।
ētāni kujanāmāni yō nityaṃ prayataḥ paṭhēt ।
ṛṇaṃ na jāyatē tasya dhanaṃ prāpnōtyasaṃśayam ॥ 6 ॥

raktapuṣpaiścha gandhaiścha dīpadhūpādibhistathā ।
maṅgaḻaṃ pūjayitvā tu maṅgaḻē'hani sarvadā ॥ 7 ॥

ṛṇarēkhāḥ prakartavyāḥ dagdhāṅgāraistadagrataḥ ।
saptaviṃśatināmāni paṭhitvā tu tadantikē ॥ 8 ॥

tāścha pramārjayētpaśchādvāmapādēna saṃspṛśan ।
ēvaṃ kṛtvā na sandēhō ṛṇahīnō dhanī bhavēt ॥ 9 ॥

bhūmijasya prasādēna grahapīḍā vinaśyati ।
yēnārjitā jagatkīrtirbhūmiputrēṇa śāśvatī ॥ 10 ॥

śatravaścha hatā yēna bhaumēna mahitātmanā ।
sa prīyatāṃ tu bhaumō'dya tuṣṭō bhūyāt sadā mama ॥ 11 ॥

mūlamantraḥ –
aṅgāraka mahīputra bhagavan bhaktavatsala ।
namō'stu tē mamāśēṣa ṛṇamāśu vimōchaya ॥ 12 ॥

arghyam –
bhūmiputra mahātējaḥ svēdōdbhava pinākinaḥ ।
ṛṇārtastvāṃ prapannō'smi gṛhāṇārghyaṃ namō'stu tē ॥ 13 ॥

iti ṛṇa vimōchana aṅgāraka stōtram ॥




Browse Related Categories: