skanda uvācha ।
ṛṇagrastanarāṇāṃ tu ṛṇamuktiḥ kathaṃ bhavēt ।
brahmōvācha ।
vakṣyē'haṃ sarvalōkānāṃ hitārthaṃ hitakāmadam ॥
asya śrī aṅgāraka stōtra mahāmantrasya gautama ṛṣiḥ, anuṣṭup Chandaḥ, aṅgārakō dēvatā mama ṛṇa vimōchanārthē japē viniyōgaḥ ।
dhyānam –
dharaṇī garbha sambhūtaṃ vidyutkānti samaprabham ।
kumāraṃ śaktihastaṃ taṃ kujaṃ praṇamāmyaham ॥ 1 ॥
raktamālyāmbaradharaḥ śūlaśaktigadādharaḥ ।
chaturbhujō mēṣagatō varadaścha dharāsutaḥ ॥ 2 ॥
atha stōtram –
maṅgaḻō bhūmiputraścha ṛṇahartā dhanapradaḥ ।
sthirāsanō mahākāyaḥ sarvakarmāvabōdhakaḥ ॥ 3 ॥
lōhitō lōhitāṅgaścha sāmagāyī kṛpākaraḥ ।
dharmarājaḥ kujō bhaumō bhūmijō bhūminandanaḥ ॥ 4 ॥
aṅgārakō yamaśchaiva sarvarōgāpahārakaḥ ।
sṛṣṭikartā'pahartā cha sarvakāmaphalapradaḥ ॥ 5 ॥
bhūtidō grahapūjyaścha vaktrō raktavapuḥ prabhuḥ ।
ētāni kujanāmāni yō nityaṃ prayataḥ paṭhēt ।
ṛṇaṃ na jāyatē tasya dhanaṃ prāpnōtyasaṃśayam ॥ 6 ॥
raktapuṣpaiścha gandhaiścha dīpadhūpādibhistathā ।
maṅgaḻaṃ pūjayitvā tu maṅgaḻē'hani sarvadā ॥ 7 ॥
ṛṇarēkhāḥ prakartavyāḥ dagdhāṅgāraistadagrataḥ ।
saptaviṃśatināmāni paṭhitvā tu tadantikē ॥ 8 ॥
tāścha pramārjayētpaśchādvāmapādēna saṃspṛśan ।
ēvaṃ kṛtvā na sandēhō ṛṇahīnō dhanī bhavēt ॥ 9 ॥
bhūmijasya prasādēna grahapīḍā vinaśyati ।
yēnārjitā jagatkīrtirbhūmiputrēṇa śāśvatī ॥ 10 ॥
śatravaścha hatā yēna bhaumēna mahitātmanā ।
sa prīyatāṃ tu bhaumō'dya tuṣṭō bhūyāt sadā mama ॥ 11 ॥
mūlamantraḥ –
aṅgāraka mahīputra bhagavan bhaktavatsala ।
namō'stu tē mamāśēṣa ṛṇamāśu vimōchaya ॥ 12 ॥
arghyam –
bhūmiputra mahātējaḥ svēdōdbhava pinākinaḥ ।
ṛṇārtastvāṃ prapannō'smi gṛhāṇārghyaṃ namō'stu tē ॥ 13 ॥
iti ṛṇa vimōchana aṅgāraka stōtram ॥