देव्युवाच ।
श्रीकंठ करुणासिंधो दीनबंधो जगत्पते ।
भूतिभूषितसर्वांग परात्परतर प्रभो ॥ 1 ॥
कृतांजलिपुटा भूत्वा पृच्छाम्येकं दयानिधे ।
आद्या या चित्स्वरूपा या निर्विकारा निरंजना ॥ 2 ॥
बोधातीता ज्ञानगम्या कूटस्थानंदविग्रहा ।
अग्राह्यातींद्रिया शुद्धा निरीहा स्वावभासिका ॥ 3 ॥
गुणातीता निष्प्रपंचा ह्यवाङ्मनसगोचरा ।
प्रकृतिर्जगदुत्पत्तिस्थितिसंहारकारिणी ॥ 4 ॥
रक्षार्थं जगतो देवकार्यार्थं वा सुरद्विषाम् ।
नाशाय धत्ते सा देहं तत्तत्कार्यैकसाधकम् ॥ 5 ॥
तत्र भूधरणार्थाय यज्ञविस्तारहेतवे ।
विद्युत्केशहिरण्याक्षबालाकादिवधाय च ॥ 6 ॥
आविर्बभूव या शक्तिर्घोरा भूदाररूपिणी ।
वाराही विकटाकारा दानवासुरनाशिनी ॥ 7 ॥
सद्यः सिद्धिकरी देवी घोराद्घोरतरा शिवा ।
तस्याः सहस्रनामाख्यं स्तोत्रं मे समुदीरय ॥ 8 ॥
कृपालेशोऽस्ति मयि चेद्भाग्यं मे यदि वा भवेत् ।
अनुग्राह्या यद्यहं स्यां तदा वद दयानिधे ॥ 9 ॥
ईश्वर उवाच ।
साधु साधु वरारोहे धन्या बहुमतासि मे ।
शुश्रूषया समुत्पन्ना भक्तिः श्रद्धान्विता तव ॥ 10 ॥
सहस्रनाम वाराह्याः सर्वसिद्धिविधायि च ।
तव चेन्न प्रवक्ष्यामि प्रिये कस्य वदाम्यहम् ॥ 11 ॥
किंतु गोप्यं प्रयत्नेन संरक्ष्यं प्राणतोऽपि च ।
विशेषतः कलियुगे न देयं यस्य कस्यचित् ।
सर्वेऽन्यथा सिद्धिभाजो भविष्यंति वरानने ॥ 12 ॥
ॐ अस्य श्रीवाराहीसहस्रनामस्तोत्रस्य महादेव ऋषिः । अनुष्टुप् छंदः । वाराही देवता । ऐं बीजम् । क्रों शक्तिः । हुं कीलकम् । मम सर्वार्थसिद्ध्यर्थे जपे विनियोगः ।
ॐ वाराही वामनी वामा बगला वासवी वसुः ।
वैदेही वीरसूर्बाला वरदा विष्णुवल्लभा ॥ 13 ॥
वंदिता वसुदा वश्या व्यात्तास्या वंचिनी बला ।
वसुंधरा वीतिहोत्रा वीतरागा विहायसी ॥ 14 ॥
सर्वा खनिप्रिया काम्या कमला कांचनी रमा ।
धूम्रा कपालिनी वामा कुरुकुल्ला कलावती ॥ 15 ॥
याम्याऽऽग्नेयी धरा धन्या धर्मिणी ध्यानिनी ध्रुवा ।
धृतिर्लक्ष्मीर्जया तुष्टिः शक्तिर्मेधा तपस्विनी ॥ 16 ॥
वेधा जया कृतिः कांतिः स्वाहा शांतिर्दमा रतिः ।
लज्जा मतिः स्मृतिर्निद्रा तंत्रा गौरी शिवा स्वधा ॥ 17 ॥
चंडी दुर्गाऽभया भीमा भाषा भामा भयानका ।
भूदारा भयहा भीरुर्भैरवी भंगरा भटी ॥ 18 ॥
घुर्घुरा घोषणा घोरा घोषिणी घोणसंयुता ।
घनाघना घर्घरा च घोणयुक्ताऽघनाशिनी ॥ 19 ॥
पूर्वाग्नेयी यातु याम्या वायव्युत्तरवारुणी ।
ऐशान्यूर्ध्वाधःस्थिता च पृष्ठदक्षाग्रवामगा ॥ 20 ॥
हृन्नाभिब्रह्मरंध्रार्कस्वर्गपातालभूमिगा ।
ऐं श्रीः ह्रीः क्लीं तीर्थगतिः प्रीतिर्धीर्गीः कलाऽव्यया ॥ 21 ॥
ऋग्यजुः सामरूपा च परा पोत्रिण्युदुंबरा ।
गदासिशक्तिचापेषुशूलचक्रर्ष्टिधारिणी ॥ 22 ॥
जरती युवती बाला चतुरंगबलोत्कटा ।
सत्याक्षरा निधिर्नेत्री धात्री पोत्री परा पटुः ॥ 23 ॥
क्षेत्रज्ञा कंपिनी ज्येष्ठा दुराधर्षा धुरंधरा ।
मालिनी मानिनी माता माननीया मनस्विनी ॥ 24 ॥
मदोत्कटा मन्युकरी मनुरूपा मनोजवा ।
मेदस्विनी मद्यरता मधुपा मंगलाऽमरा ॥ 25 ॥
माया माताऽऽमयहरी मृडानी महिला मृतिः ।
महादेवी मोहहरी मंजुर्मृत्युंजयाऽमला ॥ 26 ॥
मांसला मानवा मूला महारात्रिर्मदालसा ।
मृगांका मेनका मान्या महिषघ्नी मदंतिका ॥ 27 ॥
मूर्छामोहमृषामोघामदमृत्युमलापहा ।
सिंहर्क्षमहिषव्याघ्रमृगक्रोडानना धुनी ॥ 28 ॥
धरिणी धारिणी धेनुर्धरित्री धावनी धवा ।
धर्मध्वना ध्यानपरा धनधान्यधराप्रदा ॥ 29 ॥
पापदोषरिपुव्याधिनाशिनी सिद्धिदायिनी ।
कलाकाष्ठाक्षमापक्षाहस्त्रुटिश्वासरूपिणी ॥ 30 ॥
समृद्धा सुभुजा रौद्री राधा रागा रमारणिः ।
रामा रतिप्रिया रुष्टा रक्षिणी रविमध्यगा ॥ 31 ॥
रजनी रमणी रेवा रंकिनी रंजिनी रमा ।
रोषा रोषवती रूक्षा करिराज्यप्रदा रता ॥ 32 ॥
रूक्षा रूपवती रास्या रुद्राणी रणपंडिता ।
गंगा च यमुना चैव सरस्वतिस्वसूर्मधुः ॥ 33 ॥
गंडकी तुंगभद्रा च कावेरी कौशिकी पटुः ।
कट्वोरगवती चारा सहस्राक्षा प्रतर्दना ॥ 34 ॥
सर्वज्ञा शांकरी शास्त्री जटाधारिण्ययोरदा ।
यावनी सौरभी कुब्जा वक्रतुंडा वधोद्यता ॥ 35 ॥
चंद्रापीडा वेदवेद्या शंखिनी नीललोहिता ।
ध्यानातीताऽपरिच्छेद्या मृत्युरूपा त्रिवर्गदा ॥ 36 ॥
अरूपा बहुरूपा च नानारूपा नतानना ।
वृषाकपिर्वृषारूढा वृषेशी वृषवाहना ॥ 37 ॥
वृषप्रिया वृषावर्ता वृषपर्वा वृषाकृतिः ।
कोदंडिनी नागचूडा चक्षुष्या परमार्थिका ॥ 38 ॥
दुर्वासा दुर्गहा देवी दुरावासा दुरारिहा ।
दुर्गा राधा दुःखहंत्री दुराराध्या दवीयसी ॥ 39 ॥
दुरावासा दुष्प्रहस्ता दुष्प्रकंपा दुरूहिणी ।
सुवेणी रमणी श्यामा मृगव्याधार्घतापिनी ॥ 40 ॥
उग्रा तार्क्षी पाशुपती कौणपी कुणपाशना । [दुर्गा]
कपर्दिनी कामकामा कमनीया कलोज्ज्वला ॥ 41 ॥
कासावहृत्कारकानी कंबुकंठी कृतागमा ।
कर्कशा कारणा कांता कल्पाऽकल्पा कटंकटा ॥ 42 ॥
श्मशाननिलया भिन्ना गजारुढा गजापहा ।
तत्प्रिया तत्परा राया स्वर्भानुः कालवंचिनी ॥ 43 ॥
शाखा विशाखा गोशाखा सुशाखा शेषशाखिनी ।
व्यंगा शुभांगा वामांगा नीलांगाऽनंगरूपिणी ॥ 44 ॥
सांगोपांगा च सारंगा सुभांगा रंगरूपिणी ।
भद्रा सुभद्रा भद्राक्षी सिंहिका विनताऽदितिः ॥ 45 ॥
हृद्याऽवद्या सुपद्या च गद्यपद्यप्रिया प्रसूः ।
चर्चिका भोगवत्यंबा सारसी शबरी नटी ॥ 46 ॥
योगिनी पुष्कलाऽनंता परा सांख्या शची सती ।
निम्नगा निम्ननाभिश्च सहिष्णुर्जागृती लिपिः ॥ 47 ॥
दमयंती दमी दंडोद्दंडिनी दारदायिका ।
दीपिनी दाविनी धात्री दक्षकन्या दम्या दरत् ॥ 48 ॥
दाहिनी द्रविणी दर्वी दंडिनी दंडनायिका ।
दानप्रिया दोषहंत्री दुःखदारिद्र्यनाशिनी ॥ 49 ॥
दोषदा दोषकृद्दोग्ध्री दोहती देविकाऽधना ।
दर्वीकरी दुर्वलिता दुर्युगाऽद्वयवादिनी ॥ 50 ॥
चराचराऽनंतवृष्टिरुन्मत्ता कमलाऽलसा ।
तारिणी तारकांतारा परमात्माब्जलोचना ॥ 51 ॥
इंदुर्हिरण्यकवचा व्यवस्था व्यवसायिका ।
ईशनंदा नदी नागी यक्षिणी सर्पिणी वरी ॥ 52 ॥
सुधा सुरा विश्वसहा सुवर्णांगदधारिणी ।
जननी प्रीतिभागेशी साम्राज्ञी संविदुत्तमा ॥ 53 ॥
अमेयाऽरिष्टदमनी पिंगला लिंगधारिणी ।
चामुंडा प्लाविनी हाला बृहज्ज्योतिरुरुक्रमा ॥ 54 ॥
सुप्रतीका च सुग्रीवा हव्यवाहा प्रलापिनी ।
नभस्या माधवी ज्येष्ठा शिशिरा ज्वालिनी रुचिः ॥ 55 ॥
शुक्ला शुक्रा शुचा शोका शुकी भेकी पिकी बकी ।
पृषदश्वा नभोयोनिः सुप्रतीका विभावरी ॥ 56 ॥
गर्विता गुर्विणी गण्या गुरुर्गुरुधरी गया ।
गंधर्वी गणिका गुंद्रा गारुडी गोपिकाऽग्रगा ॥ 57 ॥
गणेशी गामिनी गंता गोपतिर्गंधिनी गवी ।
गर्जिता गाननी गोना गोरक्षा गोविदां गतिः ॥ 58 ॥
ग्राथिकी ग्रथिकृद्गोष्ठी गर्भरूपा गुणैषिणी ।
पारस्करी पांचनदा बहुरूपा विरूपिका ॥ 59 ॥
ऊहा व्यूहा दुरूहा च सम्मोहा मोहहारिणी ।
यज्ञविग्रहिणी यज्ञा यायजूका यशस्विनी ॥ 60 ॥
अग्निष्टोमाऽत्यग्निष्टोमा वाजपेयश्च षोडशी ।
पुंडरीकाऽश्वमेधश्च राजसूयश्च नाभसः ॥ 61 ॥
स्विष्टकृद्बहुसौवर्णो गोसवश्च महाव्रतः ।
विश्वजिद्ब्रह्मयज्ञश्च प्राजापत्यः शिलायवः ॥ 62 ॥
अश्वक्रांता रथक्रांता विष्णुक्रांता विभावसुः ।
सूर्यक्रांता गजक्रांता बलिभिन्नागयज्ञकः ॥ 63 ॥
सावित्री चार्धसावित्री सर्वतोभद्रवारुणा ।
आदित्यामय गोदोह गवामय मृगामया ॥ 64 ॥
सर्पमयः कालपिंजः कौंडिन्योपनागाहलः ।
अग्निविद्द्वादशाहस्वोपांशुः सोम विधो हनः ॥ 65 ॥
अश्वप्रतिग्रहो बर्हिरथोऽभ्युदय ऋद्धिराट् ।
सर्वस्वदक्षिणो दीक्षा सोमाख्या समिदाह्वयः ॥ 66 ॥
कठायनश्च गोदोहः स्वाहाकारस्तनूनपात् ।
दंडा पुरुष मेधश्च श्येनो वज्र इषुर्यमः ॥ 67 ॥
अंगिराः कंकभेरुंडा चांद्रायणपरायणा ।
ज्योतिष्टोमः गुदो दर्शो नंद्याख्यः पौर्णमासिकः ॥ 68 ॥
गजप्रतिग्रहो रात्रिः सौरभः शांकलायनः ।
सौभाग्यकृच्च कारीषो बैदलायनरामठौ ॥ 69 ॥
शोचिष्कारी नाचिकेतः शांतिकृत्पुष्टिकृत्तथा ।
वैनतेयोच्चाटनौ च वशीकरण मारणे ॥ 70 ॥
त्रैलोक्यमोहनो वीरः कंदर्पबलशातनः ।
शंखचूडो गजच्छायो रौद्राख्यो विष्णुविक्रमः ॥ 71 ॥
भैरवः कवहाख्यश्चावभृथोऽष्टकपालकः ।
श्रौषट् वौषट् वषट्कारः पाकसंस्था परिश्रुती ॥ 72 ॥
चयनो नरमेधश्च कारीरी रत्नदानिका ।
सौत्रामणी च भारुंदा बार्हस्पत्यो बलंगमः ॥ 73 ॥
प्रचेताः सर्वसत्रश्च गजमेधः करंभकः ।
हविःसंस्था सोमसंस्था पाकसंस्था गरुत्मती ॥ 74 ॥
सत्यसूर्यश्चमसः स्रुक् स्रुवोलूखल मेक्षणी ।
चपलो मंथनी मेढी यूपः प्राग्वंशकुंचिका ॥ 75 ॥
रश्मिरंशुश्च दोभ्यश्च वारुणोदः पविः कुथा ।
आप्तोर्यामो द्रोणकलशो मैत्रावरुण आश्विनः ॥ 76 ॥
पात्नीवतश्च मंथी च हारियोजन एव च ।
प्रतिप्रस्थानशुक्रौ च सामिधेनी समित्समा ॥ 77 ॥
होताऽध्वर्युस्तथोद्गाता नेता त्वष्टा च योत्रिका ।
आग्नीध्रोऽच्छावकाष्टावग्ग्रावस्तुत्प्रतर्दकः ॥ 78 ॥
सुब्रह्मण्यो ब्राह्मणश्च मैत्रावरुणवारुणौ ।
प्रस्तोता प्रतिप्रस्थाता यजमानो ध्रुवंत्रिका ॥ 79 ॥
आमिक्षा पृषदाज्यं च हव्यं कव्यं चरुः पयः ।
जुहुद्घ्रावोपभृद्ब्रह्मा त्रयी त्रेता तरस्विनी ॥ 80 ॥
पुरोडाशः पशूकर्षः प्रोक्षणी ब्रह्मयज्ञिनी ।
अग्निजिह्वा दर्भरोमा ब्रह्मशीर्षा महोदरी ॥ 81 ॥
अमृतप्राशिका नारायणी नग्ना दिगंबरा ।
ॐकारिणी चतुर्वेदरूपा श्रुतिरनुल्बणा ॥ 82 ॥
अष्टादशभुजा रंभा सत्या गगनचारिणी ।
भीमवक्त्रा महावक्त्रा कीर्तिराकृष्णपिंगला ॥ 83 ॥
कृष्णमूर्धा महामूर्धा घोरमूर्धा भयानना ।
घोरानना घोरजिह्वा घोररावा महाव्रता ॥ 84 ॥
दीप्तास्या दीप्तनेत्रा च चंडप्रहरणा जटी ।
सुरभी सौलभी वीची छाया संध्या च मांसला ॥ 85 ॥
कृष्णा कृष्णांबरा कृष्णशारंगिणी कृष्णवल्लभा ।
त्रासिनी मोहिनी द्वेष्या मृत्युरूपा भयापहा ॥ 86 ॥
भीषणा दानवेंद्रघ्नी कल्पकर्ता क्षयंकरी ।
अभया पृथिवी साध्वी केशिनी व्याधिजन्महा ॥ 87 ॥
अक्षोभ्याऽऽह्लादिनी कन्या पवित्रा रोपिणी शुभा ।
कन्यादेवी सुरादेवी भीमादेवी मदंतिका ॥ 88 ॥
शाकंभरी महाश्वेता धूम्रा धूम्रेश्वरीश्वरी ।
वीरभद्रा महाभद्रा महादेवी महासुरी ॥ 89 ॥
श्मशानवासिनी दीप्ता चितिसंस्था चितिप्रिया ।
कपालहस्ता खट्वांगी खड्गिनी शूलिनी हली ॥ 90 ॥
कांतारिणी महायोगी योगमार्गा युगग्रहा ।
धूम्रकेतुर्महास्यायुर्युगानां परिवर्तिनी ॥ 91 ॥
अंगारिण्यंकुशकरा घंटावर्णा च चक्रिणी ।
वेताली ब्रह्मवेताली महावेतालिका तथा ॥ 92 ॥
विद्याराज्ञी मोहराज्ञी महाराज्ञी महोदरी ।
भूतं भव्यं भविष्यं च सांख्यं योगस्तपो दमः ॥ 93 ॥
अध्यात्मं चाधिदैवं चाधिभूतांश एव च ।
घंटारवा विरूपाक्षी शिखिविच्छ्रीचयप्रिया ॥ 94 ॥
खड्गशूलगदाहस्ता महिषासुरमर्दिनी ।
मातंगी मत्तमातंगी कौशिकी ब्रह्मवादिनी ॥ 95 ॥
उग्रतेजा सिद्धसेना जृंभिणी मोहिनी तथा ।
जया च विजया चैव विनता कद्रुरेव च ॥ 96 ॥
धात्री विधात्री विक्रांता ध्वस्ता मूर्छा च मूर्छनी ।
दमनी धर्मिणी दम्या छेदिनी तापिनी तपी ॥ 97 ॥
बंधिनी बाधिनी बंधा बोधातीता बुधप्रिया ।
हरिणी हारिणी हंत्री धरिणी धारिणी धरा ॥ 98 ॥
विसाधिनी साधिनी च संध्या संगोपनी प्रिया ।
रेवती कालकर्णी च सिद्धिर्लक्ष्मीररुंधती ॥ 99 ॥
धर्मप्रिया धर्मरतिः धर्मिष्ठा धर्मचारिणी ।
व्युष्टिः ख्यातिः सिनीवाली कुहूः ऋतुमती मृतिः ॥ 100 ॥
त्वाष्ट्री वैरोचनी मैत्री नीरजा कैटभेश्वरी ।
भ्रमणी भ्रामणी भ्रामा भ्रमरी भ्रामरी भ्रमा ॥ 101 ॥
निष्कला कलहा नीता कौलाकारा कलेबरा ।
विद्युज्जिह्वा वर्षिणी च हिरण्याक्षनिपातिनी ॥ 102 ॥
जितकामा कामृगया कोला कल्पांगिनी कला । [कामगमा]
प्रधाना तारका तारा हितात्मा हितभेदिनी ॥ 103 ॥
दुरक्षरा परब्रह्म महादाना महाहवा ।
वारुणी व्यरुणी वाणी वीणा वेणी विहंगमा ॥ 104 ॥
मोदप्रिया मोदकिनी प्लवनी प्लाविनी प्लुतिः ।
अजरा लोहिता लाक्षा प्रतप्ता विश्वभोजिनी ॥ 105 ॥
मनो बुद्धिरहंकारः क्षेत्रज्ञा क्षेत्रपालिका ।
चतुर्वेदा चतुर्भारा चतुरंता चरुप्रिया ॥ 106 ॥
चर्विणी चोरिणी चारी शांकरी चर्मभैरवी ।
निर्लेपा निष्प्रपंचा च प्रशांता नित्यविग्रहा ॥ 107 ॥
स्तव्या स्तवप्रिया व्याला गुरुराश्रितवत्सला ।
निष्कलंका निरालंबा निर्द्वंद्वा निष्परिग्रहा ॥ 108 ॥
निर्गुणा निर्मला नित्या निरीहा निरघा नवा ।
निरिंद्रिया निराभासा निर्मोहा नीतिनायिका ॥ 109 ॥
निरिंधना निष्कला च लीलाकारा निरामया ।
मुंडा विरूपा विकृता पिंगलाक्षी गुणोत्तरा ॥ 110 ॥
पद्मगर्भा महागर्भा विश्वगर्भा विलक्षणा ।
परमात्मा परेशानी परा पारा परंतपा ॥ 111 ॥
संसारसेतुः क्रूराक्षी मूर्छामुक्ता मनुप्रिया । [मग्ना]
विस्मया दुर्जया दक्षा दनुहंत्री दयालया ॥ 112 ॥
परब्रह्माऽऽनंदरूपा सर्वसिद्धिविधायिनी । ओम् ।
एवमुड्डामरातंत्रान्मयोद्धृत्य प्रकाशितम् ॥ 113 ॥
गोपनीयं प्रयत्नेन नाख्येयं यस्य कस्यचित् ।
यदीच्छसि द्रुतं सिद्धिमैश्वर्यं चिरजीविताम् ॥ 114 ॥
आरोग्यं नृपसम्मानं दानान्यस्य तु कीर्तयेत् ।
नाम्नां सहस्रं वाराह्याः मया ते समुदीरितम् ॥ 115 ॥
यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ।
अश्वमेधसहस्रस्य वाजपेयशतस्य च ॥ 116 ॥
पुंडरीकायुतस्यापि फलं पाठात् प्रजायते ।
पठतः सर्वभावेन सर्वा स्युः सिद्धयः करे ॥ 117 ॥
जायते महदैश्वर्यं सर्वेषां दयितो भवेत् ।
घनसारायते वह्निरगाधोब्धिः कणायते ॥ 118 ॥
सिद्धयश्च तृणायंते विषमप्यमृतायते ।
हारायंते महासर्पाः सिंहः क्रीडामृगायते ॥ 119 ॥
दासायंते महीपाला जगन्मित्रायतेऽखिलम् ।
तस्मान्नाम्नां सहस्रेण स्तुता सा जगदंबिका ।
प्रयच्छत्यखिलान् कामान् देहांते परमां गतिम् ॥ 120 ॥
इति उड्डामरतंत्रे श्री आदिवाराही सहस्रनाम स्तोत्रम् ॥