View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Varahi Sahasra Nama Stotram

dēvyuvācha ।
śrīkaṇṭha karuṇāsindhō dīnabandhō jagatpatē ।
bhūtibhūṣitasarvāṅga parātparatara prabhō ॥ 1 ॥

kṛtāñjalipuṭā bhūtvā pṛchChāmyēkaṃ dayānidhē ।
ādyā yā chitsvarūpā yā nirvikārā nirañjanā ॥ 2 ॥

bōdhātītā jñānagamyā kūṭasthānandavigrahā ।
agrāhyātīndriyā śuddhā nirīhā svāvabhāsikā ॥ 3 ॥

guṇātītā niṣprapañchā hyavāṅmanasagōcharā ।
prakṛtirjagadutpattisthitisaṃhārakāriṇī ॥ 4 ॥

rakṣārthaṃ jagatō dēvakāryārthaṃ vā suradviṣām ।
nāśāya dhattē sā dēhaṃ tattatkāryaikasādhakam ॥ 5 ॥

tatra bhūdharaṇārthāya yajñavistārahētavē ।
vidyutkēśahiraṇyākṣabālākādivadhāya cha ॥ 6 ॥

āvirbabhūva yā śaktirghōrā bhūdārarūpiṇī ।
vārāhī vikaṭākārā dānavāsuranāśinī ॥ 7 ॥

sadyaḥ siddhikarī dēvī ghōrādghōratarā śivā ।
tasyāḥ sahasranāmākhyaṃ stōtraṃ mē samudīraya ॥ 8 ॥

kṛpālēśō'sti mayi chēdbhāgyaṃ mē yadi vā bhavēt ।
anugrāhyā yadyahaṃ syāṃ tadā vada dayānidhē ॥ 9 ॥

īśvara uvācha ।
sādhu sādhu varārōhē dhanyā bahumatāsi mē ।
śuśrūṣayā samutpannā bhaktiḥ śraddhānvitā tava ॥ 10 ॥

sahasranāma vārāhyāḥ sarvasiddhividhāyi cha ।
tava chēnna pravakṣyāmi priyē kasya vadāmyaham ॥ 11 ॥

kintu gōpyaṃ prayatnēna saṃrakṣyaṃ prāṇatō'pi cha ।
viśēṣataḥ kaliyugē na dēyaṃ yasya kasyachit ।
sarvē'nyathā siddhibhājō bhaviṣyanti varānanē ॥ 12 ॥

ōṃ asya śrīvārāhīsahasranāmastōtrasya mahādēva ṛṣiḥ । anuṣṭup Chandaḥ । vārāhī dēvatā । aiṃ bījam । krōṃ śaktiḥ । huṃ kīlakam । mama sarvārthasiddhyarthē japē viniyōgaḥ ।

ōṃ vārāhī vāmanī vāmā bagaḻā vāsavī vasuḥ ।
vaidēhī vīrasūrbālā varadā viṣṇuvallabhā ॥ 13 ॥

vanditā vasudā vaśyā vyāttāsyā vañchinī balā ।
vasundharā vītihōtrā vītarāgā vihāyasī ॥ 14 ॥

sarvā khanipriyā kāmyā kamalā kāñchanī ramā ।
dhūmrā kapālinī vāmā kurukullā kalāvatī ॥ 15 ॥

yāmyā''gnēyī dharā dhanyā dharmiṇī dhyāninī dhruvā ।
dhṛtirlakṣmīrjayā tuṣṭiḥ śaktirmēdhā tapasvinī ॥ 16 ॥

vēdhā jayā kṛtiḥ kāntiḥ svāhā śāntirdamā ratiḥ ।
lajjā matiḥ smṛtirnidrā tantrā gaurī śivā svadhā ॥ 17 ॥

chaṇḍī durgā'bhayā bhīmā bhāṣā bhāmā bhayānakā ।
bhūdārā bhayahā bhīrurbhairavī bhaṅgarā bhaṭī ॥ 18 ॥

ghurghurā ghōṣaṇā ghōrā ghōṣiṇī ghōṇasaṃyutā ।
ghanāghanā ghargharā cha ghōṇayuktā'ghanāśinī ॥ 19 ॥

pūrvāgnēyī yātu yāmyā vāyavyuttaravāruṇī ।
aiśānyūrdhvādhaḥsthitā cha pṛṣṭhadakṣāgravāmagā ॥ 20 ॥

hṛnnābhibrahmarandhrārkasvargapātāḻabhūmigā ।
aiṃ śrīḥ hrīḥ klīṃ tīrthagatiḥ prītirdhīrgīḥ kalā'vyayā ॥ 21 ॥

ṛgyajuḥ sāmarūpā cha parā pōtriṇyudumbarā ।
gadāsiśaktichāpēṣuśūlachakrarṣṭidhāriṇī ॥ 22 ॥

jaratī yuvatī bālā chaturaṅgabalōtkaṭā ।
satyākṣarā nidhirnētrī dhātrī pōtrī parā paṭuḥ ॥ 23 ॥

kṣētrajñā kampinī jyēṣṭhā durādharṣā dhurandharā ।
mālinī māninī mātā mānanīyā manasvinī ॥ 24 ॥

madōtkaṭā manyukarī manurūpā manōjavā ।
mēdasvinī madyaratā madhupā maṅgaḻā'marā ॥ 25 ॥

māyā mātā''mayaharī mṛḍānī mahiḻā mṛtiḥ ।
mahādēvī mōhaharī mañjurmṛtyuñjayā'malā ॥ 26 ॥

māṃsalā mānavā mūlā mahārātrirmadālasā ।
mṛgāṅkā mēnakā mānyā mahiṣaghnī madantikā ॥ 27 ॥

mūrChāmōhamṛṣāmōghāmadamṛtyumalāpahā ।
siṃharkṣamahiṣavyāghramṛgakrōḍānanā dhunī ॥ 28 ॥

dhariṇī dhāriṇī dhēnurdharitrī dhāvanī dhavā ।
dharmadhvanā dhyānaparā dhanadhānyadharāpradā ॥ 29 ॥

pāpadōṣaripuvyādhināśinī siddhidāyinī ।
kalākāṣṭhākṣamāpakṣāhastruṭiśvāsarūpiṇī ॥ 30 ॥

samṛddhā subhujā raudrī rādhā rāgā ramāraṇiḥ ।
rāmā ratipriyā ruṣṭā rakṣiṇī ravimadhyagā ॥ 31 ॥

rajanī ramaṇī rēvā raṅkinī rañjinī ramā ।
rōṣā rōṣavatī rūkṣā karirājyapradā ratā ॥ 32 ॥

rūkṣā rūpavatī rāsyā rudrāṇī raṇapaṇḍitā ।
gaṅgā cha yamunā chaiva sarasvatisvasūrmadhuḥ ॥ 33 ॥

gaṇḍakī tuṅgabhadrā cha kāvērī kauśikī paṭuḥ ।
kaṭvōragavatī chārā sahasrākṣā pratardanā ॥ 34 ॥

sarvajñā śāṅkarī śāstrī jaṭādhāriṇyayōradā ।
yāvanī saurabhī kubjā vakratuṇḍā vadhōdyatā ॥ 35 ॥

chandrāpīḍā vēdavēdyā śaṅkhinī nīlalōhitā ।
dhyānātītā'parichChēdyā mṛtyurūpā trivargadā ॥ 36 ॥

arūpā bahurūpā cha nānārūpā natānanā ।
vṛṣākapirvṛṣārūḍhā vṛṣēśī vṛṣavāhanā ॥ 37 ॥

vṛṣapriyā vṛṣāvartā vṛṣaparvā vṛṣākṛtiḥ ।
kōdaṇḍinī nāgachūḍā chakṣuṣyā paramārthikā ॥ 38 ॥

durvāsā durgahā dēvī durāvāsā durārihā ।
durgā rādhā duḥkhahantrī durārādhyā davīyasī ॥ 39 ॥

durāvāsā duṣprahastā duṣprakampā durūhiṇī ।
suvēṇī ramaṇī śyāmā mṛgavyādhārghatāpinī ॥ 40 ॥

ugrā tārkṣī pāśupatī kauṇapī kuṇapāśanā । [durgā]
kapardinī kāmakāmā kamanīyā kalōjjvalā ॥ 41 ॥

kāsāvahṛtkārakānī kambukaṇṭhī kṛtāgamā ।
karkaśā kāraṇā kāntā kalpā'kalpā kaṭaṅkaṭā ॥ 42 ॥

śmaśānanilayā bhinnā gajāruḍhā gajāpahā ।
tatpriyā tatparā rāyā svarbhānuḥ kālavañchinī ॥ 43 ॥

śākhā viśākhā gōśākhā suśākhā śēṣaśākhinī ।
vyaṅgā śubhāṅgā vāmāṅgā nīlāṅgā'naṅgarūpiṇī ॥ 44 ॥

sāṅgōpāṅgā cha sāraṅgā subhāṅgā raṅgarūpiṇī ।
bhadrā subhadrā bhadrākṣī siṃhikā vinatā'ditiḥ ॥ 45 ॥

hṛdyā'vadyā supadyā cha gadyapadyapriyā prasūḥ ।
charchikā bhōgavatyambā sārasī śabarī naṭī ॥ 46 ॥

yōginī puṣkalā'nantā parā sāṅkhyā śachī satī ।
nimnagā nimnanābhiścha sahiṣṇurjāgṛtī lipiḥ ॥ 47 ॥

damayantī damī daṇḍōddaṇḍinī dāradāyikā ।
dīpinī dāvinī dhātrī dakṣakanyā damyā darat ॥ 48 ॥

dāhinī draviṇī darvī daṇḍinī daṇḍanāyikā ।
dānapriyā dōṣahantrī duḥkhadāridryanāśinī ॥ 49 ॥

dōṣadā dōṣakṛddōgdhrī dōhatī dēvikā'dhanā ।
darvīkarī durvalitā duryugā'dvayavādinī ॥ 50 ॥

charācharā'nantavṛṣṭirunmattā kamalā'lasā ।
tāriṇī tārakāntārā paramātmābjalōchanā ॥ 51 ॥

indurhiraṇyakavachā vyavasthā vyavasāyikā ।
īśanandā nadī nāgī yakṣiṇī sarpiṇī varī ॥ 52 ॥

sudhā surā viśvasahā suvarṇāṅgadadhāriṇī ।
jananī prītibhāgēśī sāmrājñī saṃviduttamā ॥ 53 ॥

amēyā'riṣṭadamanī piṅgaḻā liṅgadhāriṇī ।
chāmuṇḍā plāvinī hālā bṛhajjyōtirurukramā ॥ 54 ॥

supratīkā cha sugrīvā havyavāhā pralāpinī ।
nabhasyā mādhavī jyēṣṭhā śiśirā jvālinī ruchiḥ ॥ 55 ॥

śuklā śukrā śuchā śōkā śukī bhēkī pikī bakī ।
pṛṣadaśvā nabhōyōniḥ supratīkā vibhāvarī ॥ 56 ॥

garvitā gurviṇī gaṇyā gururgurudharī gayā ।
gandharvī gaṇikā gundrā gāruḍī gōpikā'gragā ॥ 57 ॥

gaṇēśī gāminī gantā gōpatirgandhinī gavī ।
garjitā gānanī gōnā gōrakṣā gōvidāṃ gatiḥ ॥ 58 ॥

grāthikī grathikṛdgōṣṭhī garbharūpā guṇaiṣiṇī ।
pāraskarī pāñchanadā bahurūpā virūpikā ॥ 59 ॥

ūhā vyūhā durūhā cha sammōhā mōhahāriṇī ।
yajñavigrahiṇī yajñā yāyajūkā yaśasvinī ॥ 60 ॥

agniṣṭōmā'tyagniṣṭōmā vājapēyaścha ṣōḍaśī ।
puṇḍarīkā'śvamēdhaścha rājasūyaścha nābhasaḥ ॥ 61 ॥

sviṣṭakṛdbahusauvarṇō gōsavaścha mahāvrataḥ ।
viśvajidbrahmayajñaścha prājāpatyaḥ śilāyavaḥ ॥ 62 ॥

aśvakrāntā rathakrāntā viṣṇukrāntā vibhāvasuḥ ।
sūryakrāntā gajakrāntā balibhinnāgayajñakaḥ ॥ 63 ॥

sāvitrī chārdhasāvitrī sarvatōbhadravāruṇā ।
ādityāmaya gōdōha gavāmaya mṛgāmayā ॥ 64 ॥

sarpamayaḥ kālapiñjaḥ kauṇḍinyōpanāgāhalaḥ ।
agnividdvādaśāhasvōpāṃśuḥ sōma vidhō hanaḥ ॥ 65 ॥

aśvapratigrahō barhirathō'bhyudaya ṛddhirāṭ ।
sarvasvadakṣiṇō dīkṣā sōmākhyā samidāhvayaḥ ॥ 66 ॥

kaṭhāyanaścha gōdōhaḥ svāhākārastanūnapāt ।
daṇḍā puruṣa mēdhaścha śyēnō vajra iṣuryamaḥ ॥ 67 ॥

aṅgirāḥ kaṅkabhēruṇḍā chāndrāyaṇaparāyaṇā ।
jyōtiṣṭōmaḥ gudō darśō nandyākhyaḥ paurṇamāsikaḥ ॥ 68 ॥

gajapratigrahō rātriḥ saurabhaḥ śāṅkalāyanaḥ ।
saubhāgyakṛchcha kārīṣō baidalāyanarāmaṭhau ॥ 69 ॥

śōchiṣkārī nāchikētaḥ śāntikṛtpuṣṭikṛttathā ।
vainatēyōchchāṭanau cha vaśīkaraṇa māraṇē ॥ 70 ॥

trailōkyamōhanō vīraḥ kandarpabalaśātanaḥ ।
śaṅkhachūḍō gajachChāyō raudrākhyō viṣṇuvikramaḥ ॥ 71 ॥

bhairavaḥ kavahākhyaśchāvabhṛthō'ṣṭakapālakaḥ ।
śrauṣaṭ vauṣaṭ vaṣaṭkāraḥ pākasaṃsthā pariśrutī ॥ 72 ॥

chayanō naramēdhaścha kārīrī ratnadānikā ।
sautrāmaṇī cha bhārundā bārhaspatyō balaṅgamaḥ ॥ 73 ॥

prachētāḥ sarvasatraścha gajamēdhaḥ karambhakaḥ ।
haviḥsaṃsthā sōmasaṃsthā pākasaṃsthā garutmatī ॥ 74 ॥

satyasūryaśchamasaḥ sruk sruvōlūkhala mēkṣaṇī ।
chapalō manthanī mēḍhī yūpaḥ prāgvaṃśakuñchikā ॥ 75 ॥

raśmiraṃśuścha dōbhyaścha vāruṇōdaḥ paviḥ kuthā ।
āptōryāmō drōṇakalaśō maitrāvaruṇa āśvinaḥ ॥ 76 ॥

pātnīvataścha manthī cha hāriyōjana ēva cha ।
pratiprasthānaśukrau cha sāmidhēnī samitsamā ॥ 77 ॥

hōtā'dhvaryustathōdgātā nētā tvaṣṭā cha yōtrikā ।
āgnīdhrō'chChāvakāṣṭāvaggrāvastutpratardakaḥ ॥ 78 ॥

subrahmaṇyō brāhmaṇaścha maitrāvaruṇavāruṇau ।
prastōtā pratiprasthātā yajamānō dhruvantrikā ॥ 79 ॥

āmikṣā pṛṣadājyaṃ cha havyaṃ kavyaṃ charuḥ payaḥ ।
juhudghrāvōpabhṛdbrahmā trayī trētā tarasvinī ॥ 80 ॥

purōḍāśaḥ paśūkarṣaḥ prōkṣaṇī brahmayajñinī ।
agnijihvā darbharōmā brahmaśīrṣā mahōdarī ॥ 81 ॥

amṛtaprāśikā nārāyaṇī nagnā digambarā ।
ōṅkāriṇī chaturvēdarūpā śrutiranulbaṇā ॥ 82 ॥

aṣṭādaśabhujā rambhā satyā gaganachāriṇī ।
bhīmavaktrā mahāvaktrā kīrtirākṛṣṇapiṅgaḻā ॥ 83 ॥

kṛṣṇamūrdhā mahāmūrdhā ghōramūrdhā bhayānanā ।
ghōrānanā ghōrajihvā ghōrarāvā mahāvratā ॥ 84 ॥

dīptāsyā dīptanētrā cha chaṇḍapraharaṇā jaṭī ।
surabhī saulabhī vīchī Chāyā sandhyā cha māṃsalā ॥ 85 ॥

kṛṣṇā kṛṣṇāmbarā kṛṣṇaśārṅgiṇī kṛṣṇavallabhā ।
trāsinī mōhinī dvēṣyā mṛtyurūpā bhayāpahā ॥ 86 ॥

bhīṣaṇā dānavēndraghnī kalpakartā kṣayaṅkarī ।
abhayā pṛthivī sādhvī kēśinī vyādhijanmahā ॥ 87 ॥

akṣōbhyā''hlādinī kanyā pavitrā rōpiṇī śubhā ।
kanyādēvī surādēvī bhīmādēvī madantikā ॥ 88 ॥

śākambharī mahāśvētā dhūmrā dhūmrēśvarīśvarī ।
vīrabhadrā mahābhadrā mahādēvī mahāsurī ॥ 89 ॥

śmaśānavāsinī dīptā chitisaṃsthā chitipriyā ।
kapālahastā khaṭvāṅgī khaḍginī śūlinī halī ॥ 90 ॥

kāntāriṇī mahāyōgī yōgamārgā yugagrahā ।
dhūmrakēturmahāsyāyuryugānāṃ parivartinī ॥ 91 ॥

aṅgāriṇyaṅkuśakarā ghaṇṭāvarṇā cha chakriṇī ।
vētāḻī brahmavētāḻī mahāvētāḻikā tathā ॥ 92 ॥

vidyārājñī mōharājñī mahārājñī mahōdarī ।
bhūtaṃ bhavyaṃ bhaviṣyaṃ cha sāṅkhyaṃ yōgastapō damaḥ ॥ 93 ॥

adhyātmaṃ chādhidaivaṃ chādhibhūtāṃśa ēva cha ।
ghaṇṭāravā virūpākṣī śikhivichChrīchayapriyā ॥ 94 ॥

khaḍgaśūlagadāhastā mahiṣāsuramardinī ।
mātaṅgī mattamātaṅgī kauśikī brahmavādinī ॥ 95 ॥

ugratējā siddhasēnā jṛmbhiṇī mōhinī tathā ।
jayā cha vijayā chaiva vinatā kadrurēva cha ॥ 96 ॥

dhātrī vidhātrī vikrāntā dhvastā mūrChā cha mūrChanī ।
damanī dharmiṇī damyā Chēdinī tāpinī tapī ॥ 97 ॥

bandhinī bādhinī bandhā bōdhātītā budhapriyā ।
hariṇī hāriṇī hantrī dhariṇī dhāriṇī dharā ॥ 98 ॥

visādhinī sādhinī cha sandhyā saṅgōpanī priyā ।
rēvatī kālakarṇī cha siddhirlakṣmīrarundhatī ॥ 99 ॥

dharmapriyā dharmaratiḥ dharmiṣṭhā dharmachāriṇī ।
vyuṣṭiḥ khyātiḥ sinīvālī kuhūḥ ṛtumatī mṛtiḥ ॥ 100 ॥

tvāṣṭrī vairōchanī maitrī nīrajā kaiṭabhēśvarī ।
bhramaṇī bhrāmaṇī bhrāmā bhramarī bhrāmarī bhramā ॥ 101 ॥

niṣkaḻā kalahā nītā kaulākārā kaḻēbarā ।
vidyujjihvā varṣiṇī cha hiraṇyākṣanipātinī ॥ 102 ॥

jitakāmā kāmṛgayā kōlā kalpāṅginī kalā । [kāmagamā]
pradhānā tārakā tārā hitātmā hitabhēdinī ॥ 103 ॥

durakṣarā parabrahma mahādānā mahāhavā ।
vāruṇī vyaruṇī vāṇī vīṇā vēṇī vihaṅgamā ॥ 104 ॥

mōdapriyā mōdakinī plavanī plāvinī plutiḥ ।
ajarā lōhitā lākṣā prataptā viśvabhōjinī ॥ 105 ॥

manō buddhirahaṅkāraḥ kṣētrajñā kṣētrapālikā ।
chaturvēdā chaturbhārā chaturantā charupriyā ॥ 106 ॥

charviṇī chōriṇī chārī śāṅkarī charmabhairavī ।
nirlēpā niṣprapañchā cha praśāntā nityavigrahā ॥ 107 ॥

stavyā stavapriyā vyāḻā gururāśritavatsalā ।
niṣkaḻaṅkā nirālambā nirdvandvā niṣparigrahā ॥ 108 ॥

nirguṇā nirmalā nityā nirīhā niraghā navā ।
nirindriyā nirābhāsā nirmōhā nītināyikā ॥ 109 ॥

nirindhanā niṣkaḻā cha līlākārā nirāmayā ।
muṇḍā virūpā vikṛtā piṅgaḻākṣī guṇōttarā ॥ 110 ॥

padmagarbhā mahāgarbhā viśvagarbhā vilakṣaṇā ।
paramātmā parēśānī parā pārā parantapā ॥ 111 ॥

saṃsārasētuḥ krūrākṣī mūrChāmuktā manupriyā । [magnā]
vismayā durjayā dakṣā danuhantrī dayālayā ॥ 112 ॥

parabrahmā''nandarūpā sarvasiddhividhāyinī । ōm ।
ēvamuḍḍāmarātantrānmayōddhṛtya prakāśitam ॥ 113 ॥

gōpanīyaṃ prayatnēna nākhyēyaṃ yasya kasyachit ।
yadīchChasi drutaṃ siddhimaiśvaryaṃ chirajīvitām ॥ 114 ॥

ārōgyaṃ nṛpasammānaṃ dānānyasya tu kīrtayēt ।
nāmnāṃ sahasraṃ vārāhyāḥ mayā tē samudīritam ॥ 115 ॥

yaḥ paṭhēchChṛṇuyādvāpi sarvapāpaiḥ pramuchyatē ।
aśvamēdhasahasrasya vājapēyaśatasya cha ॥ 116 ॥

puṇḍarīkāyutasyāpi phalaṃ pāṭhāt prajāyatē ।
paṭhataḥ sarvabhāvēna sarvā syuḥ siddhayaḥ karē ॥ 117 ॥

jāyatē mahadaiśvaryaṃ sarvēṣāṃ dayitō bhavēt ।
ghanasārāyatē vahniragādhōbdhiḥ kaṇāyatē ॥ 118 ॥

siddhayaścha tṛṇāyantē viṣamapyamṛtāyatē ।
hārāyantē mahāsarpāḥ siṃhaḥ krīḍāmṛgāyatē ॥ 119 ॥

dāsāyantē mahīpālā jaganmitrāyatē'khilam ।
tasmānnāmnāṃ sahasrēṇa stutā sā jagadambikā ।
prayachChatyakhilān kāmān dēhāntē paramāṃ gatim ॥ 120 ॥

iti uḍḍāmaratantrē śrī ādivārāhī sahasranāma stōtram ॥




Browse Related Categories: