dēvyuvācha ।
śrīkaṇṭha karuṇāsindhō dīnabandhō jagatpatē ।
bhūtibhūṣitasarvāṅga parātparatara prabhō ॥ 1 ॥
kṛtāñjalipuṭā bhūtvā pṛchChāmyēkaṃ dayānidhē ।
ādyā yā chitsvarūpā yā nirvikārā nirañjanā ॥ 2 ॥
bōdhātītā jñānagamyā kūṭasthānandavigrahā ।
agrāhyātīndriyā śuddhā nirīhā svāvabhāsikā ॥ 3 ॥
guṇātītā niṣprapañchā hyavāṅmanasagōcharā ।
prakṛtirjagadutpattisthitisaṃhārakāriṇī ॥ 4 ॥
rakṣārthaṃ jagatō dēvakāryārthaṃ vā suradviṣām ।
nāśāya dhattē sā dēhaṃ tattatkāryaikasādhakam ॥ 5 ॥
tatra bhūdharaṇārthāya yajñavistārahētavē ।
vidyutkēśahiraṇyākṣabālākādivadhāya cha ॥ 6 ॥
āvirbabhūva yā śaktirghōrā bhūdārarūpiṇī ।
vārāhī vikaṭākārā dānavāsuranāśinī ॥ 7 ॥
sadyaḥ siddhikarī dēvī ghōrādghōratarā śivā ।
tasyāḥ sahasranāmākhyaṃ stōtraṃ mē samudīraya ॥ 8 ॥
kṛpālēśō'sti mayi chēdbhāgyaṃ mē yadi vā bhavēt ।
anugrāhyā yadyahaṃ syāṃ tadā vada dayānidhē ॥ 9 ॥
īśvara uvācha ।
sādhu sādhu varārōhē dhanyā bahumatāsi mē ।
śuśrūṣayā samutpannā bhaktiḥ śraddhānvitā tava ॥ 10 ॥
sahasranāma vārāhyāḥ sarvasiddhividhāyi cha ।
tava chēnna pravakṣyāmi priyē kasya vadāmyaham ॥ 11 ॥
kintu gōpyaṃ prayatnēna saṃrakṣyaṃ prāṇatō'pi cha ।
viśēṣataḥ kaliyugē na dēyaṃ yasya kasyachit ।
sarvē'nyathā siddhibhājō bhaviṣyanti varānanē ॥ 12 ॥
ōṃ asya śrīvārāhīsahasranāmastōtrasya mahādēva ṛṣiḥ । anuṣṭup Chandaḥ । vārāhī dēvatā । aiṃ bījam । krōṃ śaktiḥ । huṃ kīlakam । mama sarvārthasiddhyarthē japē viniyōgaḥ ।
ōṃ vārāhī vāmanī vāmā bagaḻā vāsavī vasuḥ ।
vaidēhī vīrasūrbālā varadā viṣṇuvallabhā ॥ 13 ॥
vanditā vasudā vaśyā vyāttāsyā vañchinī balā ।
vasundharā vītihōtrā vītarāgā vihāyasī ॥ 14 ॥
sarvā khanipriyā kāmyā kamalā kāñchanī ramā ।
dhūmrā kapālinī vāmā kurukullā kalāvatī ॥ 15 ॥
yāmyā''gnēyī dharā dhanyā dharmiṇī dhyāninī dhruvā ।
dhṛtirlakṣmīrjayā tuṣṭiḥ śaktirmēdhā tapasvinī ॥ 16 ॥
vēdhā jayā kṛtiḥ kāntiḥ svāhā śāntirdamā ratiḥ ।
lajjā matiḥ smṛtirnidrā tantrā gaurī śivā svadhā ॥ 17 ॥
chaṇḍī durgā'bhayā bhīmā bhāṣā bhāmā bhayānakā ।
bhūdārā bhayahā bhīrurbhairavī bhaṅgarā bhaṭī ॥ 18 ॥
ghurghurā ghōṣaṇā ghōrā ghōṣiṇī ghōṇasaṃyutā ।
ghanāghanā ghargharā cha ghōṇayuktā'ghanāśinī ॥ 19 ॥
pūrvāgnēyī yātu yāmyā vāyavyuttaravāruṇī ।
aiśānyūrdhvādhaḥsthitā cha pṛṣṭhadakṣāgravāmagā ॥ 20 ॥
hṛnnābhibrahmarandhrārkasvargapātāḻabhūmigā ।
aiṃ śrīḥ hrīḥ klīṃ tīrthagatiḥ prītirdhīrgīḥ kalā'vyayā ॥ 21 ॥
ṛgyajuḥ sāmarūpā cha parā pōtriṇyudumbarā ।
gadāsiśaktichāpēṣuśūlachakrarṣṭidhāriṇī ॥ 22 ॥
jaratī yuvatī bālā chaturaṅgabalōtkaṭā ।
satyākṣarā nidhirnētrī dhātrī pōtrī parā paṭuḥ ॥ 23 ॥
kṣētrajñā kampinī jyēṣṭhā durādharṣā dhurandharā ।
mālinī māninī mātā mānanīyā manasvinī ॥ 24 ॥
madōtkaṭā manyukarī manurūpā manōjavā ।
mēdasvinī madyaratā madhupā maṅgaḻā'marā ॥ 25 ॥
māyā mātā''mayaharī mṛḍānī mahiḻā mṛtiḥ ।
mahādēvī mōhaharī mañjurmṛtyuñjayā'malā ॥ 26 ॥
māṃsalā mānavā mūlā mahārātrirmadālasā ।
mṛgāṅkā mēnakā mānyā mahiṣaghnī madantikā ॥ 27 ॥
mūrChāmōhamṛṣāmōghāmadamṛtyumalāpahā ।
siṃharkṣamahiṣavyāghramṛgakrōḍānanā dhunī ॥ 28 ॥
dhariṇī dhāriṇī dhēnurdharitrī dhāvanī dhavā ।
dharmadhvanā dhyānaparā dhanadhānyadharāpradā ॥ 29 ॥
pāpadōṣaripuvyādhināśinī siddhidāyinī ।
kalākāṣṭhākṣamāpakṣāhastruṭiśvāsarūpiṇī ॥ 30 ॥
samṛddhā subhujā raudrī rādhā rāgā ramāraṇiḥ ।
rāmā ratipriyā ruṣṭā rakṣiṇī ravimadhyagā ॥ 31 ॥
rajanī ramaṇī rēvā raṅkinī rañjinī ramā ।
rōṣā rōṣavatī rūkṣā karirājyapradā ratā ॥ 32 ॥
rūkṣā rūpavatī rāsyā rudrāṇī raṇapaṇḍitā ।
gaṅgā cha yamunā chaiva sarasvatisvasūrmadhuḥ ॥ 33 ॥
gaṇḍakī tuṅgabhadrā cha kāvērī kauśikī paṭuḥ ।
kaṭvōragavatī chārā sahasrākṣā pratardanā ॥ 34 ॥
sarvajñā śāṅkarī śāstrī jaṭādhāriṇyayōradā ।
yāvanī saurabhī kubjā vakratuṇḍā vadhōdyatā ॥ 35 ॥
chandrāpīḍā vēdavēdyā śaṅkhinī nīlalōhitā ।
dhyānātītā'parichChēdyā mṛtyurūpā trivargadā ॥ 36 ॥
arūpā bahurūpā cha nānārūpā natānanā ।
vṛṣākapirvṛṣārūḍhā vṛṣēśī vṛṣavāhanā ॥ 37 ॥
vṛṣapriyā vṛṣāvartā vṛṣaparvā vṛṣākṛtiḥ ।
kōdaṇḍinī nāgachūḍā chakṣuṣyā paramārthikā ॥ 38 ॥
durvāsā durgahā dēvī durāvāsā durārihā ।
durgā rādhā duḥkhahantrī durārādhyā davīyasī ॥ 39 ॥
durāvāsā duṣprahastā duṣprakampā durūhiṇī ।
suvēṇī ramaṇī śyāmā mṛgavyādhārghatāpinī ॥ 40 ॥
ugrā tārkṣī pāśupatī kauṇapī kuṇapāśanā । [durgā]
kapardinī kāmakāmā kamanīyā kalōjjvalā ॥ 41 ॥
kāsāvahṛtkārakānī kambukaṇṭhī kṛtāgamā ।
karkaśā kāraṇā kāntā kalpā'kalpā kaṭaṅkaṭā ॥ 42 ॥
śmaśānanilayā bhinnā gajāruḍhā gajāpahā ।
tatpriyā tatparā rāyā svarbhānuḥ kālavañchinī ॥ 43 ॥
śākhā viśākhā gōśākhā suśākhā śēṣaśākhinī ।
vyaṅgā śubhāṅgā vāmāṅgā nīlāṅgā'naṅgarūpiṇī ॥ 44 ॥
sāṅgōpāṅgā cha sāraṅgā subhāṅgā raṅgarūpiṇī ।
bhadrā subhadrā bhadrākṣī siṃhikā vinatā'ditiḥ ॥ 45 ॥
hṛdyā'vadyā supadyā cha gadyapadyapriyā prasūḥ ।
charchikā bhōgavatyambā sārasī śabarī naṭī ॥ 46 ॥
yōginī puṣkalā'nantā parā sāṅkhyā śachī satī ।
nimnagā nimnanābhiścha sahiṣṇurjāgṛtī lipiḥ ॥ 47 ॥
damayantī damī daṇḍōddaṇḍinī dāradāyikā ।
dīpinī dāvinī dhātrī dakṣakanyā damyā darat ॥ 48 ॥
dāhinī draviṇī darvī daṇḍinī daṇḍanāyikā ।
dānapriyā dōṣahantrī duḥkhadāridryanāśinī ॥ 49 ॥
dōṣadā dōṣakṛddōgdhrī dōhatī dēvikā'dhanā ।
darvīkarī durvalitā duryugā'dvayavādinī ॥ 50 ॥
charācharā'nantavṛṣṭirunmattā kamalā'lasā ।
tāriṇī tārakāntārā paramātmābjalōchanā ॥ 51 ॥
indurhiraṇyakavachā vyavasthā vyavasāyikā ।
īśanandā nadī nāgī yakṣiṇī sarpiṇī varī ॥ 52 ॥
sudhā surā viśvasahā suvarṇāṅgadadhāriṇī ।
jananī prītibhāgēśī sāmrājñī saṃviduttamā ॥ 53 ॥
amēyā'riṣṭadamanī piṅgaḻā liṅgadhāriṇī ।
chāmuṇḍā plāvinī hālā bṛhajjyōtirurukramā ॥ 54 ॥
supratīkā cha sugrīvā havyavāhā pralāpinī ।
nabhasyā mādhavī jyēṣṭhā śiśirā jvālinī ruchiḥ ॥ 55 ॥
śuklā śukrā śuchā śōkā śukī bhēkī pikī bakī ।
pṛṣadaśvā nabhōyōniḥ supratīkā vibhāvarī ॥ 56 ॥
garvitā gurviṇī gaṇyā gururgurudharī gayā ।
gandharvī gaṇikā gundrā gāruḍī gōpikā'gragā ॥ 57 ॥
gaṇēśī gāminī gantā gōpatirgandhinī gavī ।
garjitā gānanī gōnā gōrakṣā gōvidāṃ gatiḥ ॥ 58 ॥
grāthikī grathikṛdgōṣṭhī garbharūpā guṇaiṣiṇī ।
pāraskarī pāñchanadā bahurūpā virūpikā ॥ 59 ॥
ūhā vyūhā durūhā cha sammōhā mōhahāriṇī ।
yajñavigrahiṇī yajñā yāyajūkā yaśasvinī ॥ 60 ॥
agniṣṭōmā'tyagniṣṭōmā vājapēyaścha ṣōḍaśī ।
puṇḍarīkā'śvamēdhaścha rājasūyaścha nābhasaḥ ॥ 61 ॥
sviṣṭakṛdbahusauvarṇō gōsavaścha mahāvrataḥ ।
viśvajidbrahmayajñaścha prājāpatyaḥ śilāyavaḥ ॥ 62 ॥
aśvakrāntā rathakrāntā viṣṇukrāntā vibhāvasuḥ ।
sūryakrāntā gajakrāntā balibhinnāgayajñakaḥ ॥ 63 ॥
sāvitrī chārdhasāvitrī sarvatōbhadravāruṇā ।
ādityāmaya gōdōha gavāmaya mṛgāmayā ॥ 64 ॥
sarpamayaḥ kālapiñjaḥ kauṇḍinyōpanāgāhalaḥ ।
agnividdvādaśāhasvōpāṃśuḥ sōma vidhō hanaḥ ॥ 65 ॥
aśvapratigrahō barhirathō'bhyudaya ṛddhirāṭ ।
sarvasvadakṣiṇō dīkṣā sōmākhyā samidāhvayaḥ ॥ 66 ॥
kaṭhāyanaścha gōdōhaḥ svāhākārastanūnapāt ।
daṇḍā puruṣa mēdhaścha śyēnō vajra iṣuryamaḥ ॥ 67 ॥
aṅgirāḥ kaṅkabhēruṇḍā chāndrāyaṇaparāyaṇā ।
jyōtiṣṭōmaḥ gudō darśō nandyākhyaḥ paurṇamāsikaḥ ॥ 68 ॥
gajapratigrahō rātriḥ saurabhaḥ śāṅkalāyanaḥ ।
saubhāgyakṛchcha kārīṣō baidalāyanarāmaṭhau ॥ 69 ॥
śōchiṣkārī nāchikētaḥ śāntikṛtpuṣṭikṛttathā ।
vainatēyōchchāṭanau cha vaśīkaraṇa māraṇē ॥ 70 ॥
trailōkyamōhanō vīraḥ kandarpabalaśātanaḥ ।
śaṅkhachūḍō gajachChāyō raudrākhyō viṣṇuvikramaḥ ॥ 71 ॥
bhairavaḥ kavahākhyaśchāvabhṛthō'ṣṭakapālakaḥ ।
śrauṣaṭ vauṣaṭ vaṣaṭkāraḥ pākasaṃsthā pariśrutī ॥ 72 ॥
chayanō naramēdhaścha kārīrī ratnadānikā ।
sautrāmaṇī cha bhārundā bārhaspatyō balaṅgamaḥ ॥ 73 ॥
prachētāḥ sarvasatraścha gajamēdhaḥ karambhakaḥ ।
haviḥsaṃsthā sōmasaṃsthā pākasaṃsthā garutmatī ॥ 74 ॥
satyasūryaśchamasaḥ sruk sruvōlūkhala mēkṣaṇī ।
chapalō manthanī mēḍhī yūpaḥ prāgvaṃśakuñchikā ॥ 75 ॥
raśmiraṃśuścha dōbhyaścha vāruṇōdaḥ paviḥ kuthā ।
āptōryāmō drōṇakalaśō maitrāvaruṇa āśvinaḥ ॥ 76 ॥
pātnīvataścha manthī cha hāriyōjana ēva cha ।
pratiprasthānaśukrau cha sāmidhēnī samitsamā ॥ 77 ॥
hōtā'dhvaryustathōdgātā nētā tvaṣṭā cha yōtrikā ।
āgnīdhrō'chChāvakāṣṭāvaggrāvastutpratardakaḥ ॥ 78 ॥
subrahmaṇyō brāhmaṇaścha maitrāvaruṇavāruṇau ।
prastōtā pratiprasthātā yajamānō dhruvantrikā ॥ 79 ॥
āmikṣā pṛṣadājyaṃ cha havyaṃ kavyaṃ charuḥ payaḥ ।
juhudghrāvōpabhṛdbrahmā trayī trētā tarasvinī ॥ 80 ॥
purōḍāśaḥ paśūkarṣaḥ prōkṣaṇī brahmayajñinī ।
agnijihvā darbharōmā brahmaśīrṣā mahōdarī ॥ 81 ॥
amṛtaprāśikā nārāyaṇī nagnā digambarā ।
ōṅkāriṇī chaturvēdarūpā śrutiranulbaṇā ॥ 82 ॥
aṣṭādaśabhujā rambhā satyā gaganachāriṇī ।
bhīmavaktrā mahāvaktrā kīrtirākṛṣṇapiṅgaḻā ॥ 83 ॥
kṛṣṇamūrdhā mahāmūrdhā ghōramūrdhā bhayānanā ।
ghōrānanā ghōrajihvā ghōrarāvā mahāvratā ॥ 84 ॥
dīptāsyā dīptanētrā cha chaṇḍapraharaṇā jaṭī ।
surabhī saulabhī vīchī Chāyā sandhyā cha māṃsalā ॥ 85 ॥
kṛṣṇā kṛṣṇāmbarā kṛṣṇaśārṅgiṇī kṛṣṇavallabhā ।
trāsinī mōhinī dvēṣyā mṛtyurūpā bhayāpahā ॥ 86 ॥
bhīṣaṇā dānavēndraghnī kalpakartā kṣayaṅkarī ।
abhayā pṛthivī sādhvī kēśinī vyādhijanmahā ॥ 87 ॥
akṣōbhyā''hlādinī kanyā pavitrā rōpiṇī śubhā ।
kanyādēvī surādēvī bhīmādēvī madantikā ॥ 88 ॥
śākambharī mahāśvētā dhūmrā dhūmrēśvarīśvarī ।
vīrabhadrā mahābhadrā mahādēvī mahāsurī ॥ 89 ॥
śmaśānavāsinī dīptā chitisaṃsthā chitipriyā ।
kapālahastā khaṭvāṅgī khaḍginī śūlinī halī ॥ 90 ॥
kāntāriṇī mahāyōgī yōgamārgā yugagrahā ।
dhūmrakēturmahāsyāyuryugānāṃ parivartinī ॥ 91 ॥
aṅgāriṇyaṅkuśakarā ghaṇṭāvarṇā cha chakriṇī ।
vētāḻī brahmavētāḻī mahāvētāḻikā tathā ॥ 92 ॥
vidyārājñī mōharājñī mahārājñī mahōdarī ।
bhūtaṃ bhavyaṃ bhaviṣyaṃ cha sāṅkhyaṃ yōgastapō damaḥ ॥ 93 ॥
adhyātmaṃ chādhidaivaṃ chādhibhūtāṃśa ēva cha ।
ghaṇṭāravā virūpākṣī śikhivichChrīchayapriyā ॥ 94 ॥
khaḍgaśūlagadāhastā mahiṣāsuramardinī ।
mātaṅgī mattamātaṅgī kauśikī brahmavādinī ॥ 95 ॥
ugratējā siddhasēnā jṛmbhiṇī mōhinī tathā ।
jayā cha vijayā chaiva vinatā kadrurēva cha ॥ 96 ॥
dhātrī vidhātrī vikrāntā dhvastā mūrChā cha mūrChanī ।
damanī dharmiṇī damyā Chēdinī tāpinī tapī ॥ 97 ॥
bandhinī bādhinī bandhā bōdhātītā budhapriyā ।
hariṇī hāriṇī hantrī dhariṇī dhāriṇī dharā ॥ 98 ॥
visādhinī sādhinī cha sandhyā saṅgōpanī priyā ।
rēvatī kālakarṇī cha siddhirlakṣmīrarundhatī ॥ 99 ॥
dharmapriyā dharmaratiḥ dharmiṣṭhā dharmachāriṇī ।
vyuṣṭiḥ khyātiḥ sinīvālī kuhūḥ ṛtumatī mṛtiḥ ॥ 100 ॥
tvāṣṭrī vairōchanī maitrī nīrajā kaiṭabhēśvarī ।
bhramaṇī bhrāmaṇī bhrāmā bhramarī bhrāmarī bhramā ॥ 101 ॥
niṣkaḻā kalahā nītā kaulākārā kaḻēbarā ।
vidyujjihvā varṣiṇī cha hiraṇyākṣanipātinī ॥ 102 ॥
jitakāmā kāmṛgayā kōlā kalpāṅginī kalā । [kāmagamā]
pradhānā tārakā tārā hitātmā hitabhēdinī ॥ 103 ॥
durakṣarā parabrahma mahādānā mahāhavā ।
vāruṇī vyaruṇī vāṇī vīṇā vēṇī vihaṅgamā ॥ 104 ॥
mōdapriyā mōdakinī plavanī plāvinī plutiḥ ।
ajarā lōhitā lākṣā prataptā viśvabhōjinī ॥ 105 ॥
manō buddhirahaṅkāraḥ kṣētrajñā kṣētrapālikā ।
chaturvēdā chaturbhārā chaturantā charupriyā ॥ 106 ॥
charviṇī chōriṇī chārī śāṅkarī charmabhairavī ।
nirlēpā niṣprapañchā cha praśāntā nityavigrahā ॥ 107 ॥
stavyā stavapriyā vyāḻā gururāśritavatsalā ।
niṣkaḻaṅkā nirālambā nirdvandvā niṣparigrahā ॥ 108 ॥
nirguṇā nirmalā nityā nirīhā niraghā navā ।
nirindriyā nirābhāsā nirmōhā nītināyikā ॥ 109 ॥
nirindhanā niṣkaḻā cha līlākārā nirāmayā ।
muṇḍā virūpā vikṛtā piṅgaḻākṣī guṇōttarā ॥ 110 ॥
padmagarbhā mahāgarbhā viśvagarbhā vilakṣaṇā ।
paramātmā parēśānī parā pārā parantapā ॥ 111 ॥
saṃsārasētuḥ krūrākṣī mūrChāmuktā manupriyā । [magnā]
vismayā durjayā dakṣā danuhantrī dayālayā ॥ 112 ॥
parabrahmā''nandarūpā sarvasiddhividhāyinī । ōm ।
ēvamuḍḍāmarātantrānmayōddhṛtya prakāśitam ॥ 113 ॥
gōpanīyaṃ prayatnēna nākhyēyaṃ yasya kasyachit ।
yadīchChasi drutaṃ siddhimaiśvaryaṃ chirajīvitām ॥ 114 ॥
ārōgyaṃ nṛpasammānaṃ dānānyasya tu kīrtayēt ।
nāmnāṃ sahasraṃ vārāhyāḥ mayā tē samudīritam ॥ 115 ॥
yaḥ paṭhēchChṛṇuyādvāpi sarvapāpaiḥ pramuchyatē ।
aśvamēdhasahasrasya vājapēyaśatasya cha ॥ 116 ॥
puṇḍarīkāyutasyāpi phalaṃ pāṭhāt prajāyatē ।
paṭhataḥ sarvabhāvēna sarvā syuḥ siddhayaḥ karē ॥ 117 ॥
jāyatē mahadaiśvaryaṃ sarvēṣāṃ dayitō bhavēt ।
ghanasārāyatē vahniragādhōbdhiḥ kaṇāyatē ॥ 118 ॥
siddhayaścha tṛṇāyantē viṣamapyamṛtāyatē ।
hārāyantē mahāsarpāḥ siṃhaḥ krīḍāmṛgāyatē ॥ 119 ॥
dāsāyantē mahīpālā jaganmitrāyatē'khilam ।
tasmānnāmnāṃ sahasrēṇa stutā sā jagadambikā ।
prayachChatyakhilān kāmān dēhāntē paramāṃ gatim ॥ 120 ॥
iti uḍḍāmaratantrē śrī ādivārāhī sahasranāma stōtram ॥