अन्नमय्य कीर्तन राधा माधव रति चरितमिति
राधामाधवरतिचरितमिति बोधावहं श्रुतिभूषणं ॥ गहने द्वावपि गत्वा गत्वा रहसि रतिं प्रेरयति सति । विहरतस्तदा विलसंतौ विहतगृहाशौ विवशौ तौ ॥ लज्जाशभल विलासलीलया कज्जलनयन विकारेण । हृज्जाव्यवनहित हृदया रति स्सज्जा संभ्रमचपला जाता ॥ पुरतो यांतं पुरुषं वकुलैः कुरंटकैर्वा कुटजैर्वा । परमं प्रहरति पश्चाल्लग्ना- गिरं विनासि विकिरति मुदं ॥ हरि सुरभूरुह मारोहतीव चरणेन कटिं संवेष्ट्य । परिरंचण संपादितपुलकै स्सुरुचिर्जाता सुमलतिकेव ॥ विधुमुखदर्शन विकलितलज्जा- त्वधरबिंबफलमास्वाद्य । मधुरोपायनमार्गेण कुचौ निधिवद त्वा नित्यसुखमिता ॥ सुरुचिरकेतक सुमदल नखरै- र्वरचिबुकं सा परिवृत्य । तरुणिमसिंधौ तदीयदृग्जल- चरयुगलं संसक्तं चकार ॥ वचन विलासैर्वशीकृत तं निचुलकुंज मानितदेशे । प्रचुरसैकते पल्लवशयने- रचितरतिकला रागेणास ॥ अभिनवकल्याणांचितरूपा- वभिनिवेश संयतचित्तौ । बभूवतु स्तत्परौ वेंकट विभुना सा तद्विधिना सतया ॥ सच लज्जावीक्षणो भवति तं कचभरां गंधं घ्रापयति । नचलतिचेन्मानवती तथापि कुचसंगादनुकूलयति ॥ अवनतशिरसाप्यति सुभगं विविधालापैर्विवशयति । प्रविमल कररुहरचन विलासै र्भुवनपति तं भूषयति ॥ लतागृहमेलनं नवसै कतवैभव सौख्यं दृष्ट्वा । ततस्ततश्चरसौ केली- व्रतचर्यां तां वांछंतौ । वनकुसुम विशदवरवासनया- घनसाररजोगंधैश्च । जनयति पवने सपदि विकारं- वनिता पुरुषौ जनिताशौ ॥ एवं विचरन् हेला विमुख- श्रीवेंकटगिरि देवोयं । पावनराधापरिरंभसुख- श्री वैभवसुस्थिरो भवति ॥
Browse Related Categories: