अन्नमय्य कीर्तन राधा माधव रति चरितमिति
राधामाधवरतिचरितमिति बोधावहं श्रुतिभूषणं ॥ गहने द्वावपि गत्वा गत्वा रहसि रतिं प्रेरयति सति । विहरतस्तदा विलसन्तौ विहतगृहाशौ विवशौ तौ ॥ लज्जाशभल विलासलीलया कज्जलनयन विकारेण । हृज्जाव्यवनहित हृदया रति स्सज्जा सम्भ्रमचपला जाता ॥ पुरतो यान्तं पुरुषं वकुलैः कुरण्टकैर्वा कुटजैर्वा । परमं प्रहरति पश्चाल्लग्ना- गिरं विनासि विकिरति मुदं ॥ हरि सुरभूरुह मारोहतीव चरणेन कटिं संवेष्ट्य । परिरञ्चण सम्पादितपुलकै स्सुरुचिर्जाता सुमलतिकेव ॥ विधुमुखदर्शन विकलितलज्जा- त्वधरबिम्बफलमास्वाद्य । मधुरोपायनमार्गेण कुचौ निधिवद त्वा नित्यसुखमिता ॥ सुरुचिरकेतक सुमदल नखरै- र्वरचिबुकं सा परिवृत्य । तरुणिमसिन्धौ तदीयदृग्जल- चरयुगलं संसक्तं चकार ॥ वचन विलासैर्वशीकृत तं निचुलकुञ्ज मानितदेशे । प्रचुरसैकते पल्लवशयने- रचितरतिकला रागेणास ॥ अभिनवकल्याणाञ्चितरूपा- वभिनिवेश संयतचित्तौ । बभूवतु स्तत्परौ वेङ्कट विभुना सा तद्विधिना सतया ॥ सच लज्जावीक्षणो भवति तं कचभरां गन्धं घ्रापयति । नचलतिचेन्मानवती तथापि कुचसङ्गादनुकूलयति ॥ अवनतशिरसाप्यति सुभगं विविधालापैर्विवशयति । प्रविमल कररुहरचन विलासै र्भुवनपति तं भूषयति ॥ लतागृहमेलनं नवसै कतवैभव सौख्यं दृष्ट्वा । ततस्ततश्चरसौ केली- व्रतचर्यां तां वाञ्छन्तौ । वनकुसुम विशदवरवासनया- घनसाररजोगन्धैश्च । जनयति पवने सपदि विकारं- वनिता पुरुषौ जनिताशौ ॥ एवं विचरन् हेला विमुख- श्रीवेङ्कटगिरि देवोयं । पावनराधापरिरम्भसुख- श्री वैभवसुस्थिरो भवति ॥
Browse Related Categories: