Annamayya Keerthanas Radha Madhava Rati Charitamiti
rādhāmādhavaraticharitamiti bōdhāvahaṃ śrutibhūṣaṇaṃ ॥ gahanē dvāvapi gatvā gatvā rahasi ratiṃ prērayati sati । viharatastadā vilasantau vihatagṛhāśau vivaśau tau ॥ lajjāśabhaḻa vilāsalīlayā kajjalanayana vikārēṇa । hṛjjāvyavanahita hṛdayā rati ssajjā sambhramachapalā jātā ॥ puratō yāntaṃ puruṣaṃ vakuḻaiḥ kuraṇṭakairvā kuṭajairvā । paramaṃ praharati paśchāllagnā- giraṃ vināsi vikirati mudaṃ ॥ hari surabhūruha mārōhatīva charaṇēna kaṭiṃ saṃvēṣṭya । parirañchaṇa sampāditapulakai ssuruchirjātā sumalatikēva ॥ vidhumukhadarśana vikaḻitalajjā- tvadharabimbaphalamāsvādya । madhurōpāyanamārgēṇa kuchau nidhivada tvā nityasukhamitā ॥ suruchirakētaka sumadaḻa nakharai- rvarachibukaṃ sā parivṛtya । taruṇimasindhau tadīyadṛgjala- charayugaḻaṃ saṃsaktaṃ chakāra ॥ vachana vilāsairvaśīkṛta taṃ nichulakuñja mānitadēśē । prachurasaikatē pallavaśayanē- rachitaratikaḻā rāgēṇāsa ॥ abhinavakalyāṇāñchitarūpā- vabhinivēśa saṃyatachittau । babhūvatu statparau vēṅkaṭa vibhunā sā tadvidhinā satayā ॥ sacha lajjāvīkṣaṇō bhavati taṃ kachabharāṃ gandhaṃ ghrāpayati । nachalatichēnmānavatī tathāpi kuchasaṅgādanukūlayati ॥ avanataśirasāpyati subhagaṃ vividhālāpairvivaśayati । pravimala kararuharachana vilāsai rbhuvanapati taṃ bhūṣayati ॥ latāgṛhamēḻanaṃ navasai katavaibhava saukhyaṃ dṛṣṭvā । tatastataścharasau kēlī- vratacharyāṃ tāṃ vāñChantau । vanakusuma viśadavaravāsanayā- ghanasārarajōgandhaiścha । janayati pavanē sapadi vikāraṃ- vanitā puruṣau janitāśau ॥ ēvaṃ vicharan hēlā vimukha- śrīvēṅkaṭagiri dēvōyaṃ । pāvanarādhāparirambhasukha- śrī vaibhavasusthirō bhavati ॥
Browse Related Categories: