View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

अन्नमय्य कीर्तन किं करिष्यामि


किं करिष्यामि किं करोमि बहुल-
शंकासमाधानजाड्यं वहामि ॥

नारायाणं जगन्नाथं त्रिलोकैक-
पारायणं भक्तपावनं ।
दूरीकरोम्यहं दुरितदूरेण सं-
सारसागरमग्नचंचलत्वेन ॥

तिरुवेंकटाचलाधीश्वरं करिराज- ।
वरदं शरणागतवत्सलं ।
परमपुरुषं कृपाभरणं न भजामि
मरणभवदेहाभिमानं वहामि॥




Browse Related Categories: