अन्नमय्य कीर्तन वंदे वासुदेवं
रागम्: श्री (22 खरहरप्रिय जन्य) आ: स रि2 म1 प नि2 स अव: स नि2 प द2 नि2 प म1 रि2 ग2 रि2 स तालं: खन्ड चापु 01:21-पल्लवि वंदे वासुदेवं बृंदारकाधीश वंदित पदाब्जं ॥ (2.5) चरणं 1 इंदीवर श्याम मिंदिरा कुचतटी- चंदनांकित लसत्चारु देहं । (2) मंदार मालिका मकुट संशोभितं (2) कंदर्पजनक मरविंदनाभं ॥ (2) वंदे वासुदेवं बृंदारकाधीश..(प..) चरणम् (2) धगधग कौस्तुभ धरण वक्षस्थलं खगराज वाहनं कमलनयनं । (2) निगमादिसेवितं निजरूपशेषप- (2) न्नगराज शायिनं घननिवासं ॥ (2) वंदे वासुदेवं बृंदारकाधीश चरणं 3 करिपुरनाथ संरक्षणे तत्परं करिराजवरद संगतकराब्जं । (2) सरसीरुहाननं चक्रविभ्राजितं (2) तिरु वेंकटाचलाधीशं भजे ॥ (2) वंदे वासुदेवं बृंदारकाधीश वंदित पदाब्जं ॥
Browse Related Categories: