View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

मंत्र पुष्पम्

भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः ।
भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरंगै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभिः॑ ।
व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ ॥
स्व॒स्ति न॒ इंद्रो॑ वृ॒द्धश्र॑वाः ।
स्व॑स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

यो॑ऽपां पुष्पं॒-वेँद॑ ।
पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
चं॒द्रमा॒ वा अ॒पां पुष्पम्᳚ ।
पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
य ए॒वं-वेँद॑ ।
यो॑ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवान् भवति ॥

अ॒ग्निर्वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
यो᳚ऽग्नेरा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवान् भवति ।
आपो॒वा अ॒ग्नेरा॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
य ए॒वं-वेँद॑ ।
यो॑ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवान् भवति ॥

वा॒युर्वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
यो वा॒योरा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवान् भवति ।
आपो॒ वै वा॒योरा॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
य ए॒वं-वेँद॑ ।
यो॑ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवान् भवति ॥

अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
यो॑ऽमुष्य॒तप॑त आ॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवान् भवति ।
आपो॒ वा अ॒मुष्य॒तप॑त आ॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
य ए॒वं-वेँद॑ ।
यो॑ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवान् भवति ॥

चं॒द्रमा॒ वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
यश्चं॒द्रम॑स आ॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवान् भवति ।
आपो॒ वै चं॒द्रम॑स आ॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
य ए॒वं-वेँद॑ ।
यो॑ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवान् भवति ॥

नक्षत्र॑त्राणि॒ वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
यो नक्षत्र॑त्राणामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवान् भवति ।
आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
य ए॒वं-वेँद॑ ।
यो॑ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवान् भवति ॥

प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
यः प॒र्जन्य॑स्या॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवान् भवति ।
आपो॒ वै प॒र्जन्य॑स्या॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
य ए॒वं-वेँद॑ ।
यो॑ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवान् भवति ॥

सं॒​वँ॒त्स॒रो वा अ॒पामा॒यत॑न॒म् ।
आ॒यत॑नवान् भवति ।
यः सं॑​वँत्स॒रस्या॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवान् भवति ।
आपो॒ वै सं॑​वँत्स॒रस्या॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
य एवं-वेँद॑ ।
यो᳚ऽफ्सु नावं॒ प्रति॑ष्ठितां॒-वेँद॑ ।
प्रत्ये॒व ति॑ष्ठति ॥

ॐ रा॒जा॒धि॒रा॒जाय॑ प्रसह्य सा॒हिने᳚ ।
नमो॑ व॒यं-वैँ᳚श्रव॒णाय॑ कुर्महे ।
स मे॒ कामा॒न् काम॒ कामा॑य॒ मह्यम्᳚ ।
का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु ।
कु॒बे॒राय॑ वैश्रव॒णाय॑ ।
म॒हा॒राजाय॒ नमः॑ ॥

ॐ᳚ तद्ब्र॒ह्म ।
ॐ᳚ तद्वा॒युः ।
ॐ᳚ तदा॒त्मा ।
ॐ᳚ तथ्स॒त्यम् ।
ॐ᳚ तत्सर्वम्᳚ ।
ॐ᳚ तत्पुरो॒र्नमः ॥

अंतश्चरति॑ भूते॒षु गुहायां-विँ॑श्वमू॒र्तिषु ।
त्वं-यँज्ञस्त्वं-वँषट्कारस्त्व-मिंद्रस्त्वग्ं
रुद्रस्त्वं-विँष्णुस्त्वं ब्रह्मत्वं॑ प्रजा॒पतिः ।
त्वं त॑दाप॒ आपो॒ ज्योती॒रसो॒ऽमृतं ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ।

ईशानस्सर्व॑ विद्या॒नामीश्वरस्सर्व॑भूता॒नां
ब्रह्माधि॑पति॒-र्ब्रह्म॒णोऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ।

तद्विष्णोः᳚ पर॒मं प॒दग्ं सदा॑ पश्यंति सू॒रयः॑ ।
दि॒वीव॒ चक्षु॒रात॑तम् ।
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाग्ं सस्समिं॑धते ।
विष्नो॒र्यत्प॑र॒मं प॒दम् ।

ऋतग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिंग॑लम् ।
ऊ॒र्ध्वरे॑तं-विँ॑रूपा॒क्षं॒-विँ॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥

ॐ ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ।




Browse Related Categories: