View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

मन्त्र पुष्पम्

भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः ।
भ॒द्र-म्प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभिः॑ ।
व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ ॥
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।
स्व॑स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

यो॑-ऽपा-म्पुष्पं॒-वेँद॑ ।
पुष्प॑वा-न्प्र॒जावा᳚-न्पशु॒मा-न्भ॑वति ।
च॒न्द्रमा॒ वा अ॒पा-म्पुष्पम्᳚ ।
पुष्प॑वा-न्प्र॒जावा᳚-न्पशु॒मा-न्भ॑वति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥

अ॒ग्निर्वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
यो᳚-ऽग्नेरा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒वा अ॒ग्नेरा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥

वा॒युर्वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
यो वा॒योरा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒ वै वा॒योरा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥

अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
यो॑-ऽमुष्य॒तप॑त आ॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒ वा अ॒मुष्य॒तप॑त आ॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥

च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
यश्च॒न्द्रम॑स आ॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥

नक्षत्र॑त्राणि॒ वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
यो नक्षत्र॑त्राणामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥

प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
यः प॒र्जन्य॑स्या॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒ वै प॒र्जन्य॑स्या॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥

सं॒​वँ॒त्स॒रो वा अ॒पामा॒यत॑न॒म् ।
आ॒यत॑नवा-न्भवति ।
य-स्सं॑​वँत्स॒रस्या॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒ वै सं॑​वँत्स॒रस्या॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य एवं-वेँद॑ ।
यो᳚-ऽफ्सु नाव॒-म्प्रति॑ष्ठितां॒-वेँद॑ ।
प्रत्ये॒व ति॑ष्ठति ॥

ॐ रा॒जा॒धि॒रा॒जाय॑ प्रसह्य सा॒हिने᳚ ।
नमो॑ व॒यं-वैँ᳚श्रव॒णाय॑ कुर्महे ।
स मे॒ कामा॒न् काम॒ कामा॑य॒ मह्यम्᳚ ।
का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु ।
कु॒बे॒राय॑ वैश्रव॒णाय॑ ।
म॒हा॒राजाय॒ नमः॑ ॥

ओ᳚-न्तद्ब्र॒ह्म ।
ओ᳚-न्तद्वा॒युः ।
ओ᳚-न्तदा॒त्मा ।
ओ᳚-न्तथ्स॒त्यम् ।
ओ᳚-न्तत्सर्वम्᳚ ।
ओ᳚-न्तत्पुरो॒र्नमः ॥

अन्तश्चरति॑ भूते॒षु गुहायां-विँ॑श्वमू॒र्तिषु ।
त्वं-यँज्ञस्त्वं-वँषट्कारस्त्व-मिन्द्रस्त्वग्ं
रुद्रस्त्वं-विँष्णुस्त्व-म्ब्रह्मत्व॑-म्प्रजा॒पतिः ।
त्व-न्त॑दाप॒ आपो॒ ज्योती॒रसो॒-ऽमृत-म्ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ।

ईशानस्सर्व॑ विद्या॒नामीश्वरस्सर्व॑भूता॒नां
ब्रह्माधि॑पति॒-र्ब्रह्म॒णो-ऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ।

तद्विष्णोः᳚ पर॒म-म्प॒दग्ं सदा॑ पश्यन्ति सू॒रयः॑ ।
दि॒वीव॒ चक्षु॒रात॑तम् ।
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाग्ं सस्समि॑न्धते ।
विष्नो॒र्यत्प॑र॒म-म्प॒दम् ।

ऋतग्ं स॒त्य-म्प॑र-म्ब्र॒ह्म॒ पु॒रुष॑-ङ्कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं-विँ॑रूपा॒क्षं॒-विँ॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥

ओ-न्ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥

ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ।




Browse Related Categories: