bha̠dra-ṅkarṇē̍bhi-śśṛṇu̠yāma̍ dēvāḥ ।
bha̠dra-mpa̍śyēmā̠kṣabhi̠ryaja̍trāḥ ।
sthi̠rairaṅgai̎stuṣṭu̠vāgṃsa̍sta̠nūbhi̍ḥ ।
vyaśē̍ma dē̠vahi̍ta̠ṃ yadāyu̍ḥ ॥
sva̠sti na̠ indrō̍ vṛ̠ddhaśra̍vāḥ ।
sva̍sti na̍ḥ pū̠ṣā vi̠śvavē̍dāḥ ।
sva̠̠stina̠stārkṣyō̠ ari̍ṣṭanēmiḥ ।
sva̠sti nō̠ bṛha̠spati̍rdadhātu ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
yō̍-'pā-mpuṣpa̠ṃ vēda̍ ।
puṣpa̍vā-npra̠jāvā̎-npaśu̠mā-nbha̍vati ।
cha̠ndramā̠ vā a̠pā-mpuṣpam̎ ।
puṣpa̍vā-npra̠jāvā̎-npaśu̠mā-nbha̍vati ।
ya ē̠vaṃ vēda̍ ।
yō̍-'pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥
a̠gnirvā a̠pāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
yō̎-'gnērā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠vā a̠gnērā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ē̠vaṃ vēda̍ ।
yō̍-'pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥
vā̠yurvā a̠pāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
yō vā̠yōrā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠ vai vā̠yōrā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ē̠vaṃ vēda̍ ।
yō̍-'pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥
a̠sau vai tapa̍nna̠pāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
yō̍-'muṣya̠tapa̍ta ā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠ vā a̠muṣya̠tapa̍ta ā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ē̠vaṃ vēda̍ ।
yō̍-'pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥
cha̠ndramā̠ vā a̠pāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
yaścha̠ndrama̍sa ā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠ vai cha̠ndrama̍sa ā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ē̠vaṃ vēda̍ ।
yō̍-'pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥
nakṣatra̍trāṇi̠ vā a̠pāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
yō nakṣatra̍trāṇāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠ vai nakṣa̍trāṇāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ē̠vaṃ vēda̍ ।
yō̍-'pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥
pa̠rjanyō̠ vā a̠pāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
yaḥ pa̠rjanya̍syā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠ vai pa̠rjanya̍syā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ē̠vaṃ vēda̍ ।
yō̍-'pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥
sa̠ṃva̠tsa̠rō vā a̠pāmā̠yata̍na̠m ।
ā̠yata̍navā-nbhavati ।
ya-ssa̍ṃvatsa̠rasyā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠ vai sa̍ṃvatsa̠rasyā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ēvaṃ vēda̍ ।
yō̎-'phsu nāva̠-mprati̍ṣṭhitā̠ṃ vēda̍ ।
pratyē̠va ti̍ṣṭhati ॥
ōṃ rā̠jā̠dhi̠rā̠jāya̍ prasahya sā̠hinē̎ ।
namō̍ va̠yaṃ vai̎śrava̠ṇāya̍ kurmahē ।
sa mē̠ kāmā̠n kāma̠ kāmā̍ya̠ mahyam̎ ।
kā̠mē̠śva̠rō vai̎śrava̠ṇō da̍dātu ।
ku̠bē̠rāya̍ vaiśrava̠ṇāya̍ ।
ma̠hā̠rājāya̠ nama̍ḥ ॥
ō̎-ntadbra̠hma ।
ō̎-ntadvā̠yuḥ ।
ō̎-ntadā̠tmā ।
ō̎-ntathsa̠tyam ।
ō̎-ntatsarvam̎ ।
ō̎-ntatpurō̠rnamaḥ ॥
antaścharati̍ bhūtē̠ṣu guhāyāṃ vi̍śvamū̠rtiṣu ।
tvaṃ yajñastvaṃ vaṣaṭkārastva-mindrastvagṃ
rudrastvaṃ viṣṇustva-mbrahmatva̍-mprajā̠patiḥ ।
tva-nta̍dāpa̠ āpō̠ jyōtī̠rasō̠-'mṛta-mbrahma̠ bhūrbhuva̠ssuva̠rōm ।
īśānassarva̍ vidyā̠nāmīśvarassarva̍bhūtā̠nāṃ
brahmādhi̍pati̠-rbrahma̠ṇō-'dhi̍pati̠-rbrahmā̍ śi̠vō mē̍ astu sadāśi̠vōm ।
tadviṣṇō̎ḥ para̠ma-mpa̠dagṃ sadā̍ paśyanti sū̠raya̍ḥ ।
di̠vīva̠ chakṣu̠rāta̍tam ।
tadviprā̍sō vipa̠nyavō̍ jāgṛ̠vāgṃ sassami̍ndhatē ।
viṣnō̠ryatpa̍ra̠ma-mpa̠dam ।
ṛtagṃ sa̠tya-mpa̍ra-mbra̠hma̠ pu̠ruṣa̍-ṅkṛṣṇa̠piṅga̍lam ।
ū̠rdhvarē̍taṃ vi̍rūpā̠kṣa̠ṃ vi̠śvarū̍pāya̠ vai namō̠ nama̍ḥ ॥
ō-nnā̠rā̠ya̠ṇāya̍ vi̠dmahē̍ vāsudē̠vāya̍ dhīmahi ।
tannō̍ viṣṇuḥ prachō̠dayā̎t ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ।