View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

चन्द्र ग्रह पञ्चरत्न स्तोत्रम्

ददिशङ्ख तुषाराभं क्षीरार्णव समुद्भवम् ।
नमामि शशिनं सोमं शम्भोर्मकुट भूषणम् ॥ 1 ॥

कलाधरः कालहेतुः कामकृत्कामदायकः ।
दशाश्वरध संरूढ दण्डपाणिर्थनुर्धरः ॥ 2 ॥

चन्द्रारिष्टेतु सम्प्राप्ते चन्द्र पूजाञ्च कारयेत् ।
चन्द्रध्यानं व्रपक्ष्यामि मनः पीडोशान्तये ॥ 3 ॥

कुन्दपुष्पोज्जलाकारो नयनाज्ज समुद्भवः ।
औदुम्बर नगावास उदारो रोहिणीपतिः ॥ 4 ॥

श्वेत माल्याम्बरधरं श्वेतगन्दानुलेपनम् ।
श्वेतच्छत्र धरं देवं तं सोमं प्रणमाम्यहम् ॥ 5 ॥




Browse Related Categories: