View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

शुक्र ग्रह पञ्चरत्न स्तोत्रम्

हिमकुन्द मृणालाभं दैत्यानां परमं गुरुम् ।
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ 1 ॥

शुक्लाम्बरं शुक्ल माल्यं शुक्ल गन्धानुलेपनम् ।
वज्र माणिक्य भूषाढ्यं किरीट मकुटोज्ज्वलम् ॥ 2 ॥

श्वेताम्बर श्वेतवपुश्चतुर्भुज समन्वितः ।
रत्न सिंहासनारूडो रथस्थोरजतप्रभः ॥ 3 ॥

भृगुर्भोगकरो भूमीसुरपालन तत्परः ।
सर्वैश्वर्य प्रद स्वर्वगीर्वाण गणसन्नुतः ॥ 4 ॥

दण्डहस्तञ्च वरदां भानुज्वालाङ्ग शोभितम् ।
अक्षमाला कमण्डलं देवं तं भार्गवं प्रणमाम्यहम् ॥ 5 ॥




Browse Related Categories: