धरणीगर्भ सम्भूतं विद्युक्यान्तिसमप्रभम् ।
कुमारं शक्ति हस्तं तं मङ्गलं प्रणमाम्यहम् ॥ 1 ॥
महीसुत महाभागो मङ्गलो मङ्गलप्रदः ।
महावीरो महाशूरो महाबल पराक्रमः ॥ 2 ॥
भरध्वाज कुलोद्भूतो भूसुतो भव्य भूषणः ।
मेरुं प्रदक्षिणं कृत्वा सर्वदेवात्म सिद्दिदम् ॥ 3 ॥
नमस्ते महाशक्ति पाणे नमस्ते लसद्वज्रपाणे ।
नमस्ते कटिन्यस्तपाणे नमस्ते सदाभीष्टपाणे ॥ 4 ॥
चतुर्भुजां मेषवाहनं वरदां वसुधाप्रियम् ।
रत्तमाल्याम्बरधरं तं अङ्गारकं प्रणमाम्यहम् ॥ 5 ॥