bhagavati bhavalīlāmauḻimālē tavāmbhaḥ
kaṇamaṇuparimāṇaṃ prāṇinō yē spṛśanti ।
amaranagaranārīchāmaragrāhiṇīnāṃ
vigatakalikalaṅkātaṅkamaṅkē luṭhanti ॥ 1 ॥
brahmāṇḍaṃ khaṇḍayantī haraśirasi jaṭāvallimullāsayantī
svarlōkādāpatantī kanakagiriguhāgaṇḍaśailāt skhalantī ।
kṣōṇīpṛṣṭē luṭhantī duritachayachamūrnirbharaṃ bhartsayantī
pāthōdhiṃ pūrayantī suranagarasaritpāvanī naḥ punātu ॥ 2 ॥
majjanmātaṅgakumbhachyutamadamadirāmōdamattālijālaṃ
snānaiḥ siddhāṅganānāṃ kuchayugavigalatkuṅkumāsaṅgapiṅgam ।
sāyaṃ prātarmunīnāṃ kuśakusumachayaiśChinnatīrasthanīraṃ
pāyānnō gāṅgamambhaḥ karikaramakarākrāntarahastaraṅgam ॥ 3 ॥
ādāvādipitāmahasya niyamavyāpārapātrē jalaṃ
paśchātpannagaśāyinō bhagavataḥ pādōdakaṃ pāvanam ।
bhūyaḥ śambhujaṭāvibhūṣaṇamaṇirjahnōrmaharṣēriyaṃ
kanyā kalmaṣanāśinī bhagavatī bhāgīrathī pātu mām ॥ 4 ॥
śailēndrādavatāriṇī nijajalē majjajjanōttāriṇī
pārāvāravihāriṇī bhavabhayaśrēṇīsamutsāriṇī ।
śēṣāṅgairanukāriṇī haraśirōvallīdaḻākāriṇī
kāśīprāntavihāriṇī vijayatē gaṅgā manōhāriṇī ॥ 5 ॥
kutō vīchī vīchistava yadi gatā lōchanapathaṃ
tvamāpītā pītāmbarapuravāsaṃ vitarasi ।
tvadutsaṅgē gaṅgē patati yadi kāyastanubhṛtāṃ
tadā mātaḥ śāntakratavapadalābhō'pyatilaghuḥ ॥ 6 ॥
bhagavati tava tīrē nīramātrāśanō'haṃ
vigataviṣayatṛṣṇaḥ kṛṣṇamārādhayāmi ।
sakalakaluṣabhaṅgē svargasōpānasaṅgē
taralatarataraṅgē dēvi gaṅgē prasīda ॥ 7 ॥
mātarjāhnavi śambhusaṅgamilitē mauḻau nidhāyāñjaliṃ
tvattīrē vapuṣō'vasānasamayē nārāyaṇāṅghridvayam ।
sānandaṃ smaratō bhaviṣyati mama prāṇaprayāṇōtsavē
bhūyādbhaktiravichyutā hariharādvaitātmikā śāśvatī ॥ 8 ॥
gaṅgāṣṭakamidaṃ puṇyaṃ yaḥ paṭhētprayatō naraḥ ।
sarvapāpavinirmuktō viṣṇulōkaṃ sa gachChati ॥ 9 ॥
iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau gaṅgāṣṭakaṃ sampūrṇam ।