View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Yamuna Ashtakam

murārikāyakālimālalāmavāridhāriṇī
tṛṇīkṛtatriviṣṭapā trilōkaśōkahāriṇī ।
manō'nukūlakūlakuñjapuñjadhūtadurmadā
dhunōtu mē manōmalaṃ kalindanandinī sadā ॥ 1 ॥

malāpahārivāripūrabhūrimaṇḍitāmṛtā
bhṛśaṃ prapātakapravañchanātipaṇḍitāniśam ।
sunandanandanāṅgasaṅgarāgarañjitā hitā
dhunōtu mē manōmalaṃ kalindanandinī sadā ॥ 2 ॥

lasattaraṅgasaṅgadhūtabhūtajātapātakā
navīnamādhurīdhurīṇabhaktijātachātakā ।
taṭāntavāsadāsahaṃsasaṃsṛtā hi kāmadā
dhunōtu mē manōmalaṃ kalindanandinī sadā ॥ 3 ॥

vihārarāsakhēdabhēdadhīratīramārutā
gatā girāmagōcharē yadīyanīrachārutā ।
pravāhasāhacharyapūtamēdinīnadīnadā
dhunōtu mē manōmalaṃ kalindanandinī sadā ॥ 4 ॥

taraṅgasaṅgasaikatāñchitāntarā sadāsitā
śaranniśākarāṃśumañjumañjarīsabhājitā ।
bhavārchanāya chāruṇāmbunādhunā viśāradā
dhunōtu mē manōmalaṃ kalindanandinī sadā ॥ 5 ॥

jalāntakēlikārichārurādhikāṅgarāgiṇī
svabharturanyadurlabhāṅgasaṅgatāṃśabhāginī ।
svadattasuptasaptasindhubhēdanātikōvidā
dhunōtu mē manōmalaṃ kalindanandinī sadā ॥ 6 ॥

jalachyutāchyutāṅgarāgalampaṭāliśālinī
vilōlarādhikākachāntachampakālimālinī ।
sadāvagāhanāvatīrṇabhartṛbhṛtyanāradā
dhunōtu mē manōmalaṃ kalindanandinī sadā ॥ 7 ॥

sadaiva nandanandakēliśālikuñjamañjulā
taṭōtthaphullamallikākadambarēṇusūjjvalā ।
jalāvagāhināṃ nṛṇāṃ bhavābdhisindhupāradā
dhunōtu mē manōmalaṃ kalindanandinī sadā ॥ 8 ॥




Browse Related Categories: