View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Lakshmi Hrudaya Stotram

asya śrī mahālakṣmīhṛdayastōtra mahāmantrasya bhārgava ṛṣiḥ, anuṣṭupādīni nānāChandāṃsi, ādyādi śrīmahālakṣmīrdēvatā, śrīṃ bījaṃ, hrīṃ śaktiḥ, aiṃ kīlakaṃ, ādyādimahālakṣmī prasādasiddhyarthaṃ japē viniyōgaḥ ॥

ṛṣyādinyāsaḥ –
ōṃ bhārgavṛṣayē namaḥ śirasi ।
ōṃ anuṣṭupādinānāChandōbhyō namō mukhē ।
ōṃ ādyādiśrīmahālakṣmī dēvatāyai namō hṛdayē ।
ōṃ śrīṃ bījāya namō guhyē ।
ōṃ hrīṃ śaktayē namaḥ pādayōḥ ।
ōṃ aiṃ kīlakāya namō nābhau ।
ōṃ viniyōgāya namaḥ sarvāṅgē ।

karanyāsaḥ –
ōṃ śrīṃ aṅguṣṭhābhyāṃ namaḥ ।
ōṃ hrīṃ tarjanībhyāṃ namaḥ ।
ōṃ aiṃ madhyamābhyāṃ namaḥ ।
ōṃ śrīṃ anāmikābhyāṃ namaḥ ।
ōṃ hrīṃ kaniṣṭhikābhyāṃ namaḥ ।
ōṃ aiṃ karatala karapṛṣṭhābhyāṃ namaḥ ।

aṅganyāsaḥ –
ōṃ śrīṃ hṛdayāya namaḥ ।
ōṃ hrīṃ śirasē svāhā ।
ōṃ aiṃ śikhāyai vaṣaṭ ।
ōṃ śrīṃ kavachāya hum ।
ōṃ hrīṃ nētratrayāya vauṣaṭ ।
ōṃ aiṃ astrāya phaṭ ।
ōṃ śrīṃ hrīṃ aiṃ iti digbandhaḥ ।

atha dhyānam ।
hastadvayēna kamalē dhārayantīṃ svalīlayā ।
hāranūpurasaṃyuktāṃ lakṣmīṃ dēvīṃ vichintayē ॥

kauśēyapītavasanāmaravindanētrāṃ
padmadvayābhayavarōdyatapadmahastām ।
udyachChatārkasadṛśīṃ paramāṅkasaṃsthāṃ
dhyāyēdvidhīśanatapādayugāṃ janitrīm ॥

pītavastrāṃ suvarṇāṅgīṃ padmahastadvāyānvitām ।
lakṣmīṃ dhyātvēti mantrēṇa sa bhavētpṛthivīpatiḥ ॥
mātuluṅgaṃ gadāṃ khēṭaṃ pāṇau pātraṃ cha bibhratī ।
nāgaṃ liṅgaṃ cha yōniṃ cha bibhratīṃ chaiva mūrdhani ॥

[ iti dhyātvā mānasōpachāraiḥ sampūjya ।
śaṅkhachakragadāhastē śubhravarṇē suvāsinī ।
mama dēhi varaṃ lakṣmīḥ sarvasiddhipradāyinī ।
iti samprārthya ōṃ śrīṃ hrīṃ aiṃ mahālakṣmyai kamaladhāriṇyai siṃhavāhinyai svāhā iti mantraṃ japtvā punaḥ pūrvavaddhṛdayādi ṣaḍaṅganyāsaṃ kṛtvā stōtraṃ paṭhēt । ]

stōtram ।
vandē lakṣmīṃ paramaśivamayīṃ śuddhajāmbūnadābhāṃ
tējōrūpāṃ kanakavasanāṃ sarvabhūṣōjjvalāṅgīm ।
bījāpūraṃ kanakakalaśaṃ hēmapadmaṃ dadhānā-
-mādyāṃ śaktiṃ sakalajananīṃ viṣṇuvāmāṅkasaṃsthām ॥ 1 ॥

śrīmatsaubhāgyajananīṃ staumi lakṣmīṃ sanātanīm ।
sarvakāmaphalāvāptisādhanaikasukhāvahām ॥ 2 ॥

smarāmi nityaṃ dēvēśi tvayā prēritamānasaḥ ।
tvadājñāṃ śirasā dhṛtvā bhajāmi paramēśvarīm ॥ 3 ॥

samastasampatsukhadāṃ mahāśriyaṃ
samastasaubhāgyakarīṃ mahāśriyam ।
samastakaḻyāṇakarīṃ mahāśriyaṃ
bhajāmyahaṃ jñānakarīṃ mahāśriyam ॥ 4 ॥

vijñānasampatsukhadāṃ sanātanīṃ
vichitravāgbhūtikarīṃ manōharām ।
anantasammōdasukhapradāyinīṃ
namāmyahaṃ bhūtikarīṃ haripriyām ॥ 5 ॥

samastabhūtāntarasaṃsthitā tvaṃ
samastabhōktrīśvari viśvarūpē ।
tannāsti yattvadvyatiriktavastu
tvatpādapadmaṃ praṇamāmyahaṃ śrīḥ ॥ 6 ॥

dāridrya duḥkhaughatamōpahantrī
tvatpādapadmaṃ mayi sannidhatsva ।
dīnārtivichChēdanahētubhūtaiḥ
kṛpākaṭākṣairabhiṣiñcha māṃ śrīḥ ॥ 7 ॥

amba prasīda karuṇāsudhayārdradṛṣṭyā
māṃ tvatkṛpādraviṇagēhamimaṃ kuruṣva ।
ālōkaya praṇatahṛdgataśōkahantrī
tvatpādapadmayugaḻaṃ praṇamāmyahaṃ śrīḥ ॥ 8 ॥

śāntyai namō'stu śaraṇāgatarakṣaṇāyai
kāntyai namō'stu kamanīyaguṇāśrayāyai ।
kṣāntyai namō'stu duritakṣayakāraṇāyai
dātryai namō'stu dhanadhānyasamṛddhidāyai ॥ 9 ॥

śaktyai namō'stu śaśiśēkharasaṃstutāyai
ratyai namō'stu rajanīkarasōdarāyai ।
bhaktyai namō'stu bhavasāgaratārakāyai
matyai namō'stu madhusūdanavallabhāyai ॥ 10 ॥

lakṣmyai namō'stu śubhalakṣaṇalakṣitāyai
siddhyai namō'stu śivasiddhasupūjitāyai ।
dhṛtyai namō'stvamitadurgatibhañjanāyai
gatyai namō'stu varasadgatidāyikāyai ॥ 11 ॥

dēvyai namō'stu divi dēvagaṇārchitāyai
bhūtyai namō'stu bhuvanārtivināśanāyai ।
dhātryai namō'stu dharaṇīdharavallabhāyai
puṣṭyai namō'stu puruṣōttamavallabhāyai ॥ 12 ॥

sutīvradāridryaviduḥkhahantryai
namō'stu tē sarvabhayāpahantryai ।
śrīviṣṇuvakṣaḥsthalasaṃsthitāyai
namō namaḥ sarvavibhūtidāyai ॥ 13 ॥

jayatu jayatu lakṣmīrlakṣaṇālaṅkṛtāṅgī
jayatu jayatu padmā padmasadmābhivandyā ।
jayatu jayatu vidyā viṣṇuvāmāṅkasaṃsthā
jayatu jayatu samyaksarvasampatkarī śrīḥ ॥ 14 ॥

jayatu jayatu dēvī dēvasaṅghābhipūjyā
jayatu jayatu bhadrā bhārgavī bhāgyarūpā ।
jayatu jayatu nityā nirmalajñānavēdyā
jayatu jayatu satyā sarvabhūtāntarasthā ॥ 15 ॥

jayatu jayatu ramyā ratnagarbhāntarasthā
jayatu jayatu śuddhā śuddhajāmbūnadābhā ।
jayatu jayatu kāntā kāntimadbhāsitāṅgī
jayatu jayatu śāntā śīghramāgachCha saumyē ॥ 16 ॥

yasyāḥ kalāyāḥ kamalōdbhavādyā
rudrāścha śakra pramukhāścha dēvāḥ ।
jīvanti sarvē'pi saśaktayastē
prabhutvamāptāḥ paramāyuṣastē ॥ 17 ॥

lilēkha niṭilē vidhirmama lipiṃ visṛjyāntaraṃ
tvayā vilikhitavyamētaditi tatphalaprāptayē ।
tadantaraphalēsphuṭaṃ kamalavāsinī śrīrimāṃ
samarpaya samudrikāṃ sakalabhāgyasaṃsūchikām ॥ 18 ॥

kalayā tē yathā dēvi jīvanti sacharācharāḥ ।
tathā sampatkarē lakṣmi sarvadā samprasīda mē ॥ 19 ॥

yathā viṣṇurdhruvē nityaṃ svakalāṃ sannyavēśayat ।
tathaiva svakalāṃ lakṣmi mayi samyak samarpaya ॥ 20 ॥

sarvasaukhyapradē dēvi bhaktānāmabhayapradē ।
achalāṃ kuru yatnēna kalāṃ mayi nivēśitām ॥ 21 ॥

mudāstāṃ matphālē paramapadalakṣmīḥ sphuṭakalā
sadā vaikuṇṭhaśrīrnivasatu kalā mē nayanayōḥ ।
vasētsatyē lōkē mama vachasi lakṣmīrvarakalā
śriyaḥ śvētadvīpē nivasatu kalā mē svakarayōḥ ॥ 22 ॥

tāvannityaṃ mamāṅgēṣu kṣīrābdhau śrīkalā vasēt ।
sūryāchandramasau yāvadyāvallakṣmīpatiḥ śriyāḥ ॥ 23 ॥

sarvamaṅgaḻasampūrṇā sarvaiśvaryasamanvitā ।
ādyādi śrīrmahālakṣmī tvatkalā mayi tiṣṭhatu ॥ 24 ॥

ajñānatimiraṃ hantuṃ śuddhajñānaprakāśikā ।
sarvaiśvaryapradā mē'stu tvatkalā mayi saṃsthitā ॥ 25 ॥

alakṣmīṃ haratu kṣipraṃ tamaḥ sūryaprabhā yathā ।
vitanōtu mama śrēyastvatkaḻā mayi saṃsthitā ॥ 26 ॥

aiśvaryamaṅgaḻōtpattistvatkalāyāṃ nidhīyatē ।
mayi tasmātkṛtārthō'smi pātramasmi sthitēstava ॥ 27 ॥

bhavadāvēśabhāgyārhō bhāgyavānasmi bhārgavi ।
tvatprasādātpavitrō'haṃ lōkamātarnamō'stu tē ॥ 28 ॥

punāsi māṃ tvatkalayaiva yasmā-
-dataḥ samāgachCha mamāgratastvam ।
paraṃ padaṃ śrīrbhava suprasannā
mayyachyutēna praviśādilakṣmīḥ ॥ 29 ॥

śrīvaikuṇṭhasthitē lakṣmi samāgachCha mamāgrataḥ ।
nārāyaṇēna saha māṃ kṛpādṛṣṭyā'valōkaya ॥ 30 ॥

satyalōkasthitē lakṣmi tvaṃ mamāgachCha sannidhim ।
vāsudēvēna sahitā prasīda varadā bhava ॥ 31 ॥

śvētadvīpasthitē lakṣmi śīghramāgachCha suvratē ।
viṣṇunā sahitē dēvi jaganmātaḥ prasīda mē ॥ 32 ॥

kṣīrāmbudhisthitē lakṣmi samāgachCha samādhavā ।
tvatkṛpādṛṣṭisudhayā satataṃ māṃ vilōkaya ॥ 33 ॥

ratnagarbhasthitē lakṣmi paripūrṇē hiraṇmayē ।
samāgachCha samāgachCha sthitvā''śu puratō mama ॥ 34 ॥

sthirā bhava mahālakṣmi niśchalā bhava nirmalē ।
prasannē kamalē dēvi prasannahṛdayā bhava ॥ 35 ॥

śrīdharē śrīmahābhūtē tvadantaḥsthaṃ mahānidhim ।
śīghramuddhṛtya purataḥ pradarśaya samarpaya ॥ 36 ॥

vasundharē śrīvasudhē vasudōgdhri kṛpāmayē ।
tvatkukṣigatasarvasvaṃ śīghraṃ mē sampradarśaya ॥ 37 ॥

viṣṇupriyē ratnagarbhē samastaphaladē śivē ।
tvadgarbhagatahēmādīn sampradarśaya darśaya ॥ 38 ॥

rasātalagatē lakṣmi śīghramāgachCha mē puraḥ ।
na jānē paramaṃ rūpaṃ mātarmē sampradarśaya ॥ 39 ॥

āvirbhava manōvēgāchChīghramāgachCha mē puraḥ ।
mā vatsa bhairihētyuktvā kāmaṃ gauriva rakṣa mām ॥ 40 ॥

dēvi śīghraṃ samāgachCha dharaṇīgarbhasaṃsthitē ।
mātastvadbhṛtyabhṛtyō'haṃ mṛgayē tvāṃ kutūhalāt ॥ 41 ॥

uttiṣṭha jāgṛhi tvaṃ mē samuttiṣṭha sujāgṛhi ।
akṣayān hēmakalaśān suvarṇēna supūritān ॥ 42 ॥

nikṣēpānmē samākṛṣya samuddhṛtya mamāgrataḥ ।
samunnatānanā bhūtvā samādhēhi dharāntarāt ॥ 43 ॥

matsannidhiṃ samāgachCha madāhitakṛpārasāt ।
prasīda śrēyasāṃ dōgdhrī lakṣmīrmē nayanāgrataḥ ॥ 44 ॥

atrōpaviśa lakṣmi tvaṃ sthirā bhava hiraṇmayē ।
susthirā bhava samprītyā prasīda varadā bhava ॥ 45 ॥

ānītāṃstu tathā dēvi nidhīnmē sampradarśaya ।
adya kṣaṇēna sahasā dattvā saṃrakṣa māṃ sadā ॥ 46 ॥

mayi tiṣṭha tathā nityaṃ yathēndrādiṣu tiṣṭhasi ।
abhayaṃ kuru mē dēvi mahālakṣmīrnamō'stu tē ॥ 47 ॥

samāgachCha mahālakṣmi śuddhajāmbūnadaprabhē ।
prasīda purataḥ sthitvā praṇataṃ māṃ vilōkaya ॥ 48 ॥

lakṣmīrbhuvaṃ gatā bhāsi yatra yatra hiraṇmayī ।
tatra tatra sthitā tvaṃ mē tava rūpaṃ pradarśaya ॥ 49 ॥

krīḍantī bahudhā bhūmau paripūrṇakṛpāmayi ।
mama mūrdhani tē hastamavilambitamarpaya ॥ 50 ॥

phaladbhāgyōdayē lakṣmi samastapuravāsinī ।
prasīda mē mahālakṣmi paripūrṇamanōrathē ॥ 51 ॥

ayōdhyādiṣu sarvēṣu nagarēṣu samāsthitē ।
vaibhavairvividhairyuktaiḥ samāgachCha mudānvitē ॥ 52 ॥

samāgachCha samāgachCha mamāgrē bhava susthirā ।
karuṇārasaniṣyandanētradvaya vilāsinī ॥ 53 ॥ [niṣpanna]

sannidhatsva mahālakṣmi tvatpāṇiṃ mama mastakē ।
karuṇāsudhayā māṃ tvamabhiṣiñchya sthiraṃ kuru ॥ 54 ॥

sarvarājagṛhē lakṣmi samāgachCha balānvitē । [mudānvitē]
sthitvā''śu puratō mē'dya prasādēnā'bhayaṃ kuru ॥ 55 ॥

sādaraṃ mastakē hastaṃ mama tvaṃ kṛpayārpaya ।
sarvarājagṛhē lakṣmi tvatkalā mayi tiṣṭhatu ॥ 56 ॥

ādyādi śrīmahālakṣmi viṣṇuvāmāṅkasaṃsthitē ।
pratyakṣaṃ kuru mē rūpaṃ rakṣa māṃ śaraṇāgatam ॥ 57 ॥

prasīda mē mahālakṣmi suprasīda mahāśivē ।
achalā bhava samprītyā susthirā bhava madgṛhē ॥ 58 ॥

yāvattiṣṭhanti vēdāścha yāvachchandradivākarau ।
yāvadviṣṇuścha yāvattvaṃ tāvatkuru kṛpāṃ mayi ॥ 59 ॥

chāndrīkalā yathā śuklē vardhatē sā dinē dinē ।
tathā dayā tē mayyēva vardhatāmabhivardhatām ॥ 60 ॥

yathā vaikuṇṭhanagarē yathā vai kṣīrasāgarē ।
tathā madbhavanē tiṣṭha sthiraṃ śrīviṣṇunā saha ॥ 61 ॥

yōgināṃ hṛdayē nityaṃ yathā tiṣṭhasi viṣṇunā ।
tathā madbhavanē tiṣṭha sthiraṃ śrīviṣṇunā saha ॥ 62 ॥

nārāyaṇasya hṛdayē bhavatī yathāstē
nārāyaṇō'pi tava hṛtkamalē yathāstē ।
nārāyaṇastvamapi nityamubhau tathaiva
tau tiṣṭhatāṃ hṛdi mamāpi dayānvitau śrīḥ ॥ 63 ॥

vijñānavṛddhiṃ hṛdayē kuru śrīḥ
saubhāgyavṛddhiṃ kuru mē gṛhē śrīḥ ।
dayāsuvṛddhiṃ kurutāṃ mayi śrīḥ
suvarṇavṛddhiṃ kuru mē gṛhē śrīḥ ॥ 64 ॥

na māṃ tyajēthāḥ śritakalpavalli
sadbhaktachintāmaṇikāmadhēnō ।
viśvasya mātarbhava suprasannā
gṛhē kalatrēṣu cha putravargē ॥ 65 ॥

ādyādimāyē tvamajāṇḍabījaṃ
tvamēva sākāranirākṛtistvam ।
tvayā dhṛtāśchābjabhavāṇḍasaṅghā-
-śchitraṃ charitraṃ tava dēvi viṣṇōḥ ॥ 66 ॥

brahmarudrādayō dēvā vēdāśchāpi na śaknuyuḥ ।
mahimānaṃ tava stōtuṃ mandō'haṃ śaknuyāṃ katham ॥ 67 ॥

amba tvadvatsavākyāni sūktāsūktāni yāni cha ।
tāni svīkuru sarvajñē dayālutvēna sādaram ॥ 68 ॥

bhavatīṃ śaraṇaṃ gatvā kṛtārthāḥ syuḥ purātanāḥ ।
iti sañchintya manasā tvāmahaṃ śaraṇaṃ vrajē ॥ 69 ॥

anantā nityasukhinastvadbhaktāstvatparāyaṇāḥ ।
iti vēdapramāṇāddhi dēvi tvāṃ śaraṇaṃ vrajē ॥ 70 ॥

tava pratijñā madbhaktā na naśyantītyapi kvachit ।
iti sañchintya sañchintya prāṇān sandhārayāmyaham ॥ 71 ॥

tvadadhīnastvahaṃ mātastvatkṛpā mayi vidyatē ।
yāvatsampūrṇakāmaḥ syāttāvaddēhi dayānidhē ॥ 72 ॥

kṣaṇamātraṃ na śaknōmi jīvituṃ tvatkṛpāṃ vinā ।
na jīvantīha jalajā jalaṃ tyaktvā jalagrahāḥ ॥ 73 ॥

yathā hi putravātsalyājjananī prasnutastanī ।
vatsaṃ tvaritamāgatya samprīṇayati vatsalā ॥ 74 ॥

yadi syāṃ tava putrō'haṃ mātā tvaṃ yadi māmakī ।
dayāpayōdharastanyasudhābhirabhiṣiñcha mām ॥ 75 ॥

mṛgyō na guṇalēśō'pi mayi dōṣaikamandirē ।
pāṃsūnāṃ vṛṣṭibindūnāṃ dōṣāṇāṃ cha na mē matiḥ ॥ 76 ॥

pāpināmahamēvāgryō dayālūnāṃ tvamagraṇīḥ ।
dayanīyō madanyō'sti tava kō'tra jagattrayē ॥ 77 ॥

vidhināhaṃ na sṛṣṭaśchēnna syāttava dayālutā ।
āmayō vā na sṛṣṭaśchēdauṣadhasya vṛthōdayaḥ ॥ 78 ॥

kṛpā madagrajā kiṃ tē ahaṃ kiṃ vā tadagrajaḥ ।
vichārya dēhi mē vittaṃ tava dēvi dayānidhē ॥ 79 ॥

mātā pitā tvaṃ gurusadgatiḥ śrī-
-stvamēva sañjīvanahētubhūtā ।
anyaṃ na manyē jagadēkanāthē
tvamēva sarvaṃ mama dēvi satyē ॥ 80 ॥

ādyādilakṣmīrbhava suprasannā
viśuddhavijñānasukhaikadōgdhrī ।
ajñānahantrī triguṇātiriktā
prajñānanētrī bhava suprasannā ॥ 81 ॥

aśēṣavāgjāḍyamalāpahantrī
navaṃ navaṃ spaṣṭasuvākpradāyinī ।
mamēha jihvāgra suraṅganartakī [nartinī]
bhava prasannā vadanē cha mē śrīḥ ॥ 82 ॥

samastasampatsuvirājamānā
samastatējaśchayabhāsamānā ।
viṣṇupriyē tvaṃ bhava dīpyamānā
vāgdēvatā mē nayanē prasannā ॥ 83 ॥

sarvapradarśē sakalārthadē tvaṃ
prabhāsulāvaṇyadayāpradōgdhrī ।
suvarṇadē tvaṃ sumukhī bhava śrī-
-rhiraṇmayī mē nayanē prasannā ॥ 84 ॥

sarvārthadā sarvajagatprasūtiḥ
sarvēśvarī sarvabhayāpahantrī ।
sarvōnnatā tvaṃ sumukhī bhava śrī-
-rhiraṇmayī mē nayanē prasannā ॥ 85 ॥

samastavighnaughavināśakāriṇī
samastabhaktōddharaṇē vichakṣaṇā ।
anantasaubhāgyasukhapradāyinī
hiraṇmayī mē nayanē prasannā ॥ 86 ॥

dēvi prasīda dayanīyatamāya mahyaṃ
dēvādhināthabhavadēvagaṇābhivandyē ।
mātastathaiva bhava sannihitā dṛśōrmē
patyā samaṃ mama mukhē bhava suprasannā ॥ 87 ॥

mā vatsa bhairabhayadānakarō'rpitastē
maulau mamēti mayi dīnadayānukampē ।
mātaḥ samarpaya mudā karuṇākaṭākṣaṃ
māṅgaḻyabījamiha naḥ sṛja janma mātaḥ ॥ 88 ॥

kaṭākṣa iha kāmadhuktava manastu chintāmaṇiḥ
karaḥ surataruḥ sadā navanidhistvamēvēndirē ।
bhavē tava dayārasō mama rasāyanaṃ chānvahaṃ
mukhaṃ tava kalānidhirvividhavāñChitārthapradam ॥ 89 ॥

yathā rasasparśanatō'yasō'pi
suvarṇatā syātkamalē tathā tē ।
kaṭākṣasaṃsparśanatō janānā-
-mamaṅgaḻānāmapi maṅgaḻatvam ॥ 90 ॥

dēhīti nāstīti vachaḥ pravēśā-
-dbhītō ramē tvāṃ śaraṇaṃ prapadyē ।
ataḥ sadā'sminnabhayapradā tvaṃ
sahaiva patyā mayi sannidhēhi ॥ 91 ॥

kalpadrumēṇa maṇinā sahitā suramyā
śrīstē kalā mayi rasēna rasāyanēna ।
āstāṃ yatō mama śiraḥkaradṛṣṭipāda-
-spṛṣṭāḥ suvarṇavapuṣaḥ sthirajaṅgamāḥ syuḥ ॥ 92 ॥

ādyādiviṣṇōḥ sthiradharmapatnī
tvamēva patyā mayi sannidhēhi ।
ādyādilakṣmi tvadanugrahēṇa
padē padē mē nidhidarśanaṃ syāt ॥ 93 ॥

ādyādilakṣmīhṛdayaṃ paṭhēdyaḥ
sa rājyalakṣmīmachalāṃ tanōti ।
mahādaridrō'pi bhavēddhanāḍhya-
-stadanvayē śrīḥ sthiratāṃ prayāti ॥ 94 ॥

yasya smaraṇamātrēṇa tuṣṭā syādviṣṇuvallabhā ।
tasyābhīṣṭaṃ dadatyāśu taṃ pālayati putravat ॥ 95 ॥

idaṃ rahasyaṃ hṛdayaṃ sarvakāmaphalapradam ।
japaḥ pañchasahasraṃ tu puraścharaṇamuchyatē ॥ 96 ॥

trikālamēkakālaṃ vā narō bhaktisamanvitaḥ ।
yaḥ paṭhēchChṛṇuyādvāpi sa yāti paramāṃ śriyam ॥ 97 ॥

mahālakṣmīṃ samuddiśya niśi bhārgavavāsarē ।
idaṃ śrīhṛdayaṃ japtvā pañchavāraṃ dhanī bhavēt ॥ 98 ॥

anēna hṛdayēnānnaṃ garbhiṇyā abhimantritam ।
dadāti tatkulē putrō jāyatē śrīpatiḥ svayam ॥ 99 ॥

narēṇa vā'thavā nāryā lakṣmīhṛdayamantritē ।
jalē pītē cha tadvaṃśē mandabhāgyō na jāyatē ॥ 100 ॥

ya āśvinē māsi cha śuklapakṣē
ramōtsavē sannihitē subhaktyā ।
paṭhēttathaikōttaravāravṛddhyā
labhētsa sauvarṇamayīṃ suvṛṣṭim ॥ 101 ॥

ya ēkabhaktō'nvahamēkavarṣaṃ
viśuddhadhīḥ saptativārajāpī ।
sa mandabhāgyō'pi ramākaṭākṣā-
-dbhavētsahasrākṣaśatādhikaśrīḥ ॥ 102 ॥

śrīśāṅghribhaktiṃ haridāsadāsyaṃ
prasannamantrārthadṛḍhaikaniṣṭhām ।
gurōḥ smṛtiṃ nirmalabōdhabuddhiṃ
pradēhi mātaḥ paramaṃ padaṃ śrīḥ ॥ 103 ॥

pṛthvīpatitvaṃ puruṣōttamatvaṃ
vibhūtivāsaṃ vividhārthasiddhim ।
sampūrṇakīrtiṃ bahuvarṣabhōgaṃ
pradēhi mē lakṣmi punaḥ punastvam ॥ 104 ॥

vādārthasiddhiṃ bahulōkavaśyaṃ
vayaḥ sthiratvaṃ lalanāsubhōgam ।
pautrādilabdhiṃ sakalārthasiddhiṃ
pradēhi mē bhārgavi janmajanmani ॥ 105 ॥

suvarṇavṛddhiṃ kuru mē gṛhē śrīḥ
sudhānyavṛddhiṃ kurū mē gṛhē śrīḥ ।
kalyāṇavṛddhiṃ kuru mē gṛhē śrīḥ
vibhūtivṛddhiṃ kuru mē gṛhē śrīḥ ॥ 106 ॥

dhyāyēllakṣmīṃ prahasitamukhīṃ kōṭibālārkabhāsāṃ
vidyudvarṇāmbaravaradharāṃ bhūṣaṇāḍhyāṃ suśōbhām ।
bījāpūraṃ sarasijayugaṃ bibhratīṃ svarṇapātraṃ
bhartrāyuktāṃ muhurabhayadāṃ mahyamapyachyutaśrīḥ ॥ 107 ॥

guhyātiguhyagōptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam ।
siddhirbhavatu mē dēvi tvatprasādānmayi sthitā ॥ 108 ॥

iti śrīatharvaṇarahasyē śrīlakṣmīhṛdayastōtraṃ sampūrṇam ॥




Browse Related Categories: