mahēndra uvācha
namaḥ kamalavāsinyai nārāyaṇyai namō namaḥ ।
kṛṣṇapriyāyai sārāyai padmāyai cha namō namaḥ ॥ 1 ॥
padmapatrēkṣaṇāyai cha padmāsyāyai namō namaḥ ।
padmāsanāyai padminyai vaiṣṇavyai cha namō namaḥ ॥ 2 ॥
sarvasampatsvarūpāyai sarvadātryai namō namaḥ ।
sukhadāyai mōkṣadāyai siddhidāyai namō namaḥ ॥ 3 ॥
haribhaktipradātryai cha harṣadātryai namō namaḥ ।
kṛṣṇavakṣaḥsthitāyai cha kṛṣṇēśāyai namō namaḥ ॥ 4 ॥
kṛṣṇaśōbhāsvarūpāyai ratnāḍhyāyai namō namaḥ ।
sampatyadhiṣṭhātṛdēvyai mahādēvyai namō namaḥ ॥ 5 ॥
sasyādhiṣṭhātṛdēvyai cha sasyalakṣmyai namō namaḥ ।
namō buddhisvarūpāyai buddhidāyai namō namaḥ ॥ 6 ॥
vaikuṇṭhē cha mahālakṣmīrlakṣmīḥ kṣīrōdasāgarē ।
svargalakṣmīrindragēhē rājalakṣmīrnṛpālayē ॥ 7 ॥
gṛhalakṣmīścha gṛhiṇāṃ gēhē cha gṛhadēvatā ।
surabhiḥ sā gavāṃ mātā dakṣiṇā yajñakāminī ॥ 8 ॥
aditirdēvamātā tvaṃ kamalā kamalālayē ।
svāhā tvaṃ cha havirdānē kavyadānē svadhā smṛtā ॥ 9 ॥
tvaṃ hi viṣṇusvarūpā cha sarvādhārā vasundharā ।
śuddhasattvasvarūpā tvaṃ nārāyaṇaparāyāṇā ॥ 10 ॥
krōdhahiṃsāvarjitā cha varadā cha śubhānanā ।
paramārthapradā tvaṃ cha haridāsyapradā parā ॥ 11 ॥
yayā vinā jagatsarvaṃ bhasmībhūtamasārakam ।
jīvanmṛtaṃ cha viśvaṃ cha śavatulyaṃ yayā vinā ॥ 12 ॥
sarvēṣāṃ cha parā tvaṃ hi sarvabāndhavarūpiṇī ।
yayā vinā na sambhāṣyō bāndhavairbāndhavaḥ sadā ॥ 13 ॥
tvayā hīnō bandhuhīnastvayā yuktaḥ sabāndhavaḥ ।
dharmārthakāmamōkṣāṇāṃ tvaṃ cha kāraṇarūpiṇī ॥ 14 ॥
stanandhayānāṃ tvaṃ mātā śiśūnāṃ śaiśavē yathā ।
tathā tvaṃ sarvadā mātā sarvēṣāṃ sarvaviśvataḥ ॥ 15 ॥
tyaktastanō mātṛhīnaḥ sa chējjīvati daivataḥ ।
tvayā hīnō janaḥ kō'pi na jīvatyēva niśchitam ॥ 16 ॥
suprasannasvarūpā tvaṃ mē prasannā bhavāmbikē ।
vairigrastaṃ cha viṣayaṃ dēhi mahyaṃ sanātani ॥ 17 ॥
vayaṃ yāvattvayā hīnā bandhuhīnāścha bhikṣukāḥ ।
sarvasampadvihīnāścha tāvadēva haripriyē ॥ 18 ॥
rājyaṃ dēhi śriyaṃ dēhi balaṃ dēhi surēśvari ।
kīrtiṃ dēhi dhanaṃ dēhi putrānmahyaṃ cha dēhi vai ॥ 19 ॥
kāmaṃ dēhi matiṃ dēhi bhōgān dēhi haripriyē ।
jñānaṃ dēhi cha dharmaṃ cha sarvasaubhāgyamīpsitam ॥ 20 ॥
sarvādhikāramēvaṃ vai prabhāvāṃ cha pratāpakam ।
jayaṃ parākramaṃ yuddhē paramaiśvaryamaiva cha ॥ 21 ॥
ityuktvā tu mahēndraścha sarvaiḥ suragaṇaiḥ saha ।
nanāma sāśrunētrō'yaṃ mūrdhnā chaiva punaḥ punaḥ ॥ 22 ॥
brahmā cha śaṅkaraśchaiva śēṣō dharmaścha kēśavaḥ ।
sarvē chakruḥ parīhāraṃ surārthē cha punaḥ punaḥ ॥ 23 ॥
dēvēbhyaścha varaṃ dattvā puṣpamālāṃ manōharām ।
kēśavāya dadau lakṣmīḥ santuṣṭā surasaṃsadi ॥ 24 ॥
yayurdaivāścha santuṣṭāḥ svaṃ svaṃ sthānaṃ cha nārada ।
dēvī yayau harēḥ krōḍaṃ hṛṣṭā kṣīrōdaśāyinaḥ ॥ 25 ॥
yayatustau svasvagṛhaṃ brahmēśānau cha nārada ।
dattvā śubhāśiṣaṃ tau cha dēvēbhyaḥ prītipūrvakam ॥ 26 ॥
idaṃ stōtraṃ mahāpuṇyaṃ trisandhyaṃ yaḥ paṭhēnnaraḥ ।
kubēratulyaḥ sa bhavēdrājarājēśvarō mahān ॥ 27 ॥
siddhastōtraṃ yadi paṭhēt sō'pi kalpatarurnaraḥ ।
pañchalakṣajapēnaiva stōtrasiddhirbhavēnnṛṇām ॥ 28 ॥
siddhastōtraṃ yadi paṭhēnmāsamēkaṃ cha saṃyataḥ ।
mahāsukhī cha rājēndrō bhaviṣyati na saṃśayaḥ ॥ 29 ॥
iti śrībrahmavaivartē mahāpurāṇē dvitīyē prakṛtikhaṇḍē nāradanārāyaṇasaṃvādē ēkōnachatvāriṃśattamō'dhyāyē mahēndra kṛta śrī mahālakṣmī stōtram ।