View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Mahendra Kruta Mahalakshmi Stotram

mahēndra uvācha
namaḥ kamalavāsinyai nārāyaṇyai namō namaḥ ।
kṛṣṇapriyāyai sārāyai padmāyai cha namō namaḥ ॥ 1 ॥

padmapatrēkṣaṇāyai cha padmāsyāyai namō namaḥ ।
padmāsanāyai padminyai vaiṣṇavyai cha namō namaḥ ॥ 2 ॥

sarvasampatsvarūpāyai sarvadātryai namō namaḥ ।
sukhadāyai mōkṣadāyai siddhidāyai namō namaḥ ॥ 3 ॥

haribhaktipradātryai cha harṣadātryai namō namaḥ ।
kṛṣṇavakṣaḥsthitāyai cha kṛṣṇēśāyai namō namaḥ ॥ 4 ॥

kṛṣṇaśōbhāsvarūpāyai ratnāḍhyāyai namō namaḥ ।
sampatyadhiṣṭhātṛdēvyai mahādēvyai namō namaḥ ॥ 5 ॥

sasyādhiṣṭhātṛdēvyai cha sasyalakṣmyai namō namaḥ ।
namō buddhisvarūpāyai buddhidāyai namō namaḥ ॥ 6 ॥

vaikuṇṭhē cha mahālakṣmīrlakṣmīḥ kṣīrōdasāgarē ।
svargalakṣmīrindragēhē rājalakṣmīrnṛpālayē ॥ 7 ॥

gṛhalakṣmīścha gṛhiṇāṃ gēhē cha gṛhadēvatā ।
surabhiḥ sā gavāṃ mātā dakṣiṇā yajñakāminī ॥ 8 ॥

aditirdēvamātā tvaṃ kamalā kamalālayē ।
svāhā tvaṃ cha havirdānē kavyadānē svadhā smṛtā ॥ 9 ॥

tvaṃ hi viṣṇusvarūpā cha sarvādhārā vasundharā ।
śuddhasattvasvarūpā tvaṃ nārāyaṇaparāyāṇā ॥ 10 ॥

krōdhahiṃsāvarjitā cha varadā cha śubhānanā ।
paramārthapradā tvaṃ cha haridāsyapradā parā ॥ 11 ॥

yayā vinā jagatsarvaṃ bhasmībhūtamasārakam ।
jīvanmṛtaṃ cha viśvaṃ cha śavatulyaṃ yayā vinā ॥ 12 ॥

sarvēṣāṃ cha parā tvaṃ hi sarvabāndhavarūpiṇī ।
yayā vinā na sambhāṣyō bāndhavairbāndhavaḥ sadā ॥ 13 ॥

tvayā hīnō bandhuhīnastvayā yuktaḥ sabāndhavaḥ ।
dharmārthakāmamōkṣāṇāṃ tvaṃ cha kāraṇarūpiṇī ॥ 14 ॥

stanandhayānāṃ tvaṃ mātā śiśūnāṃ śaiśavē yathā ।
tathā tvaṃ sarvadā mātā sarvēṣāṃ sarvaviśvataḥ ॥ 15 ॥

tyaktastanō mātṛhīnaḥ sa chējjīvati daivataḥ ।
tvayā hīnō janaḥ kō'pi na jīvatyēva niśchitam ॥ 16 ॥

suprasannasvarūpā tvaṃ mē prasannā bhavāmbikē ।
vairigrastaṃ cha viṣayaṃ dēhi mahyaṃ sanātani ॥ 17 ॥

vayaṃ yāvattvayā hīnā bandhuhīnāścha bhikṣukāḥ ।
sarvasampadvihīnāścha tāvadēva haripriyē ॥ 18 ॥

rājyaṃ dēhi śriyaṃ dēhi balaṃ dēhi surēśvari ।
kīrtiṃ dēhi dhanaṃ dēhi putrānmahyaṃ cha dēhi vai ॥ 19 ॥

kāmaṃ dēhi matiṃ dēhi bhōgān dēhi haripriyē ।
jñānaṃ dēhi cha dharmaṃ cha sarvasaubhāgyamīpsitam ॥ 20 ॥

sarvādhikāramēvaṃ vai prabhāvāṃ cha pratāpakam ।
jayaṃ parākramaṃ yuddhē paramaiśvaryamaiva cha ॥ 21 ॥

ityuktvā tu mahēndraścha sarvaiḥ suragaṇaiḥ saha ।
nanāma sāśrunētrō'yaṃ mūrdhnā chaiva punaḥ punaḥ ॥ 22 ॥

brahmā cha śaṅkaraśchaiva śēṣō dharmaścha kēśavaḥ ।
sarvē chakruḥ parīhāraṃ surārthē cha punaḥ punaḥ ॥ 23 ॥

dēvēbhyaścha varaṃ dattvā puṣpamālāṃ manōharām ।
kēśavāya dadau lakṣmīḥ santuṣṭā surasaṃsadi ॥ 24 ॥

yayurdaivāścha santuṣṭāḥ svaṃ svaṃ sthānaṃ cha nārada ।
dēvī yayau harēḥ krōḍaṃ hṛṣṭā kṣīrōdaśāyinaḥ ॥ 25 ॥

yayatustau svasvagṛhaṃ brahmēśānau cha nārada ।
dattvā śubhāśiṣaṃ tau cha dēvēbhyaḥ prītipūrvakam ॥ 26 ॥

idaṃ stōtraṃ mahāpuṇyaṃ trisandhyaṃ yaḥ paṭhēnnaraḥ ।
kubēratulyaḥ sa bhavēdrājarājēśvarō mahān ॥ 27 ॥

siddhastōtraṃ yadi paṭhēt sō'pi kalpatarurnaraḥ ।
pañchalakṣajapēnaiva stōtrasiddhirbhavēnnṛṇām ॥ 28 ॥

siddhastōtraṃ yadi paṭhēnmāsamēkaṃ cha saṃyataḥ ।
mahāsukhī cha rājēndrō bhaviṣyati na saṃśayaḥ ॥ 29 ॥

iti śrībrahmavaivartē mahāpurāṇē dvitīyē prakṛtikhaṇḍē nāradanārāyaṇasaṃvādē ēkōnachatvāriṃśattamō'dhyāyē mahēndra kṛta śrī mahālakṣmī stōtram ।




Browse Related Categories: