jaya padmapalāśākṣi jaya tvaṃ śrīpatipriyē ।
jaya mātarmahālakṣmi saṃsārārṇavatāriṇi ॥ 1 ॥
mahālakṣmi namastubhyaṃ namastubhyaṃ surēśvari ।
haripriyē namastubhyaṃ namastubhyaṃ dayānidhē ॥ 2 ॥
padmālayē namastubhyaṃ namastubhyaṃ cha sarvadē ।
sarvabhūtahitārthāya vasuvṛṣṭiṃ sadā kuru ॥ 3 ॥
jaganmātarnamastubhyaṃ namastubhyaṃ dayānidhē ।
dayāvati namastubhyaṃ viśvēśvari namō'stu tē ॥ 4 ॥
namaḥ kṣīrārṇavasutē namastrailōkyadhāriṇi ।
vasuvṛṣṭē namastubhyaṃ rakṣa māṃ śaraṇāgatam ॥ 5 ॥
rakṣa tvaṃ dēvadēvēśi dēvadēvasya vallabhē ।
dāridryāttrāhi māṃ lakṣmi kṛpāṃ kuru mamōpari ॥ 6 ॥
namastrailōkyajanani namastrailōkyapāvani ।
brahmādayō namanti tvāṃ jagadānandadāyini ॥ 7 ॥
viṣṇupriyē namastubhyaṃ namastubhyaṃ jagaddhitē ।
ārtihantri namastubhyaṃ samṛddhiṃ kuru mē sadā ॥ 8 ॥
abjavāsē namastubhyaṃ chapalāyai namō namaḥ ।
chañchalāyai namastubhyaṃ lalitāyai namō namaḥ ॥ 9 ॥
namaḥ pradyumnajanani mātastubhyaṃ namō namaḥ ।
paripālaya māṃ mātaḥ māṃ tubhyaṃ śaraṇāgatam ॥ 10 ॥
śaraṇyē tvāṃ prapannō'smi kamalē kamalālayē ।
trāhi trāhi mahālakṣmi paritrāṇaparāyaṇē ॥ 11 ॥
pāṇḍityaṃ śōbhatē naiva na śōbhantē guṇā narē ।
śīlatvaṃ naiva śōbhēta mahālakṣmi tvayā vinā ॥ 12 ॥
tāvadvirājatē rūpaṃ tāvachChīlaṃ virājatē ।
tāvadguṇā narāṇāṃ cha yāvallakṣmīḥ prasīdati ॥ 13 ॥
lakṣmi tvayā'laṅkṛtamānavā yē
pāpairvimuktā nṛpalōkamānyāḥ ।
guṇairvihīnā guṇinō bhavanti
duśśīlinaḥ śīlavatāṃ variṣṭhāḥ ॥ 14 ॥
lakṣmīrbhūṣayatē rūpaṃ lakṣmīrbhūṣayatē kulam ।
lakṣmīrbhūṣayatē vidyāṃ sarvā lakṣmīrviśiṣyatē ॥ 15 ॥
lakṣmī tvadguṇakīrtanēna kamalā bhūryātyalaṃ jihmatām
rudrādyā ravichandradēvapatayō vaktuṃ cha naiva kṣamāḥ ।
asmābhistava rūpalakṣaṇaguṇānvaktuṃ kathaṃ śakyatē
mātarmāṃ paripāhi viśvajananī kṛtvā mamēṣṭaṃ dhruvam ॥ 16 ॥
dīnārtibhītaṃ bhavatāpapīḍitaṃ
dhanairvihīnaṃ tava pārśvamāgatam ।
kṛpānidhitvānmama lakṣmi satvaraṃ
dhanapradānāddhananāyakaṃ kuru ॥ 17 ॥
māṃ vilōkya jananī haripriyē
nirdhanaṃ tava samīpamāgatam ।
dēhi mē jhaṭiti lakṣmi karāgraṃ
vastrakāñchanavarānnamadbhutam ॥ 18 ॥
tvamēva jananī lakṣmīḥ pitā lakṣmīstvamēva cha ।
bhrātā tvaṃ cha sakhā lakṣmīrvidyā lakṣmīstvamēva cha ॥ 19 ॥
trāhi trāhi mahālakṣmi trāhi trāhi surēśvari ।
trāhi trāhi jaganmātaḥ dāridryāttrāhi vēgataḥ ॥ 20 ॥
namastubhyaṃ jagaddhātri namastubhyaṃ namō namaḥ ।
dharmādhārē namastubhyaṃ namaḥ sampattidāyinī ॥ 21 ॥
dāridryārṇavamagnō'haṃ nimagnō'haṃ rasātalē ।
majjantaṃ māṃ karē dhṛtvā tūddhara tvaṃ ramē drutam ॥ 22 ॥
kiṃ lakṣmi bahunōktēna jalpitēna punaḥ punaḥ ।
anyanmē śaraṇaṃ nāsti satyaṃ satyaṃ haripriyē ॥ 23 ॥
ētachChrutvā'gastyavākyaṃ hṛṣyamāṇā haripriyā ।
uvācha madhurāṃ vāṇīṃ tuṣṭā'haṃ tava sarvadā ॥ 24 ॥
śrīlakṣmīruvācha ।
yattvayōktamidaṃ stōtraṃ yaḥ paṭhiṣyati mānavaḥ ।
śṛṇōti cha mahābhāgastasyāhaṃ vaśavartinī ॥ 25 ॥
nityaṃ paṭhati yō bhaktyā tvalakṣmīstasya naśyati ।
ṛṇaṃ cha naśyatē tīvraṃ viyōgaṃ naiva paśyati ॥ 26 ॥
yaḥ paṭhētprātarutthāya śraddhābhaktisamanvitaḥ ।
gṛhē tasya sadā tiṣṭēnnityaṃ śrīḥ patinā saha ॥ 27 ॥
sukhasaubhāgyasampannō manasvī buddhimānbhavēt ।
putravān guṇavān śrēṣṭhō bhōgabhōktā cha mānavaḥ ॥ 28 ॥
idaṃ stōtraṃ mahāpuṇyaṃ lakṣmyāgastyaprakīrtitam ।
viṣṇuprasādajananaṃ chaturvargaphalapradam ॥ 29 ॥
rājadvārē jayaśchaiva śatrōśchaiva parājayaḥ ।
bhūtaprētapiśāchānāṃ vyāghrāṇāṃ na bhayaṃ tathā ॥ 30 ॥
na śastrānalatōyaughādbhayaṃ tasya prajāyatē ।
durvṛttānāṃ cha pāpānāṃ bahuhānikaraṃ param ॥ 31 ॥
mandurākariśālāsu gavāṃ gōṣṭhē samāhitaḥ ।
paṭhēttaddōṣaśāntyarthaṃ mahāpātakanāśanam ॥ 32 ॥
sarvasaukhyakaraṃ nṝṇāmāyurārōgyadaṃ tathā ।
agastyamuninā prōktaṃ prajānāṃ hitakāmyayā ॥ 33 ॥
ityagastyavirachitaṃ śrī lakṣmī stōtram ।