View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Agastya Kruta Sri Lakshmi Stotram

jaya padmapalāśākṣi jaya tvaṃ śrīpatipriyē ।
jaya mātarmahālakṣmi saṃsārārṇavatāriṇi ॥ 1 ॥

mahālakṣmi namastubhyaṃ namastubhyaṃ surēśvari ।
haripriyē namastubhyaṃ namastubhyaṃ dayānidhē ॥ 2 ॥

padmālayē namastubhyaṃ namastubhyaṃ cha sarvadē ।
sarvabhūtahitārthāya vasuvṛṣṭiṃ sadā kuru ॥ 3 ॥

jaganmātarnamastubhyaṃ namastubhyaṃ dayānidhē ।
dayāvati namastubhyaṃ viśvēśvari namō'stu tē ॥ 4 ॥

namaḥ kṣīrārṇavasutē namastrailōkyadhāriṇi ।
vasuvṛṣṭē namastubhyaṃ rakṣa māṃ śaraṇāgatam ॥ 5 ॥

rakṣa tvaṃ dēvadēvēśi dēvadēvasya vallabhē ।
dāridryāttrāhi māṃ lakṣmi kṛpāṃ kuru mamōpari ॥ 6 ॥

namastrailōkyajanani namastrailōkyapāvani ।
brahmādayō namanti tvāṃ jagadānandadāyini ॥ 7 ॥

viṣṇupriyē namastubhyaṃ namastubhyaṃ jagaddhitē ।
ārtihantri namastubhyaṃ samṛddhiṃ kuru mē sadā ॥ 8 ॥

abjavāsē namastubhyaṃ chapalāyai namō namaḥ ।
chañchalāyai namastubhyaṃ lalitāyai namō namaḥ ॥ 9 ॥

namaḥ pradyumnajanani mātastubhyaṃ namō namaḥ ।
paripālaya māṃ mātaḥ māṃ tubhyaṃ śaraṇāgatam ॥ 10 ॥

śaraṇyē tvāṃ prapannō'smi kamalē kamalālayē ।
trāhi trāhi mahālakṣmi paritrāṇaparāyaṇē ॥ 11 ॥

pāṇḍityaṃ śōbhatē naiva na śōbhantē guṇā narē ।
śīlatvaṃ naiva śōbhēta mahālakṣmi tvayā vinā ॥ 12 ॥

tāvadvirājatē rūpaṃ tāvachChīlaṃ virājatē ।
tāvadguṇā narāṇāṃ cha yāvallakṣmīḥ prasīdati ॥ 13 ॥

lakṣmi tvayā'laṅkṛtamānavā yē
pāpairvimuktā nṛpalōkamānyāḥ ।
guṇairvihīnā guṇinō bhavanti
duśśīlinaḥ śīlavatāṃ variṣṭhāḥ ॥ 14 ॥

lakṣmīrbhūṣayatē rūpaṃ lakṣmīrbhūṣayatē kulam ।
lakṣmīrbhūṣayatē vidyāṃ sarvā lakṣmīrviśiṣyatē ॥ 15 ॥

lakṣmī tvadguṇakīrtanēna kamalā bhūryātyalaṃ jihmatām
rudrādyā ravichandradēvapatayō vaktuṃ cha naiva kṣamāḥ ।
asmābhistava rūpalakṣaṇaguṇānvaktuṃ kathaṃ śakyatē
mātarmāṃ paripāhi viśvajananī kṛtvā mamēṣṭaṃ dhruvam ॥ 16 ॥

dīnārtibhītaṃ bhavatāpapīḍitaṃ
dhanairvihīnaṃ tava pārśvamāgatam ।
kṛpānidhitvānmama lakṣmi satvaraṃ
dhanapradānāddhananāyakaṃ kuru ॥ 17 ॥

māṃ vilōkya jananī haripriyē
nirdhanaṃ tava samīpamāgatam ।
dēhi mē jhaṭiti lakṣmi karāgraṃ
vastrakāñchanavarānnamadbhutam ॥ 18 ॥

tvamēva jananī lakṣmīḥ pitā lakṣmīstvamēva cha ।
bhrātā tvaṃ cha sakhā lakṣmīrvidyā lakṣmīstvamēva cha ॥ 19 ॥

trāhi trāhi mahālakṣmi trāhi trāhi surēśvari ।
trāhi trāhi jaganmātaḥ dāridryāttrāhi vēgataḥ ॥ 20 ॥

namastubhyaṃ jagaddhātri namastubhyaṃ namō namaḥ ।
dharmādhārē namastubhyaṃ namaḥ sampattidāyinī ॥ 21 ॥

dāridryārṇavamagnō'haṃ nimagnō'haṃ rasātalē ।
majjantaṃ māṃ karē dhṛtvā tūddhara tvaṃ ramē drutam ॥ 22 ॥

kiṃ lakṣmi bahunōktēna jalpitēna punaḥ punaḥ ।
anyanmē śaraṇaṃ nāsti satyaṃ satyaṃ haripriyē ॥ 23 ॥

ētachChrutvā'gastyavākyaṃ hṛṣyamāṇā haripriyā ।
uvācha madhurāṃ vāṇīṃ tuṣṭā'haṃ tava sarvadā ॥ 24 ॥

śrīlakṣmīruvācha ।
yattvayōktamidaṃ stōtraṃ yaḥ paṭhiṣyati mānavaḥ ।
śṛṇōti cha mahābhāgastasyāhaṃ vaśavartinī ॥ 25 ॥

nityaṃ paṭhati yō bhaktyā tvalakṣmīstasya naśyati ।
ṛṇaṃ cha naśyatē tīvraṃ viyōgaṃ naiva paśyati ॥ 26 ॥

yaḥ paṭhētprātarutthāya śraddhābhaktisamanvitaḥ ।
gṛhē tasya sadā tiṣṭēnnityaṃ śrīḥ patinā saha ॥ 27 ॥

sukhasaubhāgyasampannō manasvī buddhimānbhavēt ।
putravān guṇavān śrēṣṭhō bhōgabhōktā cha mānavaḥ ॥ 28 ॥

idaṃ stōtraṃ mahāpuṇyaṃ lakṣmyāgastyaprakīrtitam ।
viṣṇuprasādajananaṃ chaturvargaphalapradam ॥ 29 ॥

rājadvārē jayaśchaiva śatrōśchaiva parājayaḥ ।
bhūtaprētapiśāchānāṃ vyāghrāṇāṃ na bhayaṃ tathā ॥ 30 ॥

na śastrānalatōyaughādbhayaṃ tasya prajāyatē ।
durvṛttānāṃ cha pāpānāṃ bahuhānikaraṃ param ॥ 31 ॥

mandurākariśālāsu gavāṃ gōṣṭhē samāhitaḥ ।
paṭhēttaddōṣaśāntyarthaṃ mahāpātakanāśanam ॥ 32 ॥

sarvasaukhyakaraṃ nṝṇāmāyurārōgyadaṃ tathā ।
agastyamuninā prōktaṃ prajānāṃ hitakāmyayā ॥ 33 ॥

ityagastyavirachitaṃ śrī lakṣmī stōtram ।




Browse Related Categories: