View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Kalyana Vrishti Stavam

kalyāṇavṛṣṭibhirivāmṛtapūritābhi-
-rlakṣmīsvayaṃvaraṇamaṅgaladīpikābhiḥ ।
sēvābhiramba tava pādasarōjamūlē
nākāri kiṃ manasi bhāgyavatāṃ janānām ॥ 1 ॥

ētāvadēva janani spṛhaṇīyamāstē
tvadvandanēṣu salilasthagitē cha nētrē ।
sānnidhyamudyadaruṇāyutasōdarasya
tvadvigrahasya parayā sudhayāplutasya ॥ 2 ॥

īśatvanāmakaluṣāḥ kati vā na santi
brahmādayaḥ pratibhavaṃ pralayābhibhūtāḥ ।
ēkaḥ sa ēva janani sthirasiddhirāstē
yaḥ pādayōstava sakṛtpraṇatiṃ karōti ॥ 3 ॥

labdhvā sakṛttripurasundari tāvakīnaṃ
kāruṇyakandalitakāntibharaṃ kaṭākṣam ।
kandarpakōṭisubhagāstvayi bhaktibhājaḥ
sammōhayanti taruṇīrbhuvanatrayē'pi ॥ 4 ॥

hrīṃ‍kāramēva tava nāma gṛṇanti vēdā
mātastrikōṇanilayē tripurē trinētrē ।
tvatsaṃsmṛtau yamabhaṭābhibhavaṃ vihāya
dīvyanti nandanavanē saha lōkapālaiḥ ॥ 5 ॥

hantuḥ purāmadhigalaṃ paripīyamānaḥ
krūraḥ kathaṃ na bhavitā garalasya vēgaḥ ।
nāśvāsanāya yadi mātaridaṃ tavārthaṃ
dēhasya śaśvadamṛtāplutaśītalasya ॥ 6 ॥

sarvajñatāṃ sadasi vākpaṭutāṃ prasūtē
dēvi tvadaṅghrisarasīruhayōḥ praṇāmaḥ ।
kiṃ cha sphuranmakuṭamujjvalamātapatraṃ
dvē chāmarē cha mahatīṃ vasudhāṃ dadāti ॥ 7 ॥

kalpadrumairabhimatapratipādanēṣu
kāruṇyavāridhibhiramba bhavātkaṭākṣaiḥ ।
ālōkaya tripurasundari māmanāthaṃ
tvayyēva bhaktibharitaṃ tvayi baddhatṛṣṇam ॥ 8 ॥

hantētarēṣvapi manāṃsi nidhāya chānyē
bhaktiṃ vahanti kila pāmaradaivatēṣu ।
tvāmēva dēvi manasā samanusmarāmi
tvāmēva naumi śaraṇaṃ janani tvamēva ॥ 9 ॥

lakṣyēṣu satsvapi kaṭākṣanirīkṣaṇānā-
-mālōkaya tripurasundari māṃ kadāchit ।
nūnaṃ mayā tu sadṛśaḥ karuṇaikapātraṃ
jātō janiṣyati janō na cha jāyatē vā ॥ 10 ॥

hrīṃ hrīmiti pratidinaṃ japatāṃ tavākhyāṃ
kiṃ nāma durlabhamiha tripurādhivāsē ।
mālākirīṭamadavāraṇamānanīyā
tānsēvatē vasumatī svayamēva lakṣmīḥ ॥ 11 ॥

sampatkarāṇi sakalēndriyanandanāni
sāmrājyadānaniratāni sarōruhākṣi ।
tvadvandanāni duritāharaṇōdyatāni
māmēva mātaraniśaṃ kalayantu nānyam ॥ 12 ॥

kalpōpasaṃhṛtiṣu kalpitatāṇḍavasya
dēvasya khaṇḍaparaśōḥ parabhairavasya ।
pāśāṅkuśaikṣavaśarāsanapuṣpabāṇā
sā sākṣiṇī vijayatē tava mūrtirēkā ॥ 13 ॥

lagnaṃ sadā bhavatu mātaridaṃ tavārdhaṃ
tējaḥ paraṃ bahulakuṅkumapaṅkaśōṇam ।
bhāsvatkirīṭamamṛtāṃśukalāvataṃsaṃ
madhyē trikōṇanilayaṃ paramāmṛtārdram ॥ 14 ॥

hrīṃ‍kāramēva tava nāma tadēva rūpaṃ
tvannāma durlabhamiha tripurē gṛṇanti ।
tvattējasā pariṇataṃ viyadādibhūtaṃ
saukhyaṃ tanōti sarasīruhasambhavādēḥ ॥ 15 ॥

hrīṃ‍kāratrayasampuṭēna mahatā mantrēṇa sandīpitaṃ
stōtraṃ yaḥ prativāsaraṃ tava purō mātarjapēnmantravit ।
tasya kṣōṇibhujō bhavanti vaśagā lakṣmīśchirasthāyinī
vāṇī nirmalasūktibhārabhāritā jāgarti dīrghaṃ vayaḥ ॥ 16 ॥

iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau kalyāṇavṛṣṭi stavaḥ ।




Browse Related Categories: