kalyāṇavṛṣṭibhirivāmṛtapūritābhi-
-rlakṣmīsvayaṃvaraṇamaṅgaladīpikābhiḥ ।
sēvābhiramba tava pādasarōjamūlē
nākāri kiṃ manasi bhāgyavatāṃ janānām ॥ 1 ॥
ētāvadēva janani spṛhaṇīyamāstē
tvadvandanēṣu salilasthagitē cha nētrē ।
sānnidhyamudyadaruṇāyutasōdarasya
tvadvigrahasya parayā sudhayāplutasya ॥ 2 ॥
īśatvanāmakaluṣāḥ kati vā na santi
brahmādayaḥ pratibhavaṃ pralayābhibhūtāḥ ।
ēkaḥ sa ēva janani sthirasiddhirāstē
yaḥ pādayōstava sakṛtpraṇatiṃ karōti ॥ 3 ॥
labdhvā sakṛttripurasundari tāvakīnaṃ
kāruṇyakandalitakāntibharaṃ kaṭākṣam ।
kandarpakōṭisubhagāstvayi bhaktibhājaḥ
sammōhayanti taruṇīrbhuvanatrayē'pi ॥ 4 ॥
hrīṃkāramēva tava nāma gṛṇanti vēdā
mātastrikōṇanilayē tripurē trinētrē ।
tvatsaṃsmṛtau yamabhaṭābhibhavaṃ vihāya
dīvyanti nandanavanē saha lōkapālaiḥ ॥ 5 ॥
hantuḥ purāmadhigalaṃ paripīyamānaḥ
krūraḥ kathaṃ na bhavitā garalasya vēgaḥ ।
nāśvāsanāya yadi mātaridaṃ tavārthaṃ
dēhasya śaśvadamṛtāplutaśītalasya ॥ 6 ॥
sarvajñatāṃ sadasi vākpaṭutāṃ prasūtē
dēvi tvadaṅghrisarasīruhayōḥ praṇāmaḥ ।
kiṃ cha sphuranmakuṭamujjvalamātapatraṃ
dvē chāmarē cha mahatīṃ vasudhāṃ dadāti ॥ 7 ॥
kalpadrumairabhimatapratipādanēṣu
kāruṇyavāridhibhiramba bhavātkaṭākṣaiḥ ।
ālōkaya tripurasundari māmanāthaṃ
tvayyēva bhaktibharitaṃ tvayi baddhatṛṣṇam ॥ 8 ॥
hantētarēṣvapi manāṃsi nidhāya chānyē
bhaktiṃ vahanti kila pāmaradaivatēṣu ।
tvāmēva dēvi manasā samanusmarāmi
tvāmēva naumi śaraṇaṃ janani tvamēva ॥ 9 ॥
lakṣyēṣu satsvapi kaṭākṣanirīkṣaṇānā-
-mālōkaya tripurasundari māṃ kadāchit ।
nūnaṃ mayā tu sadṛśaḥ karuṇaikapātraṃ
jātō janiṣyati janō na cha jāyatē vā ॥ 10 ॥
hrīṃ hrīmiti pratidinaṃ japatāṃ tavākhyāṃ
kiṃ nāma durlabhamiha tripurādhivāsē ।
mālākirīṭamadavāraṇamānanīyā
tānsēvatē vasumatī svayamēva lakṣmīḥ ॥ 11 ॥
sampatkarāṇi sakalēndriyanandanāni
sāmrājyadānaniratāni sarōruhākṣi ।
tvadvandanāni duritāharaṇōdyatāni
māmēva mātaraniśaṃ kalayantu nānyam ॥ 12 ॥
kalpōpasaṃhṛtiṣu kalpitatāṇḍavasya
dēvasya khaṇḍaparaśōḥ parabhairavasya ।
pāśāṅkuśaikṣavaśarāsanapuṣpabāṇā
sā sākṣiṇī vijayatē tava mūrtirēkā ॥ 13 ॥
lagnaṃ sadā bhavatu mātaridaṃ tavārdhaṃ
tējaḥ paraṃ bahulakuṅkumapaṅkaśōṇam ।
bhāsvatkirīṭamamṛtāṃśukalāvataṃsaṃ
madhyē trikōṇanilayaṃ paramāmṛtārdram ॥ 14 ॥
hrīṃkāramēva tava nāma tadēva rūpaṃ
tvannāma durlabhamiha tripurē gṛṇanti ।
tvattējasā pariṇataṃ viyadādibhūtaṃ
saukhyaṃ tanōti sarasīruhasambhavādēḥ ॥ 15 ॥
hrīṃkāratrayasampuṭēna mahatā mantrēṇa sandīpitaṃ
stōtraṃ yaḥ prativāsaraṃ tava purō mātarjapēnmantravit ।
tasya kṣōṇibhujō bhavanti vaśagā lakṣmīśchirasthāyinī
vāṇī nirmalasūktibhārabhāritā jāgarti dīrghaṃ vayaḥ ॥ 16 ॥
iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau kalyāṇavṛṣṭi stavaḥ ।