View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Siddha Lakshmi Stotram

asya śrīsiddhalakṣmīstōtramantrasya hiraṇyagarbha ṛṣiḥ anuṣṭup Chandaḥ, śrīmahākāḻīmahālakṣmīmahāsarasvatyō dēvatāḥ śrīṃ bījaṃ hrīṃ śaktiḥ klīṃ kīlakaṃ mama sarvaklēśapīḍāparihārārthaṃ sarvaduḥkhadāridryanāśanārthaṃ sarvakāryasiddhyarthaṃ śrīsiddhilakṣmīstōtra pāṭhē viniyōgaḥ ॥

ṛṣyādinyāsaḥ
ōṃ hiraṇyagarbha ṛṣayē namaḥ śirasi ।
anuṣṭupChandasē namō mukhē ।
śrīmahākāḻīmahālakṣmīmahāsarasvatīdēvatābhyō namō hṛdiḥ ।
śrīṃ bījāya namō guhyē ।
hrīṃ śaktayē namaḥ pādayōḥ ।
klīṃ kīlakāya namō nābhau ।
viniyōgāya namaḥ sarvāṅgēṣu ॥

karanyāsaḥ
ōṃ śrīṃ siddhalakṣmyai aṅguṣṭhābhyāṃ namaḥ ।
ōṃ hrīṃ viṣṇutējasē tarjanībhyāṃ namaḥ ।
ōṃ klīṃ amṛtānandāyai madhyamābhyāṃ namaḥ ।
ōṃ śrīṃ daityamālinyai anāmikābhyāṃ namaḥ ।
ōṃ hrīṃ tējaḥ prakāśinyai kaniṣṭhikābhyāṃ namaḥ ।
ōṃ klīṃ brāhmyai vaiṣṇavyai rudrāṇyai karatala karapṛṣṭhābhyāṃ namaḥ ॥

aṅganyāsaḥ
ōṃ śrīṃ siddhalakṣmyai hṛdayāya namaḥ ।
ōṃ hrīṃ viṣṇutējasē śirasē svāhā ।
ōṃ klīṃ amṛtānandāyai śikhāyai vaṣaṭ ।
ōṃ śrīṃ daityamālinyai kavachāya hum ।
ōṃ hrīṃ tējaḥ prakāśinyai nētratrayāya vauṣaṭ ।
ōṃ klīṃ brāhmyai vaiṣṇavyai rudrāṇyai astrāya phaṭ ॥
ōṃ śrīṃ hrīṃ klīṃ śrīṃ siddhalakṣmyai namaḥ iti digbandhaḥ ॥

atha dhyānam
brāhmīṃ cha vaiṣṇavīṃ bhadrāṃ ṣaḍbhujāṃ cha chaturmukhīm ।
trinētrāṃ khaḍgatriśūlapadmachakragadādharām ॥ 1 ॥

pītāmbaradharāṃ dēvīṃ nānālaṅkārabhūṣitām ।
tējaḥpuñjadharīṃ śrēṣṭhāṃ dhyāyēdbālakumārikām ॥ 2 ॥

atha stōtram
ōṅkāraṃ lakṣmīrūpaṃ tu viṣṇuṃ vāgbhavamavyayam ।
viṣṇumānandamavyaktaṃ hrīṅkāraṃ bījarūpiṇīm ॥ 3 ॥

klīṃ amṛtānandinīṃ bhadrāṃ satyānandadāyinīm ।
śrīṃ daityaśamanīṃ śaktiṃ mālinīṃ śatrumardinīm ॥ 4 ॥

tējaḥ prakāśinīṃ dēvīṃ varadāṃ śubhakāriṇīm ।
brāhmīṃ cha vaiṣṇavīṃ raudrīṃ kālikārūpaśōbhinīm ॥ 5 ॥

akārē lakṣmīrūpaṃ tu ukārē viṣṇumavyayam ।
makāraḥ puruṣō'vyaktō dēvī praṇava uchyatē ॥ 6 ॥

sūryakōṭipratīkāśaṃ chandrakōṭisamaprabham ।
tanmadhyē nikaraṃ sūkṣmaṃ brahmarupaṃ vyavasthitam ॥ 7 ॥

ōṅkāraṃ paramānandaṃ sadaiva surasundarīm ।
siddhalakṣmī mōkṣalakṣmī ādyalakṣmī namō'stu tē ॥ 8 ॥

śrīṅkāraṃ paramaṃ siddhaṃ sarvabuddhipradāyakam ।
saubhāgyā'mṛtā kamalā satyalakṣmī namō'stu tē ॥ 9 ॥

hrīṅkāraṃ paramaṃ śuddhaṃ paramaiśvaryadāyakam ।
kamalā dhanadā lakṣmī bhōgalakṣmī namō'stu tē ॥ 10 ॥

klīṅkāraṃ kāmarūpiṇyaṃ kāmanāparipūrtidam ।
chapalā chañchalā lakṣmī kātyāyanī namō'stu tē ॥ 11 ॥

śrīṅkāraṃ siddhirūpiṇyaṃ sarvasiddhipradāyakam ।
padmānanāṃ jaganmātrē aṣṭalakṣmīṃ namō'stu tē ॥ 12 ॥

sarvamaṅgaḻamāṅgaḻyē śivē sarvārthasādhikē ।
śaraṇyē tryambakē gauri nārāyaṇī namō'stu tē ॥ 13 ॥

prathamaṃ tryambakā gaurī dvitīyaṃ vaiṣṇavī tathā ।
tṛtīyaṃ kamalā prōktā chaturthaṃ sundarī tathā ॥ 14 ॥

pañchamaṃ viṣṇuśaktiścha ṣaṣṭhaṃ kātyāyanī tathā ।
vārāhī saptamaṃ chaiva hyaṣṭamaṃ harivallabhā ॥ 15 ॥

navamaṃ khaḍginī prōktā daśamaṃ chaiva dēvikā ।
ēkādaśaṃ siddhalakṣmīrdvādaśaṃ haṃsavāhinī ॥ 16 ॥

uttaranyāsaḥ
ōṃ śrīṃ siddhalakṣmyai hṛdayāya namaḥ ।
ōṃ hrīṃ viṣṇutējasē śirasē svāhā ।
ōṃ klīṃ amṛtānandāyai śikhāyai vaṣaṭ ।
ōṃ śrīṃ daityamālinyai kavachāya hum ।
ōṃ hrīṃ tējaḥ prakāśinyai nētratrayāya vauṣaṭ ।
ōṃ klīṃ brāhmyai vaiṣṇavyai rudrāṇyai astrāya phaṭ ॥
ōṃ śrīṃ hrīṃ klīṃ śrīṃ siddhalakṣmyai namaḥ iti digvimōkaḥ ॥

atha phalaśṛtiḥ
ētat stōtravaraṃ dēvyā yē paṭhanti sadā narāḥ ।
sarvāpadbhyō vimuchyantē nātra kāryā vichāraṇā ॥ 17 ॥

ēkamāsaṃ dvimāsaṃ cha trimāsaṃ cha chatusthathā ।
pañchamāsaṃ cha ṣaṇmāsaṃ trikālaṃ yaḥ sadā paṭhēt ॥ 18 ॥

brāhmaṇaḥ klēśitō duḥkhī dāridryabhayapīḍitaḥ ।
janmāntara sahasrōtthairmuchyatē sarvakilbaṣaiḥ ॥ 19 ॥

daridrō labhatē lakṣmīmaputraḥ putravān bhavēt ।
dhanyō yaśasvī śatrughnō vahnichaurabhayēṣu cha ॥ 20 ॥

śākinī bhūta vētāla sarpa vyāghra nipātanē ।
rājadvārē sabhāsthānē kārāgṛhanibandhanē ॥ 21 ॥

īśvarēṇa kṛtaṃ stōtraṃ prāṇināṃ hitakārakam ।
stuvantu brāhmaṇāḥ nityaṃ dāridryaṃ na cha bādhatē ॥ 22 ॥

sarvapāpaharā lakṣmīḥ sarvasiddhipradāyinīm ।
sādhakāḥ labhatē sarvaṃ paṭhēt stōtraṃ nirantaram ॥ 23 ॥

prārthanā
yā śrīḥ padmavanē kadambaśikharē rājagṛhē kuñjarē
śvētē chāśvayutē vṛṣē cha yugalē yajñē cha yūpasthitē ।
śaṅkhē daivakulē narēndrabhavanē gaṅgātaṭē gōkulē
sā śrīstiṣṭhatu sarvadā mama gṛhē bhūyāt sadā niśchalā ॥

yā sā padmāsanasthā vipulakaṭitaṭī padmapatrāyatākṣī
gambhīrāvartanābhiḥ stanabharanamitā śuddhavastrōttarīyā ।
lakṣmīrdivyairgajēndrairmaṇigaṇakhachitaiḥ snāpitā hēmakumbhaiḥ
nityaṃ sā padmahastā mama vasatu gṛhē sarvamāṅgaḻyayuktā ॥

iti śrībrahmapurāṇē īśvaraviṣṇusaṃvādē śrī siddhalakṣmī stōtram ॥




Browse Related Categories: