View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Subrahmanya Hrudaya Stotram

asya śrīsubrahmaṇyahṛdayastōtramahāmantrasya, agastyō bhagavān ṛṣiḥ, anuṣṭupChandaḥ, śrīsubrahmaṇyō dēvatā, sauṃ bījaṃ, svāhā śaktiḥ, śrīṃ kīlakaṃ, śrīsubrahmaṇya prasādasiddhyarthē japē viniyōgaḥ ॥

karanyāsaḥ –
subrahmaṇyāya aṅguṣṭhābhyāṃ namaḥ ।
ṣaṇmukhāya tarjanībhyāṃ namaḥ ।
śaktidharāya madhyamābhyāṃ namaḥ ।
ṣaṭkōṇasaṃsthitāya anāmikābhyāṃ namaḥ ।
sarvatōmukhāya kaniṣṭhikābhyāṃ namaḥ ।
tārakāntakāya karatalakarapṛṣṭhābhyāṃ namaḥ ॥
hṛdayādi nyāsaḥ –
subrahmaṇyāya hṛdayāya namaḥ ।
ṣaṇmukhāya śirasē svāhā ।
śaktidharāya śikhāyai vaṣaṭ ।
ṣaṭkōṇasaṃsthitāya kavachāya hum ।
sarvatōmukhāya nētratrayāya vauṣaṭ ।
tārakāntakāya astrāya phaṭ ।
bhūrbhuvassuvarōmiti digbandhaḥ ॥

dhyānam ।
ṣaḍvaktraṃ śikhivāhanaṃ trinayanaṃ chitrāmbarālaṅkṛtaṃ
vajraṃ śaktimasiṃ triśūlamabhayaṃ khēṭaṃ dhanuśchakrakam ।
pāśaṃ kukkuṭamaṅkuśaṃ cha varadaṃ dōrbhirdadhānaṃ sadā
dhyāyāmīpsita siddhidaṃ śivasutaṃ śrīdvādaśākṣaṃ guham ॥

lamityādi pañchapūjāṃ kuryāt ।

pīṭhikā ।
satyalōkē sadānandē munibhiḥ parivēṣṭitam ।
paprachChurmunayaḥ sarvē brahmāṇaṃ jagatāṃ gurum ॥ 1 ॥

bhagavan sarvalōkēśa sarvajña kamalāsana ।
sadānanda jñānamūrtē sarvabhūtahitē rata ॥ 2 ॥

bahudhā prōktamētasya guhasya charitaṃ mahat ।
hṛdayaṃ śrōtumichChāmaḥ tasyaiva krauñchabhēdinaḥ ॥ 3 ॥

brahmōvācha ।
śṛṇvantu munayaḥ sarvē guhyādguhyataraṃ mahat ।
subrahmaṇyasya hṛdayaṃ sarvabhūtahitōdayam ॥ 4 ॥

sarvārthasiddhidaṃ puṇyaṃ sarvakāryaika sādhanam ।
dharmārthakāmadaṃ guhyaṃ dhanadhānyapravardhanam ॥ 5 ॥

rahasyamētaddēvānāṃ adēyaṃ yasya kasyachit ।
sarvamitrakaraṃ gōpyaṃ tējōbalasamanvitam ॥ 6 ॥

pravakṣyāmi hitārthaṃ vaḥ parituṣṭēna chētasā ।
hṛtpadmakarṇikāmadhyē dhyāyētsarvamanōharam ॥ 7 ॥

atha hṛdayam ।
suvarṇamaṇḍapaṃ divyaṃ ratnatōraṇarājitam ।
ratnastambhasahasraiścha śōbhitaṃ paramādbhutam ॥ 8 ॥

paramānandanilayaṃ bhāsvatsūryasamaprabham ।
dēvadānavagandharvagaruḍairyakṣakinnaraiḥ । ॥ 9 ॥

sēvārthamāgataiḥ siddhaiḥ sādhyairadhyuṣitaṃ sadā ।
mahāyōgīndrasaṃsēvyaṃ mandāratarumaṇḍitam ॥ 10 ॥

maṇividrumavēdībhirmahatībhirudañchitam ।
tanmadhyē'nantaratna śrīchChaṭāmaṇḍalaśōbhitam ॥ 11 ॥

ratnasiṃhāsanaṃ divyaṃ ravikōṭisamaprabham ।
sarvāścharyamayaṃ puṇyaṃ sarvataḥ supariṣkṛtam ॥ 12 ॥

tanmadhyē'ṣṭadalaṃ padmaṃ udyadarkaprabhōdayam ।
nigamāgamarōlambalambitaṃ chinmayōdayam ॥ 13 ॥

divyaṃ tējōmayaṃ divyaṃ dēvatābhirnamaskṛtam ।
dēdīpyamānaṃ ruchibhirviśālaṃ sumanōharam ॥ 14 ॥

tanmadhyē sarvalōkēśaṃ dhyāyētsarvāṅgasundaram ।
anantādityasaṅkāśaṃ āśritābhīṣṭadāyakam ॥ 15 ॥

achintyajñānavijñānatējōbalasamanvitam ।
sarvāyudhadharaṃ divyaṃ sarvāścharyamayaṃ guham ॥ 16 ॥

mahārha ratnakhachita ṣaṭkirīṭavirājitam ।
śaśāṅkārdhakalāramya samudyanmauḻibhūṣaṇam ॥ 17 ॥

madanōjjvalakōdaṇḍamaṅgaḻabhrūvirājitam ।
vistīrṇāruṇapadmaśrī vilasaddvādaśēkṣaṇam ॥ 18 ॥

chāruśrīvarṇasampūrṇamukhaśōbhāvibhāsuram ।
maṇiprabhāsamagraśrīsphuranmakarakuṇḍalam ॥ 19 ॥

lasaddarpaṇadarpāḍhya gaṇḍasthalavirājitam ।
divyakāñchanapuṣpaśrīnāsāpuṭavirājitam ॥ 20 ॥

mandahāsaprabhājālamadhurādhara śōbhitam ।
sarvalakṣaṇalakṣmībhṛtkambukandhara sundaram ॥ 21 ॥

mahānarghamahāratnadivyahāravirājitam ।
samagranāgakēyūrasannaddhabhujamaṇḍalam ॥ 22 ॥

ratnakaṅkaṇasambhāsvatkarāgra śrīmahōjjvalam ।
mahāmaṇikavāṭābhavakṣaḥsthalavirājitam ॥ 23 ॥

atigāmbhīryasambhāvyanābhīnavasarōruham ।
ratnaśrīkalitābaddhalasanmadhyapradēśakam ॥ 24 ॥

sphuratkanakasaṃvītapītāmbarasamāvṛtam ।
śṛṅgārarasasampūrṇa ratnastambhōpamōrukam ॥ 25 ॥

svarṇakāhalarōchiṣṇu jaṅghāyugaḻamaṇḍalam ।
ratnamañjīrasannaddha ramaṇīya padāmbujam ॥ 26 ॥

bhaktābhīṣṭapradaṃ dēvaṃ brahmaviṣṇvādisaṃstutam ।
kaṭākṣaiḥ karuṇādakṣaistōṣayantaṃ jagatpatim ॥ 27 ॥

chidānandajñānamūrtiṃ sarvalōkapriyaṅkaram ।
śaṅkarasyātmajaṃ dēvaṃ dhyāyēchCharavaṇōdbhavam ॥ 28 ॥

anantādityachandrāgni tējaḥ sampūrṇavigraham ।
sarvalōkaikavaradaṃ sarvavidyārthatattvakam ॥ 29 ॥

sarvēśvaraṃ sarvavibhuṃ sarvabhūtahitē ratam ।
ēvaṃ dhyātvā tu hṛdayaṃ ṣaṇmukhasya mahātmanaḥ ॥ 30 ॥

sarvānkāmānavāpnōti samyak jñānaṃ cha vindati ।
śuchau dēśē samāsīnaḥ śuddhātmā charitāhnikaḥ ॥ 31 ॥

prāṅmukhō yatachittaścha japēddhṛdayamuttamam ।
sakṛdēva manuṃ japtvā samprāpnōtyakhilaṃ śubham ॥ 32 ॥

idaṃ sarvāghaharaṇaṃ mṛtyudāridryanāśanam ।
sarvasampatkaraṃ puṇyaṃ sarvarōganivāraṇam ॥ 33 ॥

sarvakāmakaraṃ divyaṃ sarvābhīṣṭapradāyakam ।
prajākaraṃ rājyakaraṃ bhāgyadaṃ bahupuṇyadam ॥ 34 ॥

guhyādguhyataraṃ bhūyō dēvānāmapi durlabham ।
idaṃ tu nātapaskāya nābhaktāya kadāchana ॥ 35 ॥

na chāśuśrūṣavē dēyaṃ na madāndhāya karhichit ।
sachChiṣyāya kulīnāya skandabhaktiratāya cha ॥ 36 ॥

satāmabhimatāyēdaṃ dātavyaṃ dharmavardhanam ।
ya idaṃ paramaṃ puṇyaṃ nityaṃ japati mānavaḥ ।
tasya śrī bhagavān skandaḥ prasannō bhavati dhruvam ॥ 37 ॥

iti śrīskāndapurāṇē subrahmaṇyahṛdayastōtram ॥




Browse Related Categories: