bhajē'haṃ kumāraṃ bhavānīkumāraṃ
galōllāsihāraṃ namatsadvihāram ।
ripustōmapāraṃ nṛsiṃhāvatāraṃ
sadānirvikāraṃ guhaṃ nirvichāram ॥ 1 ॥
namāmīśaputraṃ japāśōṇagātraṃ
surārātiśatruṃ ravīndvagninētram ।
mahābarhipatraṃ śivāsyābjamitraṃ
prabhāsvatkaḻatraṃ purāṇaṃ pavitram ॥ 2 ॥
anēkārkakōṭi-prabhāvajjvalaṃ taṃ
manōhāri māṇikya bhūṣōjjvalaṃ tam ।
śritānāmabhīṣṭaṃ niśāntaṃ nitāntaṃ
bhajē ṣaṇmukhaṃ taṃ śarachchandrakāntam ॥ 3 ॥
kṛpāvāri kallōlabhāsvatkaṭākṣaṃ
virājanmanōhāri śōṇāmbujākṣam ।
prayōgapradānapravāhaikadakṣaṃ
bhajē kāntikāntaṃ parastōmarakṣam ॥ 4 ॥
sukastūrisindūrabhāsvallalāṭaṃ
dayāpūrṇachittaṃ mahādēvaputram ।
ravīndūllasadratnarājatkirīṭaṃ
bhajē krīḍitākāśa gaṅgādrikūṭam ॥ 5 ॥
sukundaprasūnāvaḻīśōbhitāṅgaṃ
śaratpūrṇachandraprabhākāntikāntam ।
śirīṣaprasūnābhirāmaṃ bhavantaṃ
bhajē dēvasēnāpatiṃ vallabhaṃ tam ॥ 6 ॥
sulāvaṇyasatsūryakōṭipratīkaṃ
prabhuṃ tārakāriṃ dviṣaḍbāhumīśam ।
nijāṅkaprabhādivyamānāpadīśaṃ
bhajē pārvatīprāṇaputraṃ sukēśam ॥ 7 ॥
ajaṃ sarvalōkapriyaṃ lōkanāthaṃ
guhaṃ śūrapadmādidambhōḻidhāram ।
suchāruṃ sunāsāpuṭaṃ sachcharitraṃ
bhajē kārtikēyaṃ sadā bāhulēyam ॥ 8 ॥
śarāraṇyasambhūtamindrādivandyaṃ
dviṣaḍbāhusaṅkhyāyudhaśrēṇiramyam ।
marutsārathiṃ kukkuṭēśaṃ sukētuṃ
bhajē yōgihṛtpadmamadhyādhivāsam ॥ 9 ॥
viriñchīndravallīśa dēvēśamukhyaṃ
praśastāmarastōmasaṃstūyamānam ।
diśa tvaṃ dayāḻō śriyaṃ niśchalāṃ mē
vinā tvāṃ gatiḥ kā prabhō mē prasīda ॥ 10 ॥
padāmbhōjasēvā samāyātabṛndā-
rakaśrēṇikōṭīrabhāsvallalāṭam ।
kaḻatrōllasatpārśvayugmaṃ varēṇyaṃ
bhajē dēvamādyantahīnaprabhāvam ॥ 11 ॥
bhavāmbhōdhimadhyē taraṅgē patantaṃ
prabhō māṃ sadā pūrṇadṛṣṭyā samīkṣya ।
bhavadbhaktināvōddhara tvaṃ dayāḻō
sugatyantaraṃ nāsti dēva prasīda ॥ 12 ॥
gaḻē ratnabhūṣaṃ tanau mañjuvēṣaṃ
karē jñānaśaktiṃ darasmēramāsyē ।
kaṭinyastapāṇiṃ śikhisthaṃ kumāraṃ
bhajē'haṃ guhādanyadēvaṃ na manyē ॥ 13 ॥
dayāhīnachittaṃ paradrōhapātraṃ
sadā pāpaśīlaṃ gurōrbhaktihīnam ।
ananyāvalambaṃ bhavannētrapātraṃ
kṛpāśīla māṃ bhō pavitraṃ kuru tvam ॥ 14 ॥
mahāsēna gāṅgēya vallīsahāya
prabhō tārakārē ṣaḍāsyāmarēśa ।
sadā pāyasānnapradātarguhēti
smariṣyāmi bhaktyā sadāhaṃ vibhō tvām ॥ 15 ॥
pratāpasya bāhō namadvīrabāhō
prabhō kārtikēyēṣṭakāmapradēti ।
yadā yē paṭhantē bhavantaṃ tadēvaṃ
prasannastu tēṣāṃ bahuśrīṃ dadāsi ॥ 16 ॥
apārātidāridryavārāśimadhyē
bhramantaṃ janagrāhapūrṇē nitāntam ।
mahāsēna māmuddhara tvaṃ kaṭākṣā-
valōkēna kiñchitprasīda prasīda ॥ 17 ॥
sthirāṃ dēhi bhaktiṃ bhavatpādapadmē
śriyaṃ niśchalāṃ dēhi mahyaṃ kumāra ।
guhaṃ chandratāraṃ suvaṃśābhivṛddhiṃ
kuru tvaṃ prabhō mē manaḥ kalpasālaḥ ॥ 18 ॥
namastē namastē mahāśaktipāṇē
namastē namastē lasadvajrapāṇē ।
namastē namastē kaṭinyastapāṇē
namastē namastē sadābhīṣṭapāṇē ॥ 19 ॥
namastē namastē mahāśaktidhārin
namastē surāṇāṃ mahāsaukhyadāyin ।
namastē sadā kukkuṭēśākhyaka tvaṃ
samastāparādhaṃ vibhō mē kṣamasva ॥ 20 ॥
kumārātparaṃ karmayōgaṃ na jānē
kumārātparaṃ karmaśīlaṃ na jānē ।
ya ēkō munīnāṃ hṛdabjādhivāsaḥ
śivāṅkaṃ samāruhya satpīṭhakalpam ॥ 21 ॥
viriñchāya mantrōpadēśaṃ chakāra
pramōdēna sō'yaṃ tanōtu śriyaṃ mē ।
yamāhuḥ paraṃ vēda śūrēṣu mukhyaṃ
sadā yasya śaktyā jagatbhītabhītā ॥ 22 ॥
yamāśritya dēvāḥ sthiraṃ svargapālāḥ
sadōṅkārarūpaṃ chidānandamīḍē ।
guhastōtramētat kṛtaṃ tārakārē
bhujaṅgaprayātēna hṛdyēna kāntam ॥ 23 ॥
janā yē paṭhantē mahābhaktiyuktāḥ
pramōdēna sāyaṃ prabhātē viśēṣaḥ ।
na janmarkṣayōgē yadā tē rudāntā
manōvāñChitān sarvakāmān labhantē ॥ 23 ॥
iti śrī subrahmaṇya bhujaṅga prayāta stōtram ।