śivayōstanujāyāstu śritamandāraśākhinē ।
śikhivaryaturaṅgāya subrahmaṇyāya maṅgaḻam ॥ 1 ॥
bhaktābhīṣṭapradāyāstu bhavarōgavināśinē ।
rājarājādivandyāya raṇadhīrāya maṅgaḻam ॥ 2 ॥
śūrapadmādidaitēyatamisrakulabhānavē ।
tārakāsurakālāya bālakāyāstu maṅgaḻam ॥ 3 ॥
vallīvadanarājīva madhupāya mahātmanē ।
ullasanmaṇikōṭīrabhāsurāyāstu maṅgaḻam ॥ 4 ॥
kandarpakōṭilāvaṇyanidhayē kāmadāyinē ।
kuliśāyudhahastāya kumārāyāstu maṅgaḻam ॥ 5 ॥
muktāhāralasatkaṇṭharājayē muktidāyinē ।
dēvasēnāsamētāya daivatāyāstu maṅgaḻam ॥ 6 ॥
kanakāmbarasaṃśōbhikaṭayē kalihāriṇē ।
kamalāpativandyāya kārtikēyāya maṅgaḻam ॥ 7 ॥
śarakānanajātāya śūrāya śubhadāyinē ।
śītabhānusamāsyāya śaraṇyāyāstu maṅgaḻam ॥ 8 ॥
maṅgaḻāṣṭakamētadyē mahāsēnasya mānavāḥ ।
paṭhantī pratyahaṃ bhaktyā prāpnuyustē parāṃ śriyam ॥ 9 ॥
iti śrī subrahmaṇya maṅgaḻāṣṭakam ।