View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Subrahmanya Mangalashtakam

śivayōstanujāyāstu śritamandāraśākhinē ।
śikhivaryaturaṅgāya subrahmaṇyāya maṅgaḻam ॥ 1 ॥

bhaktābhīṣṭapradāyāstu bhavarōgavināśinē ।
rājarājādivandyāya raṇadhīrāya maṅgaḻam ॥ 2 ॥

śūrapadmādidaitēyatamisrakulabhānavē ।
tārakāsurakālāya bālakāyāstu maṅgaḻam ॥ 3 ॥

vallīvadanarājīva madhupāya mahātmanē ।
ullasanmaṇikōṭīrabhāsurāyāstu maṅgaḻam ॥ 4 ॥

kandarpakōṭilāvaṇyanidhayē kāmadāyinē ।
kuliśāyudhahastāya kumārāyāstu maṅgaḻam ॥ 5 ॥

muktāhāralasatkaṇṭharājayē muktidāyinē ।
dēvasēnāsamētāya daivatāyāstu maṅgaḻam ॥ 6 ॥

kanakāmbarasaṃśōbhikaṭayē kalihāriṇē ।
kamalāpativandyāya kārtikēyāya maṅgaḻam ॥ 7 ॥

śarakānanajātāya śūrāya śubhadāyinē ।
śītabhānusamāsyāya śaraṇyāyāstu maṅgaḻam ॥ 8 ॥

maṅgaḻāṣṭakamētadyē mahāsēnasya mānavāḥ ।
paṭhantī pratyahaṃ bhaktyā prāpnuyustē parāṃ śriyam ॥ 9 ॥

iti śrī subrahmaṇya maṅgaḻāṣṭakam ।




Browse Related Categories: