View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Subrahmanya Kavacha Stotram

asya śrīsubrahmaṇyakavachastōtramahāmantrasya, brahmā ṛṣiḥ, anuṣṭupChandaḥ, śrīsubrahmaṇyō dēvatā, ōṃ nama iti bījaṃ, bhagavata iti śaktiḥ, subrahmaṇyāyēti kīlakaṃ, śrīsubrahmaṇya prasādasiddhyarthē japē viniyōgaḥ ॥

karanyāsaḥ –
ōṃ sāṃ aṅguṣṭhābhyāṃ namaḥ ।
ōṃ sīṃ tarjanībhyāṃ namaḥ ।
ōṃ sūṃ madhyamābhyāṃ namaḥ ।
ōṃ saiṃ anāmikābhyāṃ namaḥ ।
ōṃ sauṃ kaniṣṭhikābhyāṃ namaḥ ।
ōṃ saḥ karatalakarapṛṣṭhābhyāṃ namaḥ ॥
aṅganyāsaḥ –
ōṃ sāṃ hṛdayāya namaḥ ।
ōṃ sīṃ śirasē svāhā ।
ōṃ sūṃ śikhāyai vaṣaṭ ।
ōṃ saiṃ kavachāya hum ।
ōṃ sauṃ nētratrayāya vauṣaṭ ।
ōṃ saḥ astrāya phaṭ ।
bhūrbhuvassuvarōmiti digbandhaḥ ॥

dhyānam ।
sindūrāruṇamindukāntivadanaṃ kēyūrahārādibhiḥ
divyairābharaṇairvibhūṣitatanuṃ svargādisaukhyapradam ।
ambhōjābhayaśaktikukkuṭadharaṃ raktāṅgarāgōjjvalaṃ
subrahmaṇyamupāsmahē praṇamatāṃ sarvārthasiddhipradam ॥ [bhītipraṇāśōdyatam]

lamityādi pañchapūjā ।
ōṃ laṃ pṛthivyātmanē subrahmaṇyāya gandhaṃ samarpayāmi ।
ōṃ haṃ ākāśātmanē subrahmaṇyāya puṣpāṇi samarpayāmi ।
ōṃ yaṃ vāyvātmanē subrahmaṇyāya dhūpamāghrāpayāmi ।
ōṃ raṃ agnyātmanē subrahmaṇyāya dīpaṃ darśayāmi ।
ōṃ vaṃ amṛtātmanē subrahmaṇyāya svādannaṃ nivēdayāmi ।
ōṃ saṃ sarvātmanē subrahmaṇyāya sarvōpachārān samarpayāmi ।

kavacham ।
subrahmaṇyō'grataḥ pātu sēnānīḥ pātu pṛṣṭhataḥ ।
guhō māṃ dakṣiṇē pātu vahnijaḥ pātu vāmataḥ ॥ 1 ॥

śiraḥ pātu mahāsēnaḥ skandō rakṣēllalāṭakam ।
nētrē mē dvādaśākṣaścha śrōtrē rakṣatu viśvabhṛt ॥ 2 ॥

mukhaṃ mē ṣaṇmukhaḥ pātu nāsikāṃ śaṅkarātmajaḥ ।
ōṣṭhau vallīpatiḥ pātu jihvāṃ pātu ṣaḍānanaḥ ॥ 3 ॥

dēvasēnāpatirdantān chibukaṃ bahulōdbhavaḥ ।
kaṇṭhaṃ tārakajitpātu bāhū dvādaśabāhukaḥ ॥ 4 ॥

hastau śaktidharaḥ pātu vakṣaḥ pātu śarōdbhavaḥ ।
hṛdayaṃ vahnibhūḥ pātu kukṣiṃ pātvambikāsutaḥ ॥ 5 ॥

nābhiṃ śambhusutaḥ pātu kaṭiṃ pātu harātmajaḥ ।
ūrū pātu gajārūḍhō jānū mē jāhnavīsutaḥ ॥ 6 ॥

jaṅghē viśākhō mē pātu pādau mē śikhivāhanaḥ ।
sarvāṇyaṅgāni bhūtēśaḥ sarvadhātūṃścha pāvakiḥ ॥ 7 ॥

sandhyākālē niśīthinyāṃ divā prātarjalē'gniṣu ।
durgamē cha mahāraṇyē rājadvārē mahābhayē ॥ 8 ॥

tumulē raṇyamadhyē cha sarvaduṣṭamṛgādiṣu ।
chōrādisādhvasē'bhēdyē jvarādivyādhipīḍanē ॥ 9 ॥

duṣṭagrahādibhītau cha durnimittādibhīṣaṇē ।
astraśastranipātē cha pātu māṃ krauñcharandhrakṛt ॥ 10 ॥

yaḥ subrahmaṇyakavachaṃ iṣṭasiddhipradaṃ paṭhēt ।
tasya tāpatrayaṃ nāsti satyaṃ satyaṃ vadāmyaham ॥ 11 ॥

dharmārthī labhatē dharmamarthārthī chārthamāpnuyāt ।
kāmārthī labhatē kāmaṃ mōkṣārthī mōkṣamāpnuyāt ॥ 12 ॥

yatra yatra japēdbhaktyā tatra sannihitō guhaḥ ।
pūjāpratiṣṭhākālē cha japakālē paṭhēdidam ॥ 13 ॥

tēṣāmēva phalāvāptiḥ mahāpātakanāśanam ।
yaḥ paṭhēchChṛṇuyādbhaktyā nityaṃ dēvasya sannidhau ।
sarvānkāmāniha prāpya sō'ntē skandapuraṃ vrajēt ॥ 14 ॥

uttaranyāsaḥ ॥
karanyāsaḥ –
ōṃ sāṃ aṅguṣṭhābhyāṃ namaḥ ।
ōṃ sīṃ tarjanībhyāṃ namaḥ ।
ōṃ sūṃ madhyamābhyāṃ namaḥ ।
ōṃ saiṃ anāmikābhyāṃ namaḥ ।
ōṃ sauṃ kaniṣṭhikābhyāṃ namaḥ ।
ōṃ saḥ karatalakarapṛṣṭhābhyāṃ namaḥ ॥
aṅganyāsaḥ –
ōṃ sāṃ hṛdayāya namaḥ ।
ōṃ sīṃ śirasē svāhā ।
ōṃ sūṃ śikhāyai vaṣaṭ ।
ōṃ saiṃ kavachāya hum ।
ōṃ sauṃ nētratrayāya vauṣaṭ ।
ōṃ saḥ astrāya phaṭ ।
bhūrbhuvassuvarōmiti digvimōkaḥ ॥

iti śrī subrahmaṇya kavacha stōtram ।




Browse Related Categories: