View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री सूर्य नमस्कार मंत्रम्

ध्येयः सदा सवितृमंडलमध्यवर्ती
नारायणः सरसिजासन सन्निविष्टः ।
केयूरवान् मकरकुंडलवान् किरीटी
हारी हिरण्मयवपुः धृतशंखचक्रः ॥

ॐ मित्राय नमः । 1
ॐ रवये नमः । 2
ॐ सूर्याय नमः । 3
ॐ भानवे नमः । 4
ॐ खगाय नमः । 5
ॐ पूष्णे नमः । 6
ॐ हिरण्यगर्भाय नमः । 7
ॐ मरीचये नमः । 8
ॐ आदित्याय नमः । 9
ॐ सवित्रे नमः । 10
ॐ अर्काय नमः । 11
ॐ भास्कराय नमः । 12

आदित्यस्य नमस्कारान् ये कुर्वंति दिने दिने ।
आयुः प्रज्ञां बलं वीर्यं तेजस्तेषां च जायते ॥




Browse Related Categories: