| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
श्री वेद व्यास स्तुति व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । कृष्णद्वैपायनं व्यासं सर्वलोकहिते रतम् । वेदव्यासं स्वात्मरूपं सत्यसंधं परायणम् । अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । शंकरं शंकराचार्यं केशवं बादरायणम् । ब्रह्मसूत्रकृते तस्मै वेदव्यासाय वेधसे । व्यासः समस्तधर्माणां वक्ता मुनिवरेडितः । प्रज्ञाबलेन तपसा चतुर्वेदविभाजकः । जटाधरस्तपोनिष्ठः शुद्धयोगो जितेंद्रियः । भारतस्य विधाता च द्वितीय इव यो हरिः । जयति पराशरसूनुः सत्यवती हृदयनंदनो व्यासः । वेदविभागविधात्रे विमलाय ब्रह्मणे नमो विश्वदृशे । वेदांतवाक्यकुसुमानि समानि चारु इति श्री वेदव्यास स्तुतिः ।
|