| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Sri Veda Vyasa Stuti vyāsaṃ vasiṣṭhanaptāraṃ śaktēḥ pautramakalmaṣam । vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē । kṛṣṇadvaipāyanaṃ vyāsaṃ sarvalōkahitē ratam । vēdavyāsaṃ svātmarūpaṃ satyasandhaṃ parāyaṇam । achaturvadanō brahmā dvibāhuraparō hariḥ । śaṅkaraṃ śaṅkarāchāryaṃ kēśavaṃ bādarāyaṇam । brahmasūtrakṛtē tasmai vēdavyāsāya vēdhasē । vyāsaḥ samastadharmāṇāṃ vaktā munivarēḍitaḥ । prajñābalēna tapasā chaturvēdavibhājakaḥ । jaṭādharastapōniṣṭhaḥ śuddhayōgō jitēndriyaḥ । bhāratasya vidhātā cha dvitīya iva yō hariḥ । jayati parāśarasūnuḥ satyavatī hṛdayanandanō vyāsaḥ । vēdavibhāgavidhātrē vimalāya brahmaṇē namō viśvadṛśē । vēdāntavākyakusumāni samāni chāru iti śrī vēdavyāsa stutiḥ ।
|