View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Veda Vyasa Stuti

vyāsaṃ vasiṣṭhanaptāraṃ śaktēḥ pautramakalmaṣam ।
parāśarātmajaṃ vandē śukatātaṃ tapōnidhim ॥ 1

vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē ।
namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ ॥ 2

kṛṣṇadvaipāyanaṃ vyāsaṃ sarvalōkahitē ratam ।
vēdābjabhāskaraṃ vandē śamādinilayaṃ munim ॥ 3

vēdavyāsaṃ svātmarūpaṃ satyasandhaṃ parāyaṇam ।
śāntaṃ jitēndriyakrōdhaṃ saśiṣyaṃ praṇamāmyaham ॥ 4

achaturvadanō brahmā dvibāhuraparō hariḥ ।
aphālalōchanaḥ śambhuḥ bhagavān bādarāyaṇaḥ ॥ 5

śaṅkaraṃ śaṅkarāchāryaṃ kēśavaṃ bādarāyaṇam ।
sūtrabhāṣyakṛtau vandē bhagavantau punaḥ punaḥ ॥ 6

brahmasūtrakṛtē tasmai vēdavyāsāya vēdhasē ।
jñānaśaktyavatārāya namō bhagavatō harēḥ ॥ 7

vyāsaḥ samastadharmāṇāṃ vaktā munivarēḍitaḥ ।
chirañjīvī dīrghamāyurdadātu jaṭilō mama ॥ 8

prajñābalēna tapasā chaturvēdavibhājakaḥ ।
kṛṣṇadvaipāyanō yaścha tasmai śrīguravē namaḥ ॥ 9

jaṭādharastapōniṣṭhaḥ śuddhayōgō jitēndriyaḥ ।
kṛṣṇājinadharaḥ kṛṣṇastasmai śrīguravē namaḥ ॥ 10

bhāratasya vidhātā cha dvitīya iva yō hariḥ ।
haribhaktiparō yaścha tasmai śrīguravē namaḥ ॥ 11

jayati parāśarasūnuḥ satyavatī hṛdayanandanō vyāsaḥ ।
yasyāsya kamalagalitaṃ bhāratamamṛtaṃ jagatpibati ॥ 12

vēdavibhāgavidhātrē vimalāya brahmaṇē namō viśvadṛśē ।
sakaladhṛtihētusādhanasūtrasṛjē satyavatyabhivyakti matē ॥ 13

vēdāntavākyakusumāni samāni chāru
jagrantha sūtranichayēna manōharēṇa ।
mōkṣārthilōkahitakāmanayā muniryaḥ
taṃ bādarāyaṇamahaṃ praṇamāmi bhaktyā ॥ 14

iti śrī vēdavyāsa stutiḥ ।




Browse Related Categories: