सिद्धि बुद्धि महायोग वरणीयो गणाधिपः
यस्स्वयं सच्चिदानंदं सद्गुरुं तं नमाम्यहम् ॥ 1 ॥
यस्य दत्तात्रेय भावो भक्ताना मात्म दानतः
सूच्यते सच्चिदानंदं सद्गुरुं तं नमाम्यहम् ॥ 2 ॥
योगा ज्ज्योति स्समुद्दीप्तं जयलक्ष्मी नृसिंहयोः
अद्वयं सच्चिदानंदं सद्गुरुं तं नमाम्यहम् ॥ 3 ॥
योगविद्या चित्रभानुं चित्रभानु शरद्भवम्
ज्ञानदं सच्चिदानंदं सद्गुरुं तं नमाम्यहम् ॥ 4 ॥
गणेश होमेर्कदिने नित्यं श्रीचक्र पूजने
दीक्षितं सच्चिदानंदं सद्गुरुं तं नमाम्यहम् ॥ 5 ॥
अगस्त्यमुनि संक्रांत नाना वैद्य दुरंधरम्
भवघ्नं सच्चिदानंदं सद्गुरुं तं नमाम्यहम् ॥ 6 ॥
वाद्योदंच द्दिव्यनाम संकीर्तन कलानिधिम्
नादाब्धिं सच्चिदानंदं सद्गुरुं तं नमाम्यहम् ॥ 7 ॥
दत्त पीठाधिपं धर्म रक्षणोपाय बंधुरम्
सत्कविं सच्चिदानंदं सद्गुरुं तं नमाम्यहम् ॥ 8 ॥
विधूत भक्त सम्मोह मवधूतं जगद्गुरुम्
स्वाश्रयं सच्चिदानंदं सद्गुरुं तं नमाम्यहम् ॥ 9 ॥
साधुत्वं भक्ति मैश्वर्यं दानं योग मरोगताम्
सन्मतिं ज्ञान मानंदं सद्गुरु स्तवतो लभेत् ॥ 10 ॥