| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
श्री नरसिंह कवचम् नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा । सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम् । विवृतास्यं त्रिनयनं शरदिंदुसमप्रभम् । चतुर्भुजं कोमलांगं स्वर्णकुंडलशोभितम् । तप्तकांचनसंकाशं पीतनिर्मलवासनम् । विराजितपदद्वंद्वं शंखचक्रादिहेतिभिः । स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत् । सर्वगोऽपि स्तंभवासः फालं मे रक्षतु ध्वनिम् । स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः । सर्वविद्याधिपः पातु नृसिंहो रसनां मम । नृसिंहः पातु मे कंठं स्कंधौ भूभरणांतकृत् । करौ मे देववरदो नृसिंहः पातु सर्वतः । मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः । ब्रह्मांडकोटयः कट्यां यस्यासौ पातु मे कटिम् । ऊरू मनोभवः पातु जानुनी नररूपधृक् । सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः । महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः । पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः । ईशान्यां पातु भद्रो मे सर्वमंगलदायकः । इदं नृसिंहकवचं प्रह्लादमुखमंडितम् । पुत्रवान् धनवान् लोके दीर्घायुरुपजायते । सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् । वृश्चिकोरगसंभूतविषापहरणं परम् । भूर्जे वा तालपत्रे वा कवचं लिखितं शुभम् । देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् । सर्वमंगलमांगल्यं भुक्तिं मुक्तिं च विंदति । कवचस्यास्य मंत्रस्य मंत्रसिद्धिः प्रजायते । तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् । प्राशयेद्यो नरो मंत्रं नृसिंहध्यानमाचरेत् । किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् । गर्जंतं गर्जयंतं निजभुजपटलं स्फोटयंतं हठंतं इति श्रीब्रह्मांडपुराणे प्रह्लादोक्तं श्री नृसिंह कवचम् ।
|