View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

कामसिकाष्टकम्

श्रुतीनामुत्तरं भागं वेगवत्याश्च दक्षिणम् ।
कामादधिवसन् जीयात् कश्चिदद्भुत केसरी ॥ 1 ॥

तपनेंद्वग्निनयनः तापानपचिनोतु नः ।
तापनीयरहस्यानां सारः कामासिका हरिः ॥ 2 ॥

आकंठमादिपुरुषं
कंठीरवमुपरि कुंठितारातिम् ।
वेगोपकंठसंगात्
विमुक्तवैकुंठबहुमतिमुपासे ॥ 3 ॥

बंधुमखिलस्य जंतोः
बंधुरपर्यंकबंधरमणीयम् ।
विषमविलोचनमीडे
वेगवतीपुलिनकेलिनरसिंहम् ॥ 4 ॥

स्वस्थानेषु मरुद्गणान् नियमयन् स्वाधीनसर्वेंद्रियः
पर्यंकस्थिरधारणा प्रकटितप्रत्यङ्मुखावस्थितिः ।
प्रायेण प्रणिपेदुषः प्रभुरसौ योगं निजं शिक्षयन्
कामानातनुतादशेषजगतां कामासिका केसरी ॥ 5 ॥

विकस्वरनखस्वरुक्षतहिरण्यवक्षःस्थली-
-निरर्गलविनिर्गलद्रुधिरसिंधुसंध्यायिताः ।
अवंतु मदनासिकामनुजपंचवक्त्रस्य मां
अहंप्रथमिकामिथः प्रकटिताहवा बाहवः ॥ 6 ॥

सटापटलभीषणे सरभसाट्टहासोद्भटे
स्फुरत् क्रुधिपरिस्फुट भ्रुकुटिकेऽपि वक्त्रे कृते ।
कृपाकपटकेसरिन् दनुजडिंभदत्तस्तना
सरोजसदृशा दृशा व्यतिविषज्य ते व्यज्यते ॥ 7 ॥

त्वयि रक्षति रक्षकैः किमन्यै-
-स्त्वयि चारक्षति रक्षकैः किमन्यैः ।
इति निश्चितधीः श्रयामि नित्यं
नृहरे वेगवतीतटाश्रयं त्वाम् ॥ 8 ॥

इत्थं स्तुतः सकृदिहाष्टभिरेष पद्यैः
श्रीवेंकटेशरचितैस्त्रिदशेंद्रवंद्यः ।
दुर्दांतघोरदुरितद्विरदेंद्रभेदी
कामासिकानरहरिर्वितनोतु कामान् ॥ 9 ॥

इति श्रीवेदांतदेशिककृतं कामासिकाष्टकम् ।




Browse Related Categories: