| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Narasimha Kavacham nṛsiṃhakavachaṃ vakṣyē prahlādēnōditaṃ purā । sarvasampatkaraṃ chaiva svargamōkṣapradāyakam । vivṛtāsyaṃ trinayanaṃ śaradindusamaprabham । chaturbhujaṃ kōmalāṅgaṃ svarṇakuṇḍalaśōbhitam । taptakāñchanasaṅkāśaṃ pītanirmalavāsanam । virājitapadadvandvaṃ śaṅkhachakrādihētibhiḥ । svahṛtkamalasaṃvāsaṃ kṛtvā tu kavachaṃ paṭhēt । sarvagō'pi stambhavāsaḥ phālaṃ mē rakṣatu dhvanim । smṛtiṃ mē pātu nṛharirmunivaryastutipriyaḥ । sarvavidyādhipaḥ pātu nṛsiṃhō rasanāṃ mama । nṛsiṃhaḥ pātu mē kaṇṭhaṃ skandhau bhūbharaṇāntakṛt । karau mē dēvavaradō nṛsiṃhaḥ pātu sarvataḥ । madhyaṃ pātu hiraṇyākṣavakṣaḥkukṣividāraṇaḥ । brahmāṇḍakōṭayaḥ kaṭyāṃ yasyāsau pātu mē kaṭim । ūrū manōbhavaḥ pātu jānunī nararūpadhṛk । surarājyapradaḥ pātu pādau mē nṛharīśvaraḥ । mahōgraḥ pūrvataḥ pātu mahāvīrāgrajō'gnitaḥ । paśchimē pātu sarvēśō diśi mē sarvatōmukhaḥ । īśānyāṃ pātu bhadrō mē sarvamaṅgaḻadāyakaḥ । idaṃ nṛsiṃhakavachaṃ prahlādamukhamaṇḍitam । putravān dhanavān lōkē dīrghāyurupajāyatē । sarvatra jayamāpnōti sarvatra vijayī bhavēt । vṛśchikōragasambhūtaviṣāpaharaṇaṃ param । bhūrjē vā tāḻapatrē vā kavachaṃ likhitaṃ śubham । dēvāsuramanuṣyēṣu svaṃ svamēva jayaṃ labhēt । sarvamaṅgaḻamāṅgaḻyaṃ bhuktiṃ muktiṃ cha vindati । kavachasyāsya mantrasya mantrasiddhiḥ prajāyatē । tilakaṃ vinyasēdyastu tasya grahabhayaṃ harēt । prāśayēdyō narō mantraṃ nṛsiṃhadhyānamācharēt । kimatra bahunōktēna nṛsiṃhasadṛśō bhavēt । garjantaṃ garjayantaṃ nijabhujapaṭalaṃ sphōṭayantaṃ haṭhantaṃ iti śrībrahmāṇḍapurāṇē prahlādōktaṃ śrī nṛsiṃha kavacham ।
|