View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Narasimha Kavacham

nṛsiṃhakavachaṃ vakṣyē prahlādēnōditaṃ purā ।
sarvarakṣākaraṃ puṇyaṃ sarvōpadravanāśanam ॥ 1 ॥

sarvasampatkaraṃ chaiva svargamōkṣapradāyakam ।
dhyātvā nṛsiṃhaṃ dēvēśaṃ hēmasiṃhāsanasthitam ॥ 2 ॥

vivṛtāsyaṃ trinayanaṃ śaradindusamaprabham ।
lakṣmyāliṅgitavāmāṅgaṃ vibhūtibhirupāśritam ॥ 3 ॥

chaturbhujaṃ kōmalāṅgaṃ svarṇakuṇḍalaśōbhitam ।
sarōjaśōbhitōraskaṃ ratnakēyūramudritam ॥ 4 ॥ [ratnakēyūraśōbhitam]

taptakāñchanasaṅkāśaṃ pītanirmalavāsanam ।
indrādisuramauḻisthasphuranmāṇikyadīptibhiḥ ॥ 5 ॥

virājitapadadvandvaṃ śaṅkhachakrādihētibhiḥ ।
garutmatā savinayaṃ stūyamānaṃ mudānvitam ॥ 6 ॥

svahṛtkamalasaṃvāsaṃ kṛtvā tu kavachaṃ paṭhēt ।
nṛsiṃhō mē śiraḥ pātu lōkarakṣātmasambhavaḥ ॥ 7 ॥

sarvagō'pi stambhavāsaḥ phālaṃ mē rakṣatu dhvanim ।
nṛsiṃhō mē dṛśau pātu sōmasūryāgnilōchanaḥ ॥ 8 ॥

smṛtiṃ mē pātu nṛharirmunivaryastutipriyaḥ ।
nāsāṃ mē siṃhanāsastu mukhaṃ lakṣmīmukhapriyaḥ ॥ 9 ॥

sarvavidyādhipaḥ pātu nṛsiṃhō rasanāṃ mama ।
vaktraṃ pātvinduvadanaḥ sadā prahlādavanditaḥ ॥ 10 ॥

nṛsiṃhaḥ pātu mē kaṇṭhaṃ skandhau bhūbharaṇāntakṛt ।
divyāstraśōbhitabhujō nṛsiṃhaḥ pātu mē bhujau ॥ 11 ॥

karau mē dēvavaradō nṛsiṃhaḥ pātu sarvataḥ ।
hṛdayaṃ yōgisādhyaścha nivāsaṃ pātu mē hariḥ ॥ 12 ॥

madhyaṃ pātu hiraṇyākṣavakṣaḥkukṣividāraṇaḥ ।
nābhiṃ mē pātu nṛhariḥ svanābhi brahmasaṃstutaḥ ॥ 13 ॥

brahmāṇḍakōṭayaḥ kaṭyāṃ yasyāsau pātu mē kaṭim ।
guhyaṃ mē pātu guhyānāṃ mantrāṇāṃ guhyarūpadhṛk ॥ 14 ॥

ūrū manōbhavaḥ pātu jānunī nararūpadhṛk ।
jaṅghē pātu dharābhārahartā yō'sau nṛkēsarī ॥ 15 ॥

surarājyapradaḥ pātu pādau mē nṛharīśvaraḥ ।
sahasraśīrṣā puruṣaḥ pātu mē sarvaśastanum ॥ 16 ॥

mahōgraḥ pūrvataḥ pātu mahāvīrāgrajō'gnitaḥ ।
mahāviṣṇurdakṣiṇē tu mahājvālastu nairṛtau ॥ 17 ॥

paśchimē pātu sarvēśō diśi mē sarvatōmukhaḥ ।
nṛsiṃhaḥ pātu vāyavyāṃ saumyāṃ bhūṣaṇavigrahaḥ ॥ 18 ॥

īśānyāṃ pātu bhadrō mē sarvamaṅgaḻadāyakaḥ ।
saṃsārabhayadaḥ pātu mṛtyōrmṛtyurnṛkēsarī ॥ 19 ॥

idaṃ nṛsiṃhakavachaṃ prahlādamukhamaṇḍitam ।
bhaktimānyaḥ paṭhēnnityaṃ sarvapāpaiḥ pramuchyatē ॥ 20 ॥

putravān dhanavān lōkē dīrghāyurupajāyatē ।
yaṃ yaṃ kāmayatē kāmaṃ taṃ taṃ prāpnōtyasaṃśayam ॥ 21 ॥

sarvatra jayamāpnōti sarvatra vijayī bhavēt ।
bhūmyantarikṣadivyānāṃ grahāṇāṃ vinivāraṇam ॥ 22 ॥

vṛśchikōragasambhūtaviṣāpaharaṇaṃ param ।
brahmarākṣasayakṣāṇāṃ dūrōtsāraṇakāraṇam ॥ 23 ॥

bhūrjē vā tāḻapatrē vā kavachaṃ likhitaṃ śubham ।
karamūlē dhṛtaṃ yēna sidhyēyuḥ karmasiddhayaḥ ॥ 24 ॥

dēvāsuramanuṣyēṣu svaṃ svamēva jayaṃ labhēt ।
ēkasandhyaṃ trisandhyaṃ vā yaḥ paṭhēnniyatō naraḥ ॥ 25 ॥

sarvamaṅgaḻamāṅgaḻyaṃ bhuktiṃ muktiṃ cha vindati ।
dvātriṃśatisahasrāṇi paṭhēchChuddhātmanāṃ nṛṇām ॥ 26 ॥

kavachasyāsya mantrasya mantrasiddhiḥ prajāyatē ।
anēna mantrarājēna kṛtvā bhasmābhimantraṇam ॥ 27 ॥

tilakaṃ vinyasēdyastu tasya grahabhayaṃ harēt ।
trivāraṃ japamānastu dattaṃ vāryabhimantrya cha ॥ 28 ॥

prāśayēdyō narō mantraṃ nṛsiṃhadhyānamācharēt ।
tasya rōgāḥ praṇaśyanti yē cha syuḥ kukṣisambhavāḥ ॥ 29 ॥

kimatra bahunōktēna nṛsiṃhasadṛśō bhavēt ।
manasā chintitaṃ yattu sa tachchāpnōtyasaṃśayam ॥ 30 ॥

garjantaṃ garjayantaṃ nijabhujapaṭalaṃ sphōṭayantaṃ haṭhantaṃ
rūpyantaṃ tāpayantaṃ divi bhuvi ditijaṃ kṣēpayantaṃ kṣipantam ।
krandantaṃ rōṣayantaṃ diśi diśi satataṃ saṃharantaṃ bharantaṃ
vīkṣantaṃ ghūrṇayantaṃ śaranikaraśatairdivyasiṃhaṃ namāmi ॥

iti śrībrahmāṇḍapurāṇē prahlādōktaṃ śrī nṛsiṃha kavacham ।




Browse Related Categories: