View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

चंद्र कवचम्

अस्य श्री चंद्र कवचस्य । गौतम ऋषिः । अनुष्टुप् छंदः । श्री चंद्रो देवता । चंद्र प्रीत्यर्थे जपे विनियोगः ॥

ध्यानं

समं चतुर्भुजं वंदे केयूर मकुटोज्वलम् ।
वासुदेवस्य नयनं शंकरस्य च भूषणम् ॥

एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ॥

अथ चंद्र कवचम्

शशी पातु शिरोदेशं भालं पातु कलानिधिः ।
चक्षुषी चंद्रमाः पातु श्रुती पातु निशापतिः ॥ 1 ॥

प्राणं क्षपकरः पातु मुखं कुमुदबांधवः ।
पातु कंठं च मे सोमः स्कंधे जैवातृकस्तथा ॥ 2 ॥

करौ सुधाकरः पातु वक्षः पातु निशाकरः ।
हृदयं पातु मे चंद्रो नाभिं शंकरभूषणः ॥ 3 ॥

मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ।
ऊरू तारापतिः पातु मृगांको जानुनी सदा ॥ 4 ॥

अब्धिजः पातु मे जंघे पातु पादौ विधुः सदा ।
सर्वाण्यन्यानि चांगानि पातु चंद्रोखिलं वपुः ॥ 5 ॥

फलश्रुतिः
एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् ।
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥ 6 ॥

॥ इति श्रीचंद्र कवचं संपूर्णम् ॥




Browse Related Categories: