| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
सूर्य कवचम् श्रीभैरव उवाच यो देवदेवो भगवान् भास्करो महसां निधिः । तस्याहं कवचं दिव्यं वज्रपंजरकाभिधम् । सर्वपापापहं देवि दुःखदारिद्र्यनाशनम् । सर्वशत्रुसमूहघ्नं सम्ग्रामे विजयप्रदम् । रणे राजभये घोरे सर्वोपद्रवनाशनम् । ग्रहपीडाहरं देवि सर्वसंकटनाशनम् । विष्णुर्नारायणो देवि रणे दैत्यांजिष्यति । ओषधीशः शशी देवि शिवोऽहं भैरवेश्वरः । यो धारयेद् भुजे मूर्ध्नि रविवारे महेश्वरि । बहुनोक्तेन किं देवि कवचस्यास्य धारणात् । परत्र परमा मुक्तिर्देवानामपि दुर्लभा । वज्रपंजरकाख्यस्य मुनिर्ब्रह्मा समीरितः । माया बीजं शरत् शक्तिर्नमः कीलकमीश्वरि । अथ सूर्य कवचं ॐ अं आं इं ईं शिरः पातु ॐ सूर्यो मंत्रविग्रहः । ~लुं ~लूं एं ऐं पातु नेत्रे ह्रीं ममारुणसारथिः । कं खं गं घं पातु गंडौ सूं सूरः सुरपूजितः । टं ठं डं ढं मुखं पायाद् यं योगीश्वरपूजितः । पं फं बं भं मम स्कंधौ पातु मं महसां निधिः । शं षं सं हं पातु वक्षो मूलमंत्रमयो ध्रुवः । ङं ञं णं नं मं मे पातु पृष्ठं दिवसनायकः । ~लुं ~लूं एं ऐं ॐ औं अं अः लिंगं मेऽव्याद् ग्रहेश्वरः । टं ठं डं ढं तं थं दं धं जानू भास्वान् ममावतु । शं षं सं हं लं क्षः पातु मूलं पादौ त्रयितनुः । सोमः पूर्वे च मां पातु भौमोऽग्नौ मां सदावतु । पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः । ऊर्ध्वं मां पातु मिहिरो मामधस्तांजगत्पतिः । सायं वेदप्रियः पातु निशीथे विस्फुरापतिः । रणे राजकुले द्यूते विदादे शत्रुसंकटे । ॐ ॐ ॐ उत ॐउऔं ह स म यः सूरोऽवतान्मां भयाद् द्रां द्रीं द्रूं दधनं तथा च तरणिर्भांभैर्भयाद् भास्करो अथ फलशृतिः इति श्रीकवचं दिव्यं वज्रपंजरकाभिधम् । महारोगभयघ्नं च पापघ्नं मन्मुखोदितम् । लिखित्वा रविवारे तु तिष्ये वा जन्मभे प्रिये । अर्कक्षीरेण पुण्येन भूर्जत्वचि महेश्वरि । श्वेतसूत्रेण रक्तेन श्यामेनावेष्टयेद् गुटीम् । रणे रिपूंजयेद् देवि वादे सदसि जेष्यति । कंठस्था पुत्रदा देवि कुक्षिस्था रोगनाशिनी । भुजस्था धनदा नित्यं तेजोबुद्धिविवर्धिनी । कंठे सा धारयेन्नित्यं बहुपुत्रा प्रजायये । महास्त्राणींद्रमुक्तानि ब्रह्मास्त्रादीनि पार्वति । त्रिकालं यः पठेन्नित्यं कवचं वज्रपंजरम् । अज्ञात्वा कवचं देवि पूजयेद् यस्त्रयीतनुम् । शतावर्तं पठेद्वर्म सप्तम्यां रविवासरे । निरोगो यः पठेद्वर्म दरिद्रो वज्रपंजरम् । भक्त्या यः प्रपठेद् देवि कवचं प्रत्यहं प्रिये । इति श्रीरुद्रयामले तंत्रे श्रीदेविरहस्ये
|