View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Annamayya Keerthanas Vande Vaasudevam


rāgam: śrī
(22 kharaharapriya janya)
ā: S R2 M1 P N2 S
ava: S N2 P D2 N2 P M1 R2 G2 R2 S
tāḻaṃ: khanḍa chāpu

01:21-pallavi
vandē vāsudēvaṃ
bṛndārakādhīśa vandita padābjaṃ ॥ (2.5)

charaṇaṃ 1
indīvara śyāma mindirā kuchataṭī-
chandanāṅkita lasatchāru dēhaṃ । (2)
mandāra mālikā makuṭa saṃśōbhitaṃ (2)
kandarpajanaka maravindanābhaṃ ॥ (2)
vandē vāsudēvaṃ bṛndārakādhīśa..(pa..)

charaṇam (2)
dhagadhaga kaustubha dharaṇa vakṣasthalaṃ
khagarāja vāhanaṃ kamalanayanaṃ । (2)
nigamādisēvitaṃ nijarūpaśēṣapa- (2)
nnagarāja śāyinaṃ ghananivāsaṃ ॥ (2)
vandē vāsudēvaṃ bṛndārakādhīśa

charaṇaṃ 3
karipuranātha saṃrakṣaṇē tatparaṃ
karirājavarada saṅgatakarābjaṃ । (2)
sarasīruhānanaṃ chakravibhrājitaṃ (2)
tiru vēṅkaṭāchalādhīśaṃ bhajē ॥ (2)
vandē vāsudēvaṃ
bṛndārakādhīśa vandita padābjaṃ ॥




Browse Related Categories: