अन्नमय्य कीर्तन वन्दे वासुदेवं
रागम्: श्री (22 खरहरप्रिय जन्य) आ: स रि2 म1 प नि2 स अव: स नि2 प द2 नि2 प म1 रि2 ग2 रि2 स तालं: खन्ड चापु 01:21-पल्लवि वन्दे वासुदेवं बृन्दारकाधीश वन्दित पदाब्जं ॥ (2.5) चरणं 1 इन्दीवर श्याम मिन्दिरा कुचतटी- चन्दनाङ्कित लसत्चारु देहं । (2) मन्दार मालिका मकुट संशोभितं (2) कन्दर्पजनक मरविन्दनाभं ॥ (2) वन्दे वासुदेवं बृन्दारकाधीश..(प..) चरणम् (2) धगधग कौस्तुभ धरण वक्षस्थलं खगराज वाहनं कमलनयनं । (2) निगमादिसेवितं निजरूपशेषप- (2) न्नगराज शायिनं घननिवासं ॥ (2) वन्दे वासुदेवं बृन्दारकाधीश चरणं 3 करिपुरनाथ संरक्षणे तत्परं करिराजवरद सङ्गतकराब्जं । (2) सरसीरुहाननं चक्रविभ्राजितं (2) तिरु वेङ्कटाचलाधीशं भजे ॥ (2) वन्दे वासुदेवं बृन्दारकाधीश वन्दित पदाब्जं ॥
Browse Related Categories: