View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्)

ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः ।
भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरंगै᳚स्तुष्ठु॒वाग्ं स॑स्त॒नूभिः॑ ।
व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ ।
स्व॒स्ति न॒ इंद्रो॑ वृ॒द्धश्र॑वाः ।
स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

ॐ नम॑स्ते ग॒णप॑तये ।
त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि ।
त्वमे॒व के॒वलं॒ कर्ता॑ऽसि ।
त्वमे॒व के॒वलं॒ हर्ता॑ऽसि ।
त्वमे॒व के॒वलं॒ धर्ता॑ऽसि ।
त्वमेव सर्वं खल्विदं॑ ब्रह्मा॒सि ।
त्वं साक्षादात्मा॑ऽसि नि॒त्यम् ॥ 1 ॥
ऋ॑तं-वँ॒च्मि । स॑त्यं-वँ॒च्मि ॥ 2 ॥

अ॒व त्वं॒ माम् । अव॑ व॒क्तारम्᳚ ।
अव॑ श्रो॒तारम्᳚ । अव॑ दा॒तारम्᳚ । अव॑ धा॒तारम्᳚ ।
अवानूचानम॑व शि॒ष्यम् । अव॑ प॒श्चात्ता᳚त् ।
अव॑ पु॒रस्ता᳚त् । अवोत्त॒रात्ता᳚त् ।
अव॑ द॒क्षिणात्ता᳚त् । अव॑ चो॒र्ध्वात्ता᳚त् ।
अवाध॒रात्ता᳚त् । सर्वतो मां पाहि पाहि॑ समं॒तात् ॥ 3 ॥

त्वं-वाँङ्मय॑स्त्वं चिन्म॒यः ।
त्वमानंदमय॑स्त्वं ब्रह्म॒मयः ।
त्वं सच्चिदानंदाऽद्वि॑तीयो॒ऽसि ।
त्वं प्र॒त्यक्षं॒ ब्रह्मा॑सि ।
त्वं ज्ञानमयो विज्ञान॑मयो॒ऽसि ॥ 4 ॥

सर्वं जगदिदं त्व॑त्तो जा॒यते ।
सर्वं जगदिदं त्व॑त्तस्ति॒ष्ठति ।
सर्वं जगदिदं त्वयि लय॑मेष्य॒ति ।
सर्वं जगदिदं त्वयि॑ प्रत्ये॒ति ।
त्वं भूमिरापोऽनलोऽनि॑लो न॒भः ।
त्वं चत्वारि वा᳚क्पदा॒नि ॥ 5 ॥

त्वं गु॒णत्र॑याती॒तः । त्वं अवस्थात्र॑याती॒तः ।
त्वं दे॒हत्र॑याती॒तः । त्वं का॒लत्र॑याती॒तः ।
त्वं मूलाधारस्थितो॑ऽसि नि॒त्यम् । त्वं शक्तित्र॑यात्म॒कः ।
त्वां-योँगिनो ध्यायं॑ति नि॒त्यम् ।
त्वं ब्रह्मा त्वं-विँष्णुस्त्वं रुद्रस्त्वमिंद्रस्त्वमग्निस्त्वं-वाँयुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्म॒ भूर्भुवः॒ स्वरोम् ॥ 6 ॥

ग॒णादिं᳚ पूर्व॑मुच्चा॒र्य॒ व॒र्णादीं᳚ स्तदनं॒तरम् ।
अनुस्वारः प॑रत॒रः । अर्धें᳚दुल॒सितम् ।
तारे॑ण ऋ॒द्धम् । एतत्तव मनु॑स्वरू॒पम् ।
गकारः पू᳚र्वरू॒पम् । अकारो मध्य॑मरू॒पम् ।
अनुस्वारश्चां᳚त्यरू॒पम् । बिंदुरुत्त॑ररू॒पम् ।
नादः॑ संधा॒नम् । सग्ंहि॑ता सं॒धिः ।
सैषा गणे॑शवि॒द्या । गण॑क ऋ॒षिः ।
निचृद्गाय॑त्रीच्छं॒दः । श्री महागणपति॑र्देवता ।
ॐ गं ग॒णप॑तये नमः ॥ 7 ॥

एकदं॒ताय॑ वि॒द्महे॑ वक्रतुं॒डाय॑ धीमहि ।
तन्नो॑ दंतिः प्रचो॒दया᳚त् ॥ 8 ॥

एकदं॒तं च॑तुर्​ह॒स्तं॒ पा॒शमं॑कुश॒धारि॑णम् ।
रदं॑ च॒ वर॑दं ह॒स्तै॒र्बि॒भ्राणं॑ मूष॒कध्व॑जम् ।
रक्तं॑-लँं॒बोद॑रं शू॒र्प॒कर्णकं॑ रक्त॒वास॑सम् ।
रक्त॑गं॒धानु॑लिप्तां॒गं॒ र॒क्तपु॑ष्पैः सु॒पूजि॑तम् ।
भक्ता॑नु॒कंपि॑नं दे॒वं॒ ज॒गत्का॑रण॒मच्यु॑तम् ।
आवि॑र्भू॒तं च॑ सृ॒ष्ट्या॒दौ॒ प्र॒कृतेः᳚ पुरु॒षात्प॑रम् ।
एवं॑ ध्या॒यति॑ यो नि॒त्यं॒ स॒ योगी॑ योगि॒नां-वँ॑रः ॥ 9 ॥

नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लंबोदरायैकदंताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये॒ नमः ॥ 10 ॥

एतदथर्वशीर्​षं-योँऽधी॒ते । स ब्रह्मभूया॑य क॒ल्पते ।
स सर्वविघ्नै᳚र्न बा॒ध्यते । स सर्वतः सुख॑मेध॒ते ।
स पंचमहापापा᳚त् प्रमु॒च्यते । सा॒यम॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति ।
प्रा॒तर॑धीया॒नो॒ रात्रिकृतं पापं॑ नाश॒यति ।
सायं प्रातः प्र॑युंजा॒नो॒ पापोऽपा॑पो भ॒वति ।
सर्वत्राधीयानोऽपवि॑घ्नो भवति । धर्मार्थकाममोक्षं॑ च विं॒दति ।
इदमथर्वशीर्​षमशिष्याय॑ न दे॒यम् । यो यदि मो॑हाद् दा॒स्यति स पापी॑यान् भ॒वति ।
सहस्रावर्तनाद्यं-यंँ काम॑मधी॒ते । तं तमने॑न सा॒धयेत् ॥ 11 ॥

अनेन गणपतिम॑भिषिं॒चति । स वा᳚ग्मी भ॒वति ।
चतुर्थ्यामन॑श्नन् ज॒पति स विद्या॑वान् भ॒वति ।
इत्यथर्व॑णवा॒क्यम् । ब्रह्माद्या॒चर॑णं-विँ॒द्यान्न बिभेति कदा॑चने॒ति ॥ 12 ॥

यो दूर्वांकु॑रैर्य॒जति स वैश्रवणोप॑मो भ॒वति ।
यो ला॑जैर्य॒जति स यशो॑वान् भ॒वति । स मेधा॑वान् भ॒वति ।
यो मोदकसहस्रे॑ण य॒जति स वांछितफलम॑वाप्नो॒ति ।
यः साज्य समि॑द्भिर्य॒जति स सर्वं-लँभते स स॑र्वं-लँ॒भते ॥ 13 ॥

अष्टौ ब्राह्मणान् सम्यग् ग्रा॑हयि॒त्वा सूर्यवर्च॑स्वी भ॒वति ।
सूर्यग्रहे म॑हान॒द्यां प्रतिमासन्निधौ वा ज॒प्त्वा सिद्धमं॑त्रो भ॒वति ।
महाविघ्ना᳚त् प्रमु॒च्यते । महादोषा᳚त् प्रमु॒च्यते ।
महापापा᳚त् प्रमु॒च्यते । [महाप्रत्यवाया᳚त् प्रमु॒च्यते । ]
स सर्व॑विद्भवति स सर्व॑विद्भ॒वति ।
य ए॑वं-वेँ॒द । इत्यु॑प॒निष॑त् ॥ 14 ॥

ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः ।
भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरंगै᳚स्तुष्ठु॒वाग्ं स॑स्त॒नूभिः॑ ।
व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ ।
स्व॒स्ति न॒ इंद्रो॑ वृ॒द्धश्र॑वाः ।
स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥




Browse Related Categories: