1. श्री बाल गणपतिः
करस्थ कदलीचूतपनसेक्षुकमोदकम् ।
बालसूर्यनिभं वंदे देवं बालगणाधिपम् ॥ 1 ॥
2. श्री तरुण गणपतिः
पाशांकुशापूपकपित्थजंबू-
-स्वदंतशालीक्षुमपि स्वहस्तैः ।
धत्ते सदा यस्तरुणारुणाभः
पायात् स युष्मांस्तरुणो गणेशः ॥ 2 ॥
3. श्री भक्त गणपतिः
नारिकेलाम्रकदलीगुडपायसधारिणम् ।
शरच्चंद्राभवपुषं भजे भक्तगणाधिपम् ॥ 3 ॥
4. श्री वीर गणपतिः
वेतालशक्तिशरकार्मुकचक्रखड्ग-
-खट्वांगमुद्गरगदांकुशनागपाशान् ।
शूलं च कुंतपरशुं ध्वजमुद्वहंतं
वीरं गणेशमरुणं सततं स्मरामि ॥ 4 ॥
5. श्री शक्ति गणपतिः
आलिंग्य देवीं हरितांगयष्टिं
परस्पराश्लिष्टकटिप्रदेशम् ।
संध्यारुणं पाशसृणी वहंतं
भयापहं शक्तिगणेशमीडे ॥ 5 ॥
6. श्री द्विज गणपतिः
यं पुस्तकाक्ष गुणदंडकमंडलु श्री-
-विद्योतमानकरभूषणमिंदुवर्णम् ।
स्तंबेरमाननचतुष्टयशोभमानं
त्वां यः स्मरेत् द्विजगणाधिपते स धन्यः ॥ 6 ॥
7. श्री सिद्ध गणपतिः
पक्वचूतफलपुष्पमंजरी-
-रिक्षुदंडतिलमोदकैः सह ।
उद्वहन् परशुमस्तु ते नमः
श्रीसमृद्धियुत हेमपिंगल ॥ 7 ॥
8. श्री उच्छिष्ट गणपतिः
नीलाब्जदाडिमीवीणाशालीगुंजाक्षसूत्रकम् ।
दधदुच्छिष्टनामायं गणेशः पातु मेचकः ॥ 8 ॥
9. श्री विघ्न गणपतिः
शंखेक्षुचापकुसुमेषुकुठारपाश-
-चक्रस्वदंतसृणिमंजरिकाशराद्यैः ।
पाणिश्रितैः परिसमीहितभूषणश्री-
-विघ्नेश्वरो विजयते तपनीयगौरः ॥ 9 ॥
10. श्री क्षिप्र गणपतिः
दंतकल्पलतापाशरत्नकुंभांकुशोज्ज्वलम् ।
बंधूककमनीयाभं ध्यायेत् क्षिप्रगणाधिपम् ॥ 10 ॥
11. श्री हेरंब गणपतिः
अभयवरदहस्तः पाशदंताक्षमाला-
-सृणिपरशु दधानो मुद्गरं मोदकं च ।
फलमधिगतसिंहः पंचमातंगवक्त्रो
गणपतिरतिगौरः पातु हेरंबनामा ॥ 11 ॥
12. श्री लक्ष्मी गणपतिः
बिभ्राणः शुकबीजपूरकमिलन्माणिक्यकुंभाकुशान्
पाशं कल्पलतां च खड्गविलसज्ज्योतिः सुधानिर्झरः ।
श्यामेनात्तसरोरुहेण सहितं देवीद्वयं चांतिके
गौरांगो वरदानहस्तसहितो लक्ष्मीगणेशोऽवतात् ॥ 12 ॥
13. श्री महा गणपतिः
हस्तींद्राननमिंदुचूडमरुणच्छायं त्रिनेत्रं रसा-
-दाश्लिष्टं प्रियया सपद्मकरया स्वांकस्थया संततम् ।
बीजापूरगदेक्षुकार्मुकलसच्चक्राब्जपाशोत्पल-
-व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहंतं भजे ॥ 13 ॥
14. श्री विजय गणपतिः
पाशांकुशस्वदंताम्रफलवानाखुवाहनः ।
विघ्नं निहंतु नः सर्वं रक्तवर्णो विनायकः ॥ 14 ॥
15. श्री नृत्त गणपतिः
पाशांकुशापूपकुठारदंत-
-चंचत्कराक्लुप्तवरांगुलीकम् ।
पीतप्रभं कल्पतरोरधस्थं
भजामि नृत्तोपपदं गणेशम् ॥ 15 ॥
16. श्री ऊर्ध्व गणपतिः
कल्हारशालिकमलेक्षुकचापबाण-
-दंतप्ररोहकगदी कनकोज्ज्वलांगः ।
आलिंगनोद्यतकरो हरितांगयष्ट्या
देव्या करोतु शुभमूर्ध्वगणाधिपो मे ॥ 16 ॥
17. श्री एकाक्षर गणपतिः
रक्तो रक्तांगरागांकुशकुसुमयुतस्तुंदिलश्चंद्रमौलिः
नेत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरं दधानः ।
हस्ताग्राक्लुप्त पाशांकुशरदवरदो नागवक्त्रोऽहिभूषो
देवः पद्मासनस्थो भवतु सुखकरो भूतये विघ्नराजः ॥ 17 ॥
18. श्री वर गणपतिः
सिंदूराभमिभाननं त्रिनयनं हस्ते च पाशांकुशौ
बिभ्राणं मधुमत्कपालमनिशं साध्विंदुमौलिं भजे ।
पुष्ट्याश्लिष्टतनुं ध्वजाग्रकरया पद्मोल्लसद्धस्तया
तद्योन्याहित पाणिमात्तवसुमत्पात्रोल्लसत्पुष्करम् ॥ 18 ॥
19. श्री त्र्यक्षर गणपतिः
गजेंद्रवदनं साक्षाच्चलत्कर्णसुचामरं
हेमवर्णं चतुर्बाहुं पाशांकुशधरं वरम् ।
स्वदंतं दक्षिणे हस्ते सव्ये त्वाम्रपलं तथा
पुष्करैर्मोदकं चैव धारयंतमनुस्मरेत् ॥ 19 ॥
20. श्री क्षिप्रप्रसाद गणपतिः
धृतपाशांकुशकल्पलता स्वरदश्च बीजपूरयुतः
शशिशकलकलितमौलिस्त्रिलोचनोऽरुणश्च गजवदनः ।
भासुरभूषणदीप्तो बृहदुदरः पद्मविष्टरोल्लसितः
विघ्नपयोधरपवनः करधृतकमलः सदास्तु मे भूत्यै ॥ 20 ॥
21. श्री हरिद्रा गणपतिः
हरिद्राभं चतुर्बाहुं करींद्रवदनं प्रभुम् ।
पाशांकुशधरं देवं मोदकं दंतमेव च ।
भक्ताभयप्रदातारं वंदे विघ्नविनाशनम् ॥ 21 ॥
22. श्री एकदंत गणपतिः
लंबोदरं श्यामतनुं गणेशं
कुठारमक्षस्रजमूर्ध्वगात्रम् ।
सलड्डुकं दंतमधः कराभ्यां
वामेतराभ्यां च दधानमीडे ॥ 22 ॥
23. श्री सृष्टि गणपतिः
पाशांकुशस्वदंताम्रफलवानाखुवाहनः ।
विघ्नं निहंतु नः शोणः सृष्टिदक्षो विनायकः ॥ 23 ॥
24. श्री उद्दंड गणपतिः
कल्हारांबुजबीजपूरकगदादंतेक्षुचापं सुमं
बिभ्राणो मणिकुंभशालिकलशौ पाशं सृणिं चाब्जकम् ।
गौरांग्या रुचिरारविंदकरया देव्या समालिंगतः
शोणांगः शुभमातनोतु भजतामुद्दंडविघ्नेश्वरः ॥ 24 ॥
25. श्री ऋणमोचक गणपतिः
पाशांकुशौ दंतजंबु दधानः स्फाटिकप्रभः ।
रक्तांशुको गणपतिर्मुदे स्यादृणमोचकः ॥ 25 ॥
26. श्री ढुंढि गणपतिः
अक्षमालां कुठारं च रत्नपात्रं स्वदंतकम् ।
धत्ते करैर्विघ्नराजो ढुंढिनामा मुदेऽस्तु नः ॥ 26 ॥
27. श्री द्विमुख गणपतिः
स्वदंतपाशांकुशरत्नपात्रं
करैर्दधानो हरिनीलगात्रः ।
रक्तांशुको रत्नकिरीटमाली
भूत्यै सदा मे द्विमुखो गणेशः ॥ 27 ॥
28. श्री त्रिमुख गणपतिः
श्रीमत्तीक्ष्णशिखांकुशाक्षवरदान् दक्षे दधानः करैः
पाशं चामृतपूर्णकुंभमभयं वामे दधानो मुदा ।
पीठे स्वर्णमयारविंदविलसत्सत्कर्णिकाभासुरे
स्वासीनस्त्रिमुखः पलाशरुचिरो नागाननः पातु नः ॥ 28 ॥
29. श्री सिंह गणपतिः
वीणां कल्पलतामरिं च वरदं दक्षे विदत्ते करै-
-र्वामे तामरसं च रत्नकलशं सन्मंजरीं चाभयम् ।
शुंडादंडलसन्मृगेंद्रवदनः शंखेंदुगौरः शुभो
दीव्यद्रत्ननिभांशुको गणपतिः पायादपायत् स नः ॥ 29 ॥
30. श्री योग गणपतिः
योगारूढो योगपट्टाभिरामो
बालार्काभश्चेंद्रनीलांशुकाढ्यः ।
पाशेक्ष्वक्षान् योगदंडं दधानो
पायान्नित्यं योगविघ्नेश्वरो नः ॥ 30 ॥
31. श्री दुर्गा गणपतिः
तप्तकांचनसंकाशश्चाष्टहस्तो महत्तनुः
दीप्तांकुशं शरं चाक्षं दंतु दक्षे वहन् करैः ।
वामे पाशं कार्मुकं च लतां जंबु दधत्करैः
रक्तांशुकः सदा भूयाद्दुर्गागणपतिर्मुदे ॥ 31 ॥
32. श्री संकष्टहर गणपतिः
बालार्कारुणकांतिर्वामे बालां वहन्नंके
लसदिंदीवरहस्तां गौरांगीं रत्नशोभाढ्याम् ।
दक्षेऽंकुशवरदानं वामे पाशं च पायसं पात्रं
नीलांशुकलसमानः पीठे पद्मारुणे तिष्ठन् ॥ 32 ॥
संकटहरणः पायात् संकटपूगाद्गजाननो नित्यम् ।
श्री वल्लभ गणपति
बीजापूर गदेक्षुकार्मुकभुजाचक्राब्ज पाशोत्पल
व्रीह्यग्रस्वविषाण रत्नकलश प्रोद्यत्करांभोरुहः ।
ध्येयो वल्लभया च पद्मकरयाश्लिष्टो ज्वलद्भूषया
विश्वोत्पत्तिविनाशसंस्थितिकरो विघ्नो विशिष्टार्थदः ॥
श्री सिद्धिदेवी
पीतवर्णां द्विनेत्रां तामेकवक्त्रांबुजद्वयां
नवरत्नकिरीटां च पीतांबरसुधारिणीम् ।
वामहस्ते महापद्मं दक्षे लंबकरान्वितां
जाजीचंपकमालां च त्रिभंगीं ललितांगिकाम् ॥
गणेशदक्षिणे भागे गुरुः सिद्धिं तु भावयेत् ॥
श्री बुद्धिदेवी
द्विहस्तां च द्विनेत्रां तामेकवक्त्रां त्रिभंगिकां
मुक्तामणिकिरीटां च दक्षे हस्ते महोत्पलम् ।
वामे प्रलंबहस्तां च दिव्यांबरसुधारिणीं
श्यामवर्णनिभां भास्वत्सर्वाभरणभूषिताम् ॥
पारिजातोत्पलामाल्यां गणेशो वामपार्श्वके
ध्यात्वा बुद्धिं सुरूपां समर्चयेद्देशिकोत्तमः ॥