(कात्यायन सूत्रानुसारम्)
श्री गुरुभ्यो नमः । हरिः ओम् ॥
॥ गुरु प्रार्थन ॥
ॐ-वंँदेऽहं मंगलात्मानं भास्वंतंवेँदविग्रहम् ।
याज्ञवल्क्यं मुनिश्रेष्ठं जिष्णुं हरिहर प्रभुम् ॥
जितेंद्रियं जितक्रोधं सदाध्यानपरायणम् ।
आनंदनिलयं-वंँदे योगानंद मुनीश्वरम् ॥
एवं द्वादश नामानि त्रिसंध्या यः पठेन्नरः ।
योगीश्वर प्रसादेन विद्यावान् धनवान् भवेत् ॥
ॐ श्री याज्ञवल्क्य गुरुभ्यो नमः ।
कण्वकात्यायनादि महर्षिभ्यो नमः ॥
गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥
गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।
निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥
————–
॥ मानस स्नानम् ॥
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यस्स्मरेत्पुंडरीकाक्षं स बाह्याभ्यंतरश्शुचिः ॥
पुंडरीकाक्ष पुंडरीकाक्ष पुंडरीकाक्षाय नमः ॥
गोविंदेति सदास्नानं गोविंदेति सदा जपः ।
गोविंदेति सदा ध्यानं सदा गोविंद कीर्तनम् ॥
॥ आचमनम् ॥
1. ॐ केशवाय स्वाहा
2. ॐ नारायणाय स्वाहा
3. ॐ माधवाय स्वाहा
4. ॐ गोविंदाय नमः
5. ॐ-विँष्णवे नमः
6. ॐ मधुसूदनाय नमः
7. ॐ त्रिविक्रमाय नमः
8. ॐ-वाँमनाय नमः
9. ॐ श्रीधराय नमः
10. ॐ हृषीकेशाय नमः
11. ॐ पद्मनाभाय नमः
12. ॐ दामोदराय नमः
13. ॐ संकर्षणाय नमः
14. ॐ-वाँसुदेवाय नमः
15. ॐ प्रद्युम्नाय नमः
16. ॐ अनिरुद्धाय नमः
17. ॐ पुरुषोत्तमाय नमः
18. ॐ अथोक्षजाय नमः
19. ॐ नारसिंहाय नमः
20. ॐ अच्युताय नमः
21. ॐ जनार्दनाय नमः
22. ॐ उपेंद्राय नमः
23. ॐ हरये नमः
24. ॐ श्री कृष्णाय नमः
॥ भूमि प्रार्थन ॥
पृथिवीत्यस्य, मेरुपृष्ठ ऋषिः, कूर्मो देवता, सुतलं छंदः, आसने विनियोगः ।
ॐ पृथ्वी त्वया धृता लोका देवि त्वं-विँष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ।
॥ प्राणायामम् ॥
प्रणवस्य परब्रह्म ऋषिः, परमात्मा देवता, दैवी गायत्री छंदः ।
सप्तानां-व्याँहृतीनां प्रजापति ऋषिः, अग्नि-वायु-सूर्य-बृहस्पति-वरुणेंद्र-विश्वेदेवा देवताः, गायत्र्युष्णिक् अनुष्टुप् बृहती पंक्तिः, त्रिष्टुब्जगत्यश्छंदांसि ।
तत्सवितुरित्यस्य विश्वामित्र ऋषिः, सविता देवता, गायत्री छंदः ।
शिरोमंत्रस्य प्रजापति ऋषिः, ब्रह्म-अग्नि-वायु-सूर्या देवताः, यजुश्छंदः ।
प्राणायामे विनियोगः ।
ॐ भूः । ॐ भुवः॑ । ओग्ं सुवः॑ । ॐ महः॑ । ॐ जनः॑ । ॐ तपः॑ । ओग्ं सत्यम् ।
ॐ तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
ॐ आपो॒ ज्योती॒ रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्स्व॒रोम् ।
॥ संकल्पम् ॥
मम उपात्त समस्त दुरितक्षय द्वारा श्रीपरमेश्वरमुद्दिश्य श्रीपरमेश्वर प्रीत्यर्थं शुभे शोभने मुहूर्ते श्री महाविष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीय परार्थे श्वेतवराह कल्पे वैवस्वत मन्वंतरे कलियुगे प्रथमपादे जंबूद्वीपे भारतवर्षे भरतखंडे मेरोर्दक्षिण दिग्भागे श्रीशैलस्य …… प्रदेशे ……, …… नद्योः मध्य प्रदेशे मंगल गृहे अस्मिन् वर्तमन व्यावहरिक चांद्रमानेन स्वस्ति श्री …….. (1) नाम संवँत्सरे …… अयने(2) …… ऋतौ (3) …… मासे(4) …… पक्षे (5) …… तिथौ (6) …… वासरे (7) …… नक्षत्रे (8) …… योगे (9) …… करण (10) एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीमान् …… गोत्रः …… नामधेयः (श्रीमतः …… गोत्रस्य …… नामधेयस्य मम धर्मपत्नी समेतस्य) श्री परमेश्वर प्रीत्यर्थं मम श्रौत स्मार्त नित्य कर्मानुष्ठान योग्यता फलसिद्ध्यर्थं प्रातः/माध्याह्निक/सायं संध्यां उपासिष्ये ॥
॥ मार्जनमु ॥
गंगे च यमुने कृष्णे गोदावरी सरस्वती ।
नर्मदे सिंधु कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥
आपोहिष्ठेति तिसृणां, सिंधुद्वीप ऋषिः, आपो देवता, गायत्री छंदः, मार्जने विनियोगः ।
ॐ आपो॒ हिष्ठा म॑यो॒भुवः॑ । (पादमुल पै)
ॐ ता न॑ ऊ॒र्जे द॑धातन । (शिरस्सु पै)
ॐ म॒हेरणा॑य॒ चक्ष॑से । (हृदयमु पै)
ॐ-योँ व॑श्शि॒वत॑मो॒ रसः॑ । (शिरस्सु पै)
ॐ तस्य॑ भाजयते॒ ह नः॑ । (हृदयमु पै)
ॐ उ॒श॒तीरि॑व मा॒त॑रः । (पादमुल पै)
ॐ तस्मा॒ अरं॑गमामवः । (हृदयमु पै)
ॐ-यँस्य॒ क्षया॑य॒ जिन्व॑थ । (पादमुल पै)
ॐ आपो॑ ज॒नय॑था च नः । (शिरस्सु पै)
॥ मंत्राचमनम् ॥
(प्रातः काले)
सूर्यश्चेति मंत्रस्य, उपनिषद्याज्ञवल्क्य ऋषिः, सूर्यो देवता, अनुष्टुप् छंदः, उदक प्राशने विनियोगः ।
ॐ सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः ।
पापेभ्यो॑ रक्षं॒ताम् । यद्रात्र्या पाप॑मका॒र्षम् ।
मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना ।
रात्रि॒स्तद॑वलुं॒पतु । यत्किंच॑ दुरि॒तं मयि॑ ।
इ॒दम॒हं माममृत॑यो॒नौ ।
सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा ।
(मध्याह्न काले)
आपः पुनंत्विति मंत्रस्य, नारायण ऋषिः, आपो देवता, गायत्री छंदः, उदक प्राशने विनियोगः ।
आपः॑ पुनंतु पृथि॒वीं पृथि॒वी पू॒ता पु॑नातु॒ माम् ।
पु॒नंतु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑पू॒ता पु॑नातु माम् ॥
यदुच्छि॑ष्टमभो᳚ज्यं॒ च यद्वा॑ दु॒श्चरि॑तं॒ मम॑ ।
सर्वं॑ पुनंतु॒ मामापो॑ऽस॒तां च॑ प्रति॒ग्रह॒ग्ं स्वाहा᳚ ॥
(सायं काले)
अग्निश्चेति मंत्रस्य, याज्ञवल्क्य उपनिषदृषिः, अग्निर्देवता, अनुष्टुप् छंदः, उदक प्राशने विनियोगः ।
अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः ।
पापेभ्यो॑ रक्षं॒ताम् । यदह्ना पाप॑मका॒र्षम् ।
मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना ।
अह॒स्तद॑वलुं॒पतु । यत्किंच॑ दुरि॒तं मयि॑ ।
इ॒दम॒हं माममृत॑यो॒नौ । सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ।
॥ पुनर्मार्जनम् ॥
आचम्य (चे.) ॥
ॐ भूर्भुव॒स्स्वः॑ ।
तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो व॑श्शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
॥ अघमर्षणम् ॥
द्रुपदा दिवेत्यस्य मंत्रस्य, कोकिल राजपुत्र ऋषिः, आपो देवता, अनुष्टुप् छंदः, अघमर्षणे विनियोगः ।
ॐ द्रु॒प॒दा दि॑व मुंचतु । द्रु॒प॒दा दि॒वेन्मु॑मुचा॒नः ।
स्वि॒न्नः स्ना॒त्वी मला॑दिव । पू॒तं प॒वित्रे॑णे॒वाज्य᳚म् ।
आपः॑ शुंधंतु॒ मैन॑सः । (तै.ब्रा.2.6.6.4)
शत्रुक्षयार्थ मार्जनम् ॥
सुमित्रान इत्यस्य मंत्रस्य, प्रजापति ऋषिः, आपो देवता, अनुष्टुप् छंदः, शत्रुक्षयार्थे विनियोगः ।
ॐ सु॒मि॒त्रा न॒ आप॒ ओष॑धयः संतु । दु॒र्मि॒त्रास्तस्मै॑ भुयासुः ।
यो᳚ऽस्मांद्वेष्टि॑ । यं च॑ व॒यं द्वि॒ष्मः । (तै.ब्रा.2.6.6.3)
पापक्षयार्थ मार्जनम् ॥
इदमाप इत्यस्य मंत्रस्य, उचक्थ्य ऋषिः, आपो देवता, अनुष्टुप् छंदः, दुरितक्षयार्थ मार्जने विनियोगः ।
ॐ इ॒दमा॑पः॒ प्रव॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ ।
यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥
॥ अर्घ्यप्रदानमु ॥
आचम्य (चे.) ॥
प्राणानायम्य (चे.) ॥
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ (कालातिक्रमणदोष निवृत्यर्थं प्रायश्चित्तार्घ्य पूर्वक) प्रातः/माध्याह्निक/सायं संध्यांग अर्घ्यप्रदानं करिष्ये ॥
भूर्भुवस्स्वरिति महाव्याहृतीनां, परमेष्ठी प्रजापति ऋषिः, अग्नि-वायु-सूर्या देवताः, गायत्र्युष्णिक् अनुष्टुप्छंदांसि ।
तत्सवितुरित्यस्य, विश्वामित्र ऋषिः, सविता देवता, गायत्री छंदः, अर्घ्यप्रदाने विनियोगः ।
ॐ भूर्भुव॒स्स्वः॑ । ॐ तत्स॑वितु॒र्वरे॑ण्य॒म् । भर्गो॑ दे॒वस्य॑ धी॒महि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
श्री पद्मिनी उषा सौज्ञा छाया समेत श्री सूर्यनारायण परब्रह्मणे नमः । इदमर्घ्यं समर्पयामि ।
(प्रातः काले)
उषस्त इत्यस्य मंत्रस्य, गौतम ऋषिः, उषो देवता, उष्णिक्छंदः, प्रायश्चित्तार्घ्य प्रदाने विनियोगः ।
ॐ उष॒स्तच्चि॒त्रमाभ॑रा॒स्मभ्यं॑-वाँजनीवति येनतो॒कं च॒ तन॑यं च॒ धाम॑हे ॥
श्री पद्मिनी उषा सौज्ञा छाया समेत श्री सूर्यनारायण परब्रह्मणे नमः । इदमर्घ्यं समर्पयामि ।
ॐ भूः । ॐ भुवः॑ । ओग्ं सुवः॑ । ॐ तत्स॑वितु॒र्वरे॑ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि । धियो॒ योनः॑ प्रचो॒दया॑त् ॥ [3]
(मध्याह्न काले)
आकृष्णेनेत्यस्य मंत्रस्य, हिरण्य स्तूप ऋषिः, सूर्यो देवता, त्रिष्टुप्छंदः, प्रायश्चित्तार्घ्य प्रदाने विनियोगः ॥
ॐ आकृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽऽदे॒वो या॑ति॒भुव॑नानि॒ पश्यन्॑ ॥
श्री पद्मिनी उषा सौज्ञा छाया समेत श्री सूर्यनारायण परब्रह्मणे नमः । इदमर्घ्यं समर्पयामि ।
ॐ भूः । ॐ भुवः॑ । ओग्ं सुवः॑ । ॐ तत्स॑वितु॒र्वरे॑ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि । धियो॒ योनः॑ प्रचो॒दया॑त् ॥ [1]
(सायं काले)
आरात्रीत्यस्य मंत्रस्य, कशिपा भरद्वाज दुहिता ऋषिः, रात्रिर्देवता, पथ्भ्या बृहती छंदः, प्रायश्चितार्घ्य प्रदाने विनियोगः ।
ॐ आरा॑त्रि॒ पार्थि॑व॒ग्ं॒ रजः॑ पि॒तुर॑ प्रायि॒ धाम॑भिः । दि॒वः सदा॑ग्ग्सि बृह॒ती विति॑ष्ठस॒ आत्वे॒षं-वँ॑र्तते॒ त॑मः ॥
श्री पद्मिनी उषा सौज्ञा छाया समेत श्री सूर्यनारायण परब्रह्मणे नमः । इदमर्घ्यं समर्पयामि ।
ॐ भूः । ॐ भुवः॑ । ओग्ं सुवः॑ । ॐ तत्स॑वितु॒र्वरे॑ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि । धियो॒ योनः॑ प्रचो॒दया॑त् ॥ [3]
॥ भूप्रदक्षिण ॥
असावादित इत्यस्य मंत्रस्य, ब्रह्मा ऋषिः, आदित्यो देवता, अनुष्टुप् छंदः, भू प्रदक्षिणे विनियोग ।
अ॒सावा॑दि॒त्यो ब्र॒ह्म ॥
॥ संध्या तर्पणम् ॥
(प्रातः काले)
गायत्र्या, व्यास ऋषिः, ब्रह्मा देवता, गायत्री छंदः, प्रातः संध्या तर्पणे विनियोगः ।
ॐ भूः पुरुषस्तृप्यताम्
ॐ ऋग्वेदस्तृप्यताम्
ॐ मंडलस्तृप्यताम्
ॐ हिरण्यगर्भरूपी तृप्यताम्
ॐ आत्मा तृप्यताम्
ॐ गायत्री तृप्यताम्
ॐ-वेँदमाता तृप्यताम्
ॐ सांकृती तृप्यताम्
ॐ संध्या तृप्यताम्
ॐ कुमारी तृप्यताम्
ॐ ब्राह्मी तृप्यताम्
ॐ उषस्तृप्यताम्
ॐ निर्मृजी तृप्यताम्
ॐ सर्वार्थसिद्धिकरी तृप्यताम्
ॐ सर्वमंत्राधिपतिस्तृप्यताम्
ॐ भूर्भवस्स्वः पुरुषस्तृप्यताम्
(मध्याह्न काले)
सावित्र्याः, कश्यप ऋषिः, रुद्रो देवता, त्रिष्टुप् छंदः, माध्याह्निक संध्या तर्पणे विनियोगः ।
ॐ भुवः पुरुषस्तृप्यताम्
ॐ-यँजुर्वेदस्तृप्यताम्
ॐ मंडलस्तृप्यताम्
ॐ रुद्ररूपी तृप्यताम्
ॐ अनंतरात्मा तृप्यताम्
ॐ सावित्री तृप्यताम्
ॐ-वेँदमाता तृप्यताम्
ॐ सांकृती तृप्यताम्
ॐ संध्या तृप्यताम्
ॐ-युँवती तृप्यताम्
ॐ रौद्री तृप्यताम्
ॐ उषस्तृप्यताम्
ॐ निर्मृजी तृप्यताम्
ॐ सर्वर्थसिद्धिकरी तृप्यताम्
ॐ सर्वमंत्राधिपतिस्तृप्यताम्
ॐ भूर्भुवस्स्वः पुरुषस्तृप्यताम्
(सायंत्र काले)
सरस्वत्या, वशिष्ठ ऋषिः, विष्णुर्देवता जगती छंदः, सायं संध्या तर्पणे विनियोगः ।
ओग्ग् स्वः पुरुषस्तृप्यताम्
ॐ सामवेदस्तृप्यताम्
ॐ मंडलस्तृप्यताम्
ॐ-विँष्णुरूपी तृप्यताम्
ॐ परमात्मा तृप्यताम्
ॐ सरस्वती तृप्यताम्
ॐ-वेँदमाता तृप्यताम्
ॐ सांकृती तृप्यताम्
ॐ संध्या तृप्यताम्
ॐ-वृँद्धा तृप्यताम्
ॐ-वैँष्णवी तृप्यताम्
ॐ उषस्तृप्यताम्
ॐ निर्मृजी तृप्यताम्
ॐ सर्वार्थसिद्धिकरी तृप्यताम्
ॐ सर्वमंत्राधिपतिस्तृप्यताम्
ॐ भूर्भुवस्स्वः पुरुष स्तृप्यताम्
॥ सूर्योपस्थानमु ॥
उदुत्य मित्यस्याः, प्रस्कण्वृषिः, सविता देवता, गायत्री छंदः ।
चित्रं देवानामित्यस्याः, कुत्स ऋषिः, सूर्यो देवता, त्रिष्टुप्छंदः, सूर्योपस्थाने विनियोगः ॥
ॐ उदु॒त्यं जा॒तवे॑दसं दे॒वं-वँ॑हंति के॒तवः॑। दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥
ॐ चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒द्यावा॑ पृथि॒वी अं॒तरि॑क्ष॒ग्॒ सूर्य॑ आ॒त्मा जग॑दस्त॒स्थुष॑श्च ॥
(प्रातः काले)
ॐ मित्रस्येत्यादि चतुर्णां, विश्वामित्र ऋषिः, लिंगोक्ता देवताः, गायत्री बृहत्यनुष्टुप् धृतयश्छंदांसि, सूर्योपस्थाने विनियोगः ।
ॐ मि॒त्रस्य॑ चर्षणी॒ दृतोवो॑ दे॒वस्य॑सान॒सि द्यु॒म्नं चि॒त्र स्र॑वस्तमम् ॥
ॐ दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिस्स्व॑ज्गु॒रिस्सु॑ बा॒हुरु॒तशक्त्या॑ । अव्य॑थमाना पृथि॒व्या माशा॒दिश॒ आपृ॑ण ॥
ॐ उ॒त्थाय॑ बृह॒ती भ॒वो दु॑त्तिष्ठध्रु॒वात्वम् । मित्रै॒तांत॑ उ॒खां परि॑ददा॒म्यभि॑त्या ए॒षा माभे॑दि ॥
ॐ-वँस॑व॒स्त्वा छृं॑दंतु गाय॒त्रेण॒ छंद॑साज्गिर॒स्व द्रु॒द्रास्त्वा छृं॑दंतु॒ त्रैष्टु॑भेन॒ छंद॑साज्गिर॒स्वत् ।
आ॒दि॒त्यास्त्वा छृं॑दंतु॒ जाग॑तेन॒ छंद॑साज्गिर॒स्व द्विश्वे॑त्वा दे॒वावै॑श्वान॒रा आछृं॑दं॒त्वानु॑ष्टुभेन॒ छंद॑साज्गिर॒स्वत् ॥
(मध्याह्न काले)
उद्वयमुदित्यमितिद्वयो, प्रस्कण्व ऋषिः, सविता देवता, प्रथमस्यानुष्टुप्छंदः, द्वितीयस्य गायत्री छंदः,
चित्रं देवानामित्यस्य, कुत्स ऋषिः, सविता देवता, त्रिष्टुप्छंदः, तच्चक्षुरित्यस्य, दध्यंगाथर्वण ऋषिः, सूर्यो देवता, पंक्तिश्छंदः, सूर्योपस्थाने विनियोगः ॥
ॐ उद्व॒यं तम॑स॒स्परि॒स्वः॒ पश्यं॑त॒ उत्त॑रम् ।
दे॒वं दे॑व॒त्रा सूर्य॒ मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥
ॐ उदु॒त्यं जा॒तवे॑दसं दे॒वं-वँ॑हंति के॒तवः॑ ।
दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥
ॐ चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आप्रा॒द्यावा॑ पृथि॒वी अं॒तरि॑क्ष॒ग्॒ सूर्य॑ आ॒त्मा ज॑गदस्त॒स्थुष॑श्च ॥
ॐ तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता॑च्छु॒क्र मु॒च्चर॑त् ।
पश्ये॒म श॒रद॑श्श॒तं जीवे॑म श॒रद॑श्श॒तग् शृणु॑याम श॒रद॑श्श॒तम् ॥
(सायं काले)
इमं मे वरुण तत्वायामीत्यनयोश्शुनश्शेफ ऋषिः, वरुणो देवता, गायत्री त्रिष्टुभौ छंदसि, सूर्योपस्धाने विनियोगः ॥
ॐ इ॒मं मे॑ वरुण श्रुधी॒हव॑म॒द्या च॑ मृलय । त्वाम॑व॒स्युराच॑के ॥
ॐ तत्वा॑यामि॒ ब्रह्म॑णा॒ वंद॑मान॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑लमानो वरुणे॒ हबो॒ध्युरु॑शग्ं स॒ मा न॒ आयुः॒ प्रमो॑षीः ॥
॥ गायत्री ॥
आचम्य (चे.) ॥
प्राणानायम्य (चे.) ॥
उग्रभूतपिशाचास्ते इत्येते भूमि भारकाः ।
भूतानामविरोधेन ब्रह्म कर्म समारभे ॥
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ यथा शक्ति प्रातः/मध्याह्निक/सायं संध्यांग गायत्री मंत्र जपं करिष्ये ॥
गायत्र्यावाहनम् ।
ॐ ओजो॑ऽसि॒ सहो॑ऽसि॒ बलम॑सि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒नामा॑सि विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि स॒र्वायुरभिभूरोम् । गायत्रीमावा॑हया॒मि॒ । सावित्रीमावा॑हया॒मि॒ । सरस्वतीमावा॑हया॒मि॒ । छंदर्षीनावा॑हया॒मि॒ । श्रियमावा॑हया॒मि॒ ॥
गा॒यत्र्या गायत्री छंदो विश्वामित्र ऋषिः सविता देवता अग्निर्मुखं ब्रह्माशिरः विष्णुर्हृदयग्ं रुद्रश्शिखा पृथिवी योनिः प्राणापानव्यानोदान समानास्सप्राणाः श्वेतवर्णा सांख्यायन सगोत्रा गायत्री चतुर्विग्ंशत्यक्षरा त्रिपदा॑ षट्कु॒क्षिः॒ पंचशीर्षोपनयने वि॑नियो॒गः॒ ॥
आयात्वित्यनुवाकस्य, वामदेव ऋषिः, गायत्री देवता, अनुष्टुप् छंदः, गायत्र्यावाहने विनियोगः ॥
ॐ आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षरं॑ ब्रह्म॒ संमि॑तम् ।
गा॒य॒त्रीं॑ छंद॑सां मा॒ते॒दं ब्र॑ह्म जु॒षस्व॑ नः ।
तेजोऽसीत्यस्य मंत्रस्य, प्रजापति ऋषिः, सौवर्णं निष्कं देवता, अनुष्टुप् छंदः, गायत्र्यावाहने विनियोगः ॥
ॐ तेजो॑ऽसि शु॒क्रम॒मृत॑मायु॒ष्पा आयु॑र्मेपाहि ।
दे॒वस्य॑त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्या॒माद॑धे ॥
प्रार्थन ॥
गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्य पदसि न हि पद्यसे ।
नमस्ते तुरीयाय दर्शताय पदाय परोरजसेसावदो मा प्रापत् ।
(प्रातः काले)
प्रातः संध्या, गायत्री नामा, रक्तवर्णा, हंसवाहना, ब्रह्महृदया, बाल रूपा, आवहनीयाग्निरूपस्थाना, भूरायतना, जाग्रद्वद्धृतिः, प्रातस्सवने ऋग्वेदे विनियोगः ।
(मध्याह्न काले)
माध्याह्निक संध्या, सावित्री नामा, श्वेतवर्णा, वृषभ वाहना, रुद्रहृदया, यव्वन रूपा, गार्हपत्याग्निरूपस्थाना, अंतरिक्षायतना, स्वप्नवद्धृतिः, माध्याह्निक सवने यजुर्वेदे विनियोगः ।
(सायं काले)
सायं संध्या, सरस्वती नामा, कृष्णवर्णा, गरुड वाहना, विष्णु हृदया, वृद्धरूपा, दक्षिणाग्निरूपस्थाना, द्यौरायतना, सुषुप्तिवद्धृतिः, सायंसवने सामवेदे विनियोगः ।
(त्रिकाले)
आगच्छ वरदे देवि जपे मे सन्निधौ भव ।
गायंतं त्रायसे यस्माद्गायत्री त्वमुदाहृता ॥
न्यासम् ॥
ॐ भूरिति पादयोः ।
ॐ भुवरिति जंघयोः ।
ओग्ग्ं स्वरिति जान्वोः ।
ॐ मह इति जठरे ।
ॐ जन इति कंठे ।
ॐ तप इति मुखे ।
ओग्ग्ं सत्यमिति शिरसि ।
ॐ भूः अंगुष्ठाभ्यां नमः ।
ॐ भुवः तर्जनीभ्यां नमः ।
ओग्ं स्वः मध्यमाभ्यां नमः ।
ॐ तत्सवितुर्वरेण्यं अनामिकाभ्यां नमः ।
ॐ भर्गो देवस्य धीमहि कनिष्ठिकाभ्यां नमः ।
ॐ धियो यो नः प्रचोदयात् करतल करपृष्ठाभ्यां नमः ।
ॐ भूः हृदयाय नमः ।
ॐ भुवः शिरसे स्वाहा ।
ओग्ं स्वः शिखायै वषट् ।
ॐ तत्सवितुर्वरेण्यं कवचाय हुम् ।
ॐ भर्गो देवस्य धीमहि नेत्रत्रयाय वौषट् ।
ॐ धियो यो नः प्रचोदयात् अस्त्राय फट् ।
ॐ भूर्भवस्स्वरोमिति दिग्बंधः ।
गायत्री ध्यानम् ॥
मुक्ताविद्रुमहेमनीलधवल-च्छायैर्मुखैस्त्रीक्षणैः ।
युक्तामिंदुनिबद्धरत्नमकुटां तत्त्वार्थ वर्णात्मिकाम् ॥
गायत्रीं-वँरदाऽभयाऽंकुश कशाश्शुभ्रं कपालं गदाम् ।
शंखं चक्रमथाऽरविंदयुगलं हस्तैर्वहंतीं भजे ॥
लमित्यादि पंचपूजा ॥
लं पृथिवीतत्त्वात्मिकायै गायत्री देवतायै नमः ।
गंधं परिकल्पयामि ॥
हं आकाशतत्त्वात्मिकायै गायत्री देवतायै नमः ।
पुष्पं परिकल्पयामि ॥
यं-वाँयुतत्त्वात्मिकायै गायत्री देवतायै नमः ।
धूपं परिकल्पयामि ॥
रं-वँह्नितत्त्वात्मिकायै गायत्री देवतायै नमः ।
दीपं परिकल्पयामि ॥
वं अमृततत्त्वात्मिकायै गायत्री देवतायै नमः ।
नैवेद्यं परिकल्पयामि ॥
सं सर्वतत्त्वात्मिकायै गायत्री देवतायैनमः ।
सर्वोपचारान् परिकल्पयामि॥
प्रणवस्य परब्रह्म ऋषिः, परमात्मा देवता, दैवी गायत्री छंदः ।
भूर्भुवस्स्वरिति महाव्याहृतीनां परमेष्ठी प्रजापति ऋषिः, अग्नि-वायु-सूर्या देवताः, गायत्र्युष्णिगनुष्टुप् छंदांसि ।
गायत्र्या विश्वामित्र ऋषिः, सविता देवता, गायत्री छंदः ।
गायत्री मुद्रलु ॥
सुमुखं संपुटं चैव विततं-विँस्तृतं तथा ।
द्विमुखं त्रिमुखं चैव चतुः पंचमुखं तथा ॥
षण्मुखोऽधोमुखं चैव व्यापिकांजलिकं तथा ।
शकटं-यँमपाशं च ग्रथितं सम्मुखोन्मुखम् ॥
प्रलंबं मुष्टिकं चैव मत्स्यः कूर्मो वराहकम् ।
सिंहाक्रांतं महाक्रांतं मुद्गरं पल्लवं तथा ॥
गायत्री मंत्रम् ॥
ॐ भूर्भुव॒स्स्वः॑ । तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
॥ मंत्र जपावसानम् ॥
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ गायत्री जपोपसंहारं करिष्ये ।
अस्य श्री गायत्री महामंत्रस्य, विश्वामित्र ऋषिः, सविता देवता, गायत्री छंदः, मम जपोपसंहारे विनियोगः ।
ॐ भूरिति पादयोः ।
ॐ भुवरिति जंघयोः ।
ओग्ग्ं स्वरिति जान्वोः ।
ॐ मह इति जठरे ।
ॐ जन इति कंठे ।
ॐ तप इति मुखे ।
ओग्ग्ं सत्यमिति शिरसि ।
ॐ भूः अंगुष्ठाभ्यां नमः ।
ॐ भुवः तर्जनीभ्यां नमः ।
ओग्ं स्वः मध्यमाभ्यां नमः ।
ॐ तत्सवितुर्वरेण्यं अनामिकाभ्यां नमः ।
ॐ भर्गो देवस्य धीमहि कनिष्ठिकाभ्यां नमः ।
ॐ धियो यो नः प्रचोदयात् करतल करपृष्ठाभ्यां नमः ।
ॐ भूः हृदयाय नमः ।
ॐ भुवः शिरसे स्वाहा ।
ओग्ं स्वः शिखायै वषट् ।
ॐ तत्सवितुर्वरेण्यं कवचाय हुम् ।
ॐ भर्गो देवस्य धीमहि नेत्रत्रयाय वौषट् ।
ॐ धियो यो नः प्रचोदयात् अस्त्राय फट् ।
भूर्भुवस्स्वरोमिति दिग्विमोकः ।
उत्तर मुद्रलु ॥
सुरभिः ज्ञान चक्रे च योनिः कूर्मोऽथ पंकजम् ।
लिंगं निर्याण मुद्रा चेत्यष्टमुद्राः प्रकीर्तिताः ।
॥ गायत्री तर्पणम् ॥
पूर्वोक्त एवं गुण विशेषण विशिष्ठायां शुभ तिथौ सवितृप्रीति योगाय गायत्री तर्पणमहं करिष्ये ।
ऋषिर्व्यासः समुद्दिष्टो ब्रह्मादैव तमुच्यते ।
छंदो गायत्रकं चैव विनियोगस्तु तर्पणे ॥
ॐ भूः पुरुष ऋग्वेदस्तृप्यताम्
ॐ भुवः पुरुष यजुर्वेदस्तृप्यताम्
ओग्ग्ं स्वः पुरुष सामवेदस्तृप्यताम्
ॐ महः पुरुष अथर्वणवेदस्तृप्यताम्
ॐ जनः पुरुष इतिहासपुराणस्तृप्यताम्
ॐ तपः पुरुष सर्वागमस्तृप्यताम्
ॐ सत्यं पुरुष सत्यलोकस्तृप्यताम्
ॐ भूर्भुवः स्वः पुरुष मंडलांतर्गतस्तृप्यताम्
ॐ भूरेकपदा गायत्री तृप्यताम्
ॐ भुवः द्विपदा गायत्री तृप्यताम्
ओग्ं स्वः त्रिपदा गायत्री तृप्यताम्
ॐ भूर्भुवस्स्वः चतुष्पदा गायत्री तृप्यताम्
ॐ उषस्तृप्यताम्
ॐ गायत्री तृप्यताम्
ॐ सावित्री तृप्यताम्
ॐ सरस्वती तृप्यताम्
ॐ-वेँदमाता तृप्यताम्
ॐ पृथिवी तृप्यताम्
ॐ जया तृप्यताम्
ॐ कौशिकी तृप्यताम्
ॐ सांकृति तृप्यताम्
ॐ सर्वापराजिता तृप्यताम्
ॐ सहस्रमूर्तिस्तृप्यताम्
ॐ आनंदमूर्तिस्तृप्यताम् ।
॥ दिङ्नमस्कारः ॥
ॐ प्राच्यै दिशे नमः । इंद्राय नमः ।
ॐ आग्नेयै दिशे नमः । अग्नये नमः ।
ॐ दक्षिणायै दिशे नमः । यमाय नमः ।
ॐ नैर्ऋत्यै दिशे नमः । निर्ऋतये नमः ।
ॐ प्रतीच्यै दिशे नमः । वरुणाय नमः ।
ॐ-वाँयुव्यै दिशे नमः । वायवे नमः ।
ॐ उदीच्यै दिशे नमः । कुबेराय नमः ।
ॐ ईशान्यै दिशे नमः । ईश्वराय नमः ।
ॐ ऊर्ध्वायै दिशे नमः । ब्रह्मणे नमः ।
ॐ अधरायै दिशे नमः । अनंताय नमः ।
ॐ संध्यायै नमः
ॐ गायत्र्यै नमः
ॐ सावित्र्यै नमः
ॐ सरस्वत्यै नमः
ॐ सर्वेभ्यो देवताभ्यो नमः
ॐ देवेभ्यो नमः ।
ॐ ऋषिभ्यो नमः
ॐ मुनिभ्यो नमः
ॐ गुरुभ्यो नमः
ॐ पितृभ्यो नमः
ॐ मातृभ्यो नमः
ॐ नमो नमः इति ।
॥ उद्वासनम् ॥
उत्तमेत्यनुवाकस्य, वामदेव ऋषिः, गायत्री देवता, अनुष्टुप् छंदः, उद्वासने विनियोगः ॥
ॐ उ॒त्तमे॑ शिख॑रे देवी भू॒म्यां प॑र्वत॒मूर्ध॑नि ।
ब्राह्मणे॑भ्योऽभ्य॑नुज्ञा॒ता॒ ग॒च्छ दे॑वि य॒था सु॑खम् ॥
॥जप निवेदनम् ॥
देवा गातु विद इत्यस्य मंत्रस्य, मनसस्पत ऋषिः, वातो देवता, विराट् छंदः, जपनिवेदने विनियोगः॥
ॐ देवा॑गातु विदोगा॒तु मि॒त्वागा॒तु मि॑त ।
मन॑सस्पत इ॒मं दे॑व य॒ज्ञग्ग् स्वाहा॒ वाते॑थाः ॥
(प्रातः काले)
प्रातस्संध्यांग भूतेन गायत्र्यास्तु जपेन च ।
साऽष्टेन शत संख्येन ब्रह्म मे प्रियतां रविः ॥
(मध्याह्न काले)
मध्याह्न संध्यांगत्वेन गायत्र्या जपितेन च ।
यथा संख्येन जपेन रुद्रो मे प्रियतां रविः ॥
(सायं काले)
सायं संध्यांग भूतेन गायत्र्यास्तु जपेन च ।
साऽष्टेन शत संख्येन ब्रह्म मे प्रियतां रविः ॥
॥ प्रवर ॥
प्रवरलु चू. ॥
चतुस्सागर पर्यंतं गोब्राह्मणेभ्यः शुभं भवतु । ………. प्रवरान्वित ………… गोत्रः शुक्ल यजुर्वेदांतर्गत काण्व शाखाध्यायी कात्यायन सूत्रः ………. शर्माऽहं भो अभिवादये ॥
समर्पणम् ।
आसत्यलोकात्पाताला-दालोकालोकपर्वतात् ।
ये संति ब्राह्मणादेवास्तेभ्यो नित्यं नमो नमः ॥
विष्णुपत्नीसमुद्भूते शंखवर्णे महीतले ।
अनेकरत्नसंपन्ने भूमिदेवि नमोऽस्तु ते ॥
समुद्रवसने देवि पर्वतस्तनमंडले ।
विष्णुपत्नी नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥