| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
चित्ति पन्नम् (कृष्णयजुर्वेदीय तैत्तिरीयारण्यके तृतीय प्रपाठकः) हरिः ओम् । तच्छं॒-योँरावृ॑णीमहे । गा॒तुं-यँ॒ज्ञाय॑ । ॐ चित्ति॒स्स्रुक् । चि॒त्तमाज्य᳚म् । वाग्वेदिः॑ । आधी॑तं ब॒र्हिः । केतो॑ अ॒ग्निः । विज्ञा॑तम॒ग्निः । वाक्प॑ति॒र्होता᳚ । मन॑ उपव॒क्ता । प्रा॒णो ह॒विः । सामा᳚ध्व॒र्युः । वाच॑स्पते विधे नामन्न् । वि॒धेम॑ ते॒ नाम॑ । वि॒धेस्त्वम॒स्माकं॒ नाम॑ । वा॒चस्पति॒स्सोमं॑ पिबतु । आऽस्मासु॑ नृ॒म्णं धा॒त्स्वाहा᳚ ॥ 1 ॥ पृ॒थि॒वी होता᳚ । द्यौर॑ध्व॒र्युः । रु॒द्रो᳚ऽग्नीत् । बृह॒स्पति॑रुपव॒क्ता । वाच॑स्पते वा॒चो वी॒र्ये॑ण । संभृ॑ततमे॒नाऽऽय॑क्ष्यसे । यज॑मानाय॒ वार्य᳚म् । आ सुव॒स्कर॑स्मै । वा॒चस्पति॒स्सोमं॑ पिबति । ज॒जन॒दिंद्र॑मिंद्रि॒याय॒ स्वाहा᳚ ॥ 2 ॥ अ॒ग्निर्होता᳚ । अ॒श्विना᳚ऽध्व॒र्यू । त्वष्टा॒ऽग्नीत् । मि॒त्र उ॑पव॒क्ता । सोम॒स्सोम॑स्य पुरो॒गाः । शु॒क्रस्शु॒क्रस्य॑ पुरो॒गाः । श्रा॒तास्त॑ इंद्र॒ सोमाः᳚ । वाता॑पेर्हवन॒श्रुत॒स्स्वाहा᳚ ॥ 3 ॥ सूर्यं॑ ते॒ चक्षुः॑ । वातं॑ प्रा॒णः । द्यां पृ॒ष्ठम् । अं॒तरि॑क्षमा॒त्मा । अंगै᳚र्य॒ज्ञम् । पृ॒थि॒वीग्ं शरी॑रैः । वाच॑स्प॒तेऽच्छि॑द्रया वा॒चा । अच्छि॑द्रया जु॒ह्वा᳚ । दि॒वि दे॑वा॒वृध॒ग्ं॒ होत्रा॒ मेर॑यस्व॒ स्वाहा᳚ ॥ 4 ॥ म॒हाह॑वि॒र्होता᳚ । स॒त्यह॑विरध्व॒र्युः । अच्यु॑तपाजा अ॒ग्नीत् । अच्यु॑तमना उपव॒क्ता । अ॒ना॒धृ॒ष्यश्चा᳚प्रतिधृ॒ष्यश्च॑ य॒ज्ञस्या॑भिग॒रौ । अ॒यास्य॑ उद्गा॒ता । वाच॑स्पते हृद्विधे नामन्न् । वि॒धेम॑ ते॒ नाम॑ । वि॒धेस्त्वम॒स्माकं॒ नाम॑ । वा॒चस्पति॒स्सोम॑मपात् । मा दैव्य॒स्तंतु॒श्छेदि॒ मा म॑नु॒ष्यः॑ । नमो॑ दि॒वे । नमः॑ पृथि॒व्यै स्वाहा᳚ ॥ 5 ॥ वाग्घोता᳚ । दी॒क्षा पत्नी᳚ । वातो᳚ऽध्व॒र्युः । आपो॑ऽभिग॒रः । मनो॑ ह॒विः । तप॑सि जुहोमि । भूर्भुव॒स्सुवः॑ । ब्रह्म॑ स्वयं॒भु । ब्रह्म॑णे स्वयं॒भुवे॒ स्वाहा᳚ ॥ 6 ॥ ब्रा॒ह्म॒ण एक॑होता । स य॒ज्ञः । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒-यँशः॑ । य॒ज्ञश्च॑ मे भूयात् । अ॒ग्निर्द्विहो॑ता । स भ॒र्ता । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒-यँशः॑ । भ॒र्ता च॑ मे भूयात् । पृ॒थि॒वी त्रिहो॑ता । स प्र॑ति॒ष्ठा ॥ 7 ॥ स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒-यँशः॑ । प्र॒ति॒ष्ठा च॑ मे भूयात् । अं॒तरि॑क्षं॒ चतु॑र्होता । स वि॒ष्ठाः । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒-यँशः॑ । वि॒ष्ठाश्च॑ मे भूयात् । वा॒युः पंच॑होता । स प्रा॒णः । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒-यँशः॑ । प्रा॒णश्च॑ मे भूयात् ॥ 8 ॥ चं॒द्रमाः॒ षड्ढो॑ता । स ऋ॒तून्क॑ल्पयाति । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒-यँशः॑ । ऋ॒तव॑श्च मे कल्पंताम् । अन्नग्ं॑ स॒प्तहो॑ता । स प्रा॒णस्य॑ प्रा॒णः । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒-यँशः॑ । प्रा॒णस्य॑ च मे प्रा॒णो भू॑यात् । द्यौर॒ष्टहो॑ता । सो॑ऽनाधृ॒ष्यः ॥ 9 ॥ स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒-यँशः॑ । अ॒ना॒धृ॒ष्यश्च॑ भूयासम् । आ॒दि॒त्यो नव॑होता । स ते॑ज॒स्वी । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒-यँशः॑ । ते॒ज॒स्वी च॑ भूयासम् । प्र॒जाप॑ति॒र्दश॑होता । स इ॒दग्ं सर्व᳚म् । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒-यँशः॑ । सर्वं॑ च मे भूयात् ॥ 10 ॥ प्र॒ति॒ष्ठा प्रा॒णश्च॑ मे भूयादनाधृ॒ष्यस्सर्वं च मे भूयात् ॥ अ॒ग्निर्यजु॑र्भिः । स॒वि॒ता स्तोमैः᳚ । इंद्र॑ उक्थाम॒दैः । मि॒त्रावरु॑णावा॒शिषा᳚ । अंगि॑रसो॒ धिष्णि॑यैर॒ग्निभिः॑ । म॒रुत॑स्सदोहविर्धा॒नाभ्या᳚म् । आपः॒ प्रोक्ष॑णीभिः । ओष॑धयो ब॒र्हिषा᳚ । अदि॑ति॒र्वेद्या᳚ । सोमो॑ दी॒क्षया᳚ ॥ 11 ॥ त्वष्टे॒ध्मेन॑ । विष्णु॑र्य॒ज्ञेन॑ । वस॑व॒ आज्ये॑न । आ॒दि॒त्या दक्षि॑णाभिः । विश्वे॑ दे॒वा ऊ॒र्जा । पू॒षा स्व॑गाका॒रेण॑ । बृह॒स्पतिः॑ पुरो॒धया᳚ । प्र॒जाप॑तिरुद्गी॒थेन॑ । अं॒तरि॑क्षं प॒वित्रे॑ण । वा॒युः पात्रैः᳚ । अ॒हग्ग्ं श्र॒द्धया᳚ ॥ 12 ॥ सेनेंद्र॑स्य । धेना॒ बृह॒स्पतेः᳚ । प॒थ्या॑ पू॒ष्णः । वाग्वा॒योः । दी॒क्षा सोम॑स्य । पृ॒थि॒व्य॑ग्नेः । वसू॑नां गाय॒त्री । रु॒द्राणां᳚ त्रि॒ष्टुक् । आ॒दि॒त्यानां॒ जग॑ती । विष्णो॑रनु॒ष्टुक् ॥ 13 ॥ वरु॑णस्य वि॒राट् । य॒ज्ञस्य॑ पं॒क्तिः । प्र॒जाप॑ते॒रनु॑मतिः । मि॒त्रस्य॑ श्र॒द्धा । स॒वि॒तुः प्रसू॑तिः । सूर्य॑स्य॒ मरी॑चिः । चं॒द्रम॑सो रोहि॒णी । ऋषी॑णामरुंध॒ती । प॒र्जन्य॑स्य वि॒द्युत् । चत॑स्रो॒ दिशः॑ । चत॑स्रोऽवांतरदि॒शाः । अह॑श्च॒ रात्रि॑श्च । कृ॒षिश्च॒ वृष्टि॑श्च । त्विषि॒श्चाप॑चितिश्च । आप॒श्चौष॑धयश्च । ऊर्क्च॑ सू॒नृता॑ च दे॒वानां॒ पत्न॑यः ॥ 14 ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्यां॒ प्रति॑गृह्णामि । राजा᳚ त्वा॒ वरु॑णो नयतु देवि दक्षिणे॒ऽग्नये॒ हिर॑ण्यम् । तेना॑मृत॒त्वम॑श्याम् । वयो॑ दा॒त्रे । मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्रे । क इ॒दं कस्मा॑ अदात् । कामः॒ कामा॑य । कामो॑ दा॒ता ॥ 15 ॥ कामः॑ प्रतिग्रही॒ता । कामग्ं॑ समु॒द्रमावि॑श । कामे॑न त्वा॒ प्रति॑गृह्णामि । कामै॒तत्ते᳚ । ए॒षा ते॑ काम॒ दक्षि॑णा । उ॒त्ता॒नस्त्वा᳚ऽऽंगीर॒सः प्रति॑गृह्णातु । सोमा॑य॒ वासः॑ । रु॒द्राय॒ गाम् । वरु॑णा॒याश्व᳚म् । प्र॒जाप॑तये॒ पुरु॑षम् ॥ 16 ॥ मन॑वे॒ तल्प᳚म् । त्वष्ट्रे॒ऽजाम् । पू॒ष्णेऽवि᳚म् । निर्ऋ॑त्या अश्वतरगर्द॒भौ । हि॒मव॑तो ह॒स्तिन᳚म् । गं॒ध॒र्वा॒प्स॒राभ्य॑स्स्रगलंकर॒णे । विश्वे᳚भ्यो दे॒वेभ्यो॑ धा॒न्यम् । वा॒चेऽन्न᳚म् । ब्रह्म॑ण ओद॒नम् । स॒मु॒द्रायापः॑ ॥ 17 ॥ उ॒त्ता॒नायां᳚गीर॒सायानः॑ । वै॒श्वा॒न॒राय॒ रथ᳚म् । वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हत् । दि॒वः पृ॒ष्ठं भंद॑मानस्सु॒मन्म॑भिः । स पू᳚र्व॒वज्ज॒नय॑ज्जं॒तवे॒ धन᳚म् । स॒मा॒नम॑ज्मा॒ परि॑याति॒ जागृ॑विः । राजा᳚ त्वा॒ वरु॑णो नयतु देवि दक्षिणे वैश्वान॒राय॒ रथ᳚म् । तेना॑मृत॒त्वम॑श्याम् । वयो॑ दा॒त्रे । मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्रे ॥ 18 ॥ क इ॒दं कस्मा॑ अदात् । कामः॒ कामा॑य । कामो॑ दा॒ता । कामः॑ प्रतिग्रही॒ता । कामग्ं॑ समु॒द्रमावि॑श । कामे॑न त्वा॒ प्रति॑गृह्णामि । कामै॒तत्ते᳚ । ए॒षा ते॑ काम॒ दक्षि॑णा । उ॒त्ता॒नस्त्वा᳚ऽऽंगीर॒सः प्रति॑गृह्णातु ॥ 19 ॥ सु॒वर्णं॑ घ॒र्मं परि॑वेद वे॒नम् । इंद्र॑स्या॒ऽऽत्मानं॑ दश॒धा चरं॑तम् । अं॒तस्स॑मु॒द्रे मन॑सा॒ चरं॑तम् । ब्रह्माऽन्व॑विंद॒द्दश॑होतार॒मर्णे᳚ । अं॒तः प्रवि॑ष्टश्शा॒स्ता जना॑नाम् । एक॒स्सन्ब॑हु॒धा वि॑चारः । श॒तग्ं शु॒क्राणि॒ यत्रैकं॒ भवं॑ति । सर्वे॒ वेदा॒ यत्रैकं॒ भवं॑ति । सर्वे॒ होता॑रो॒ यत्रैकं॒ भवं॑ति । स॒ मान॑सीन आ॒त्मा जना॑नाम् ॥ 20 ॥ अं॒तः प्रवि॑ष्टश्शा॒स्ता जना॑ना॒ग्ं॒ सर्वा᳚त्मा । सर्वाः᳚ प्र॒जा यत्रैकं॒ भवं॑ति । चतु॑र्होतारो॒ यत्र॑ सं॒पदं॒ गच्छं॑ति दे॒वैः । स॒ मान॑सीन आ॒त्मा जना॑नाम् । ब्रह्मेंद्र॑म॒ग्निं जग॑तः प्रति॒ष्ठाम् । दि॒व आ॒त्मानग्ं॑ सवि॒तारं॒ बृह॒स्पति᳚म् । चतु॑र्होतारं प्र॒दिशोऽनु॑क्लृ॒प्तम् । वा॒चो वी॒र्यं॑ तप॒साऽन्व॑विंदत् । अं॒तः प्रवि॑ष्टं क॒र्तार॑मे॒तम् । त्वष्टा॑रग्ं रू॒पाणि॑ विकु॒र्वंतं॑-विँप॒श्चिम् ॥ 21 ॥ अ॒मृत॑स्य प्रा॒णं-यँ॒ज्ञमे॒तम् । चतु॑र्होतृणामा॒त्मानं॑ क॒वयो॒ निचि॑क्युः । अं॒तः प्रवि॑ष्टं क॒र्तार॑मे॒तम् । दे॒वानां॒ बंधु॒ निहि॑तं॒ गुहा॑सु । अ॒मृते॑न क्लृ॒प्तं-यँ॒ज्ञमे॒तम् । चतु॑र्होतृणामा॒त्मानं॑ क॒वयो॒ निचि॑क्युः । श॒तं नि॒युतः॒ परि॑वेद॒ विश्वा॑ वि॒श्ववा॑रः । विश्व॑मि॒दं-वृँ॑णाति । इंद्र॑स्या॒ऽऽत्मा निहि॑तः॒ पंच॑होता । अ॒मृतं॑ दे॒वाना॒मायुः॑ प्र॒जाना᳚म् ॥ 22 ॥ इंद्र॒ग्ं॒ राजा॑नग्ं सवि॒तार॑मे॒तम् । वा॒योरा॒त्मानं॑ क॒वयो॒ निचि॑क्युः । र॒श्मिग्ं र॑श्मी॒नां मध्ये॒ तपं॑तम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपां᳚ति । य आं᳚डको॒शे भुव॑नं बि॒भर्ति॑ । अनि॑र्भिण्ण॒स्सन्नथ॑ लो॒कान् वि॒चष्टे᳚ । यस्यां᳚डको॒शग्ं शुष्म॑मा॒हुः प्रा॒णमुल्ब᳚म् । तेन॑ क्लृ॒प्तो॑ऽमृते॑ना॒हम॑स्मि । सु॒वर्णं॒ कोश॒ग्ं॒ रज॑सा॒ परी॑वृतम् । दे॒वानां᳚-वँसु॒धानीं᳚-विँ॒राज᳚म् ॥ 23 ॥ अ॒मृत॑स्य पू॒र्णां तामु॑ क॒लां-विँच॑क्षते । पाद॒ग्ं॒ षड्ढो॑तु॒र्न किला॑ऽऽविवित्से । येन॒र्तवः॑ पंच॒धोत क्लृ॒प्ताः । उ॒त वा॑ ष॒ड्धा मन॒सोत क्लृ॒प्ताः । तग्ं षड्ढो॑तारमृ॒तुभिः॒ कल्प॑मानम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपां᳚ति । अं॒तः प्रवि॑ष्टं क॒र्तार॑मे॒तम् । अं॒तश्चं॒द्रम॑सि॒ मन॑सा॒ चरं॑तम् । स॒हैव संतं॒ न विजा॑नंति दे॒वाः । इंद्र॑स्या॒ऽऽत्मानग्ं॑ शत॒धा चरं॑तम् ॥ 24 ॥ इंद्रो॒ राजा॒ जग॑तो॒ य ईशे᳚ । स॒प्तहो॑ता सप्त॒धा विक्लृ॑प्तः । परे॑ण॒ तंतुं॑ परिषि॒च्यमा॑नम् । अं॒तरा॑दि॒त्ये मन॑सा॒ चरं॑तम् । दे॒वाना॒ग्ं॒ हृद॑यं॒ ब्रह्माऽन्व॑विंदत् । ब्रह्मै॒तद्ब्रह्म॑ण॒ उज्ज॑भार । अ॒र्कग्ग्ं श्चोतं॑तग्ं सरि॒रस्य॒ मध्ये᳚ । आ यस्मिं॑थ्स॒प्त पेर॑वः । मेहं॑ति बहु॒लाग्ं श्रिय᳚म् । ब॒ह्व॒श्वामिं॑द्र॒ गोम॑तीम् ॥ 25 ॥ अच्यु॑तां बहु॒लाग्ं श्रिय᳚म् । स हरि॑र्वसु॒वित्त॑मः । पे॒रुरिंद्रा॑य पिन्वते । ब॒ह्व॒श्वामिं॑द्र॒ गोम॑तीम् । अच्यु॑तां बहु॒लाग्ं श्रिय᳚म् । मह्य॒मिंद्रो॒ निय॑च्छतु । श॒तग्ं श॒ता अ॑स्य यु॒क्ता हरी॑णाम् । अ॒र्वाङा या॑तु॒ वसु॑भी र॒श्मिरिंद्रः॑ । प्रमग्ंह॑ माणो बहु॒लाग्ं श्रिय᳚म् । र॒श्मिरिंद्र॑स्सवि॒ता मे॒ निय॑च्छतु ॥ 26 ॥ घृ॒तं तेजो॒ मधु॑मदिंद्रि॒यम् । मय्य॒यम॒ग्निर्द॑धातु । हरिः॑ पत॒ङ्गः प॑ट॒री सु॑प॒र्णः । दि॒वि॒क्षयो॒ नभ॑सा॒ य एति॑ । स न॒ इंद्रः॑ कामव॒रं द॑दातु । पंचा॑रं च॒क्रं परि॑वर्तते पृ॒थु । हिर॑ण्यज्योतिस्सरि॒रस्य॒ मध्ये᳚ । अज॑स्रं॒ ज्योति॒र्नभ॑सा॒ सर्प॑देति । स न॒ इंद्रः॑ कामव॒रं द॑दातु । स॒प्त युं॑जंति॒ रथ॒मेक॑चक्रम् ॥ 27 ॥ एको॒ अश्वो॑ वहति सप्तना॒मा । त्रि॒नाभि॑ च॒क्रम॒जर॒मन॑र्वम् । येने॒मा विश्वा॒ भुव॑नानि तस्थुः । भ॒द्रं पश्यं॑त॒ उप॑सेदु॒रग्रे᳚ । तपो॑ दी॒क्षामृष॑यस्सुव॒र्विदः॑ । ततः॑ क्ष॒त्त्रं बल॒मोज॑श्च जा॒तम् । तद॒स्मै दे॒वा अ॒भिसं न॑मंतु । श्वे॒तग्ं र॒श्मिं बो॑भु॒ज्यमा॑नम् । अ॒पां ने॒तारं॒ भुव॑नस्य गो॒पाम् । इंद्रं॒ निचि॑क्युः पर॒मे व्यो॑मन्न् ॥ 28 ॥ रोहि॑णीः पिंग॒ला एक॑रूपाः । क्षरं॑तीः पिंग॒ला एक॑रूपाः । श॒तग्ं स॒हस्रा॑णि प्र॒युता॑नि॒ नाव्या॑नाम् । अ॒यं-यँश्श्वे॒तो र॒श्मिः । परि॒ सर्व॑मि॒दं जग॑त् । प्र॒जां प॒शूंधना॑नि । अ॒स्माकं॑ ददातु । श्वे॒तो र॒श्मिः परि॒ सर्वं॑ बभूव । सुव॒न्मह्यं॑ प॒शून् वि॒श्वरू॑पान् । प॒त॒ङ्गम॒क्तमसु॑रस्य मा॒यया᳚ ॥ 29 ॥ हृ॒दा प॑श्यंति॒ मन॑सा मनी॒षिणः॑ । स॒मु॒द्रे अं॒तः क॒वयो॒ विच॑क्षते । मरी॑चीनां प॒दमि॑च्छंति वे॒धसः॑ । प॒त॒ङ्गो वाचं॒ मन॑सा बिभर्ति । तां गं॑ध॒र्वो॑ऽवद॒द्गर्भे॑ अं॒तः । तां द्योत॑मानाग्ं स्व॒र्यं॑ मनी॒षाम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपां᳚ति । ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒स्संतो॑ बहु॒धैक॑रूपाः । अ॒ग्निस्ताग्ं अग्रे॒ प्रमु॑मोक्तु दे॒वः ॥ 30 ॥ प्र॒जाप॑तिः प्र॒जया॑ संविँदा॒नः । वी॒तग्ग्ं स्तु॑के स्तुके । यु॒वम॒स्मासु॒ निय॑च्छतम् । प्र प्र॑ य॒ज्ञप॑तिं तिर । ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒स्संतो॑ बहु॒धैक॑रूपाः । तेषाग्ं॑ सप्ता॒नामि॒ह रंति॑रस्तु । रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य । य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒स्संतो॑ बहु॒धैक॑रूपाः । वा॒युस्ताग्ं अग्रे॒ प्रमु॑मोक्तु दे॒वः । प्र॒जाप॑तिः प्र॒जया॑ संविँदा॒नः । इडा॑यै सृ॒प्तं घृ॒तव॑च्चराच॒रम् । दे॒वा अन्व॑विंद॒न्गुहा॑ हि॒तम् । य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒स्संतो॑ बहु॒धैक॑रूपाः । तेषाग्ं॑ सप्ता॒नामि॒ह रंति॑रस्तु । रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ॥ 31 ॥ आ॒त्मा जना॑नां-विँकु॒र्वंतं॑-विँप॒श्चिं प्र॒जानां᳚-वँसु॒धानीं᳚-विँ॒राजं॒ चरं॑तं॒ गोम॑तीं मे॒ निय॑च्छ॒त्वेक॑चक्रं॒-व्योँ॑मन्मा॒यया॑ दे॒व एक॑रूपा अ॒ष्टौ च॑ ॥ 11 ॥ स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षस्स॒हस्र॑पात् । पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि । यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत । तेन॑ दे॒वा अय॑जंत । सा॒ध्या ऋष॑यश्च॒ ये । तस्मा॒दश्वा॑ अजायंत । ये के चो॑भ॒याद॑तः । ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याग्ं शू॒द्रो अ॑जायत । वेदा॒हमे॒तं पुरु॑षं म॒हांत᳚म् । पुरु॑षः पु॒रो᳚ऽग्र॒तो॑ऽजायत कृ॒तो॑ऽकल्पयन्नासं॒द्वे च॑ ॥ 12 ॥ अ॒द्भ्यस्संभू॑तः पृथि॒व्यै रसा᳚च्च । तस्य॒ धीराः॒ परि॑जानंति॒ योनि᳚म् । मरी॑चीनां प॒दमि॑च्छंति वे॒धसः॑ । यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां᳚ पु॒रोहि॑तः । भ॒र्ता सन्भ्रि॒यमा॑णो बिभर्ति । एको॑ दे॒वो ब॑हु॒धा निवि॑ष्टः । य॒दा भा॒रं तं॒द्रय॑ते॒ स भर्तु᳚म् । नि॒धाय॑ भा॒रं पुन॒रस्त॑मेति । तमे॒व मृ॒त्युम॒मृतं॒ तमा॑हुः । तं भ॒र्तारं॒ तमु॑ गो॒प्तार॑माहुः । स भृ॒तो भ्रि॒यमा॑णो बिभर्ति । य ए॑नं॒-वेँद॑ स॒त्येन॒ भर्तु᳚म् । स॒द्यो जा॒तमु॒त ज॑हात्ये॒षः । उ॒तो जरं॑तं॒ न ज॑हा॒त्येक᳚म् ॥ 41,42 ॥ उ॒तो ब॒हूनेक॒मह॑र्जहार । अतं॑द्रो दे॒वस्सद॑मे॒व प्रार्थः॑ । यस्तद्वेद॒ यत॑ आब॒भूव॑ । सं॒धां च॒ याग्ं सं॑द॒धे ब्रह्म॑णै॒षः । रम॑ते॒ तस्मि᳚न्नु॒त जी॒र्णे शया॑ने । नैनं॑ जहा॒त्यह॑स्सु पू॒र्व्येषु॑ । त्वामापो॒ अनु॒ सर्वा᳚श्चरंति जान॒तीः । व॒थ्सं पय॑सा पुना॒नाः । त्वम॒ग्निग्ं ह॑व्य॒वाह॒ग्ं॒ समिं॑थ्से । त्वं भ॒र्ता मा॑त॒रिश्वा᳚ प्र॒जाना᳚म् ॥ 42,43 ॥ त्वं-यँ॒ज्ञस्त्वमु॑वे॒वासि॒ सोमः॑ । तव॑ दे॒वा हव॒मायं॑ति॒ सर्वे᳚ । त्वमेको॑ऽसि ब॒हूननु॒प्रवि॑ष्टः । नम॑स्ते अस्तु सु॒हवो॑ म एधि । नमो॑ वामस्तु शृणु॒तग्ं हवं॑ मे । प्राणा॑पानावजि॒रग्ं सं॒चरं॑तौ । ह्वया॑मि वां॒ ब्रह्म॑णा तू॒र्तमेत᳚म् । यो मां द्वेष्टि॒ तं ज॑हितं-युँवाना । प्राणा॑पानौ संविँदा॒नौ ज॑हितम् । अ॒मुष्यासु॑ना॒ मा संग॑साथाम् ॥ 43 ॥ तं मे॑ देवा॒ ब्रह्म॑णा संविँदा॒नौ । व॒धाय॑ दत्तं॒ तम॒हग्ं ह॑नामि । अस॑ज्जजान स॒त आब॑भूव । यं-यँं॑ ज॒जान॒ स उ॑ गो॒पो अ॑स्य । य॒दा भा॒रं तं॒द्रय॑ते॒ स भर्तु᳚म् । प॒रास्य॑ भा॒रं पुन॒रस्त॑मेति । तद्वै त्वं प्रा॒णो अ॑भवः । म॒हान्भोगः॑ प्र॒जाप॑तेः । भुजः॑ करि॒ष्यमा॑णः । यद्दे॒वान्प्राण॑यो॒ नव॑ ॥ 44 ॥ हरि॒ग्ं॒ हरं॑त॒मनु॑यंति दे॒वाः । विश्व॒स्येशा॑नं-वृँष॒भं म॑ती॒नाम् । ब्रह्म॒ सरू॑प॒मनु॑मे॒दमागा᳚त् । अय॑नं॒ मा विव॑धी॒र्विक्र॑मस्व । मा छि॑दो मृत्यो॒ मा व॑धीः । मा मे॒ बलं॒-विँवृ॑हो॒ मा प्रमो॑षीः । प्र॒जां मा मे॑ रीरिष॒ आयु॑रुग्र । नृ॒चक्ष॑सं त्वा ह॒विषा॑ विधेम । स॒द्यश्च॑कमा॒नाय॑ । प्र॒वे॒पा॒नाय॑ मृ॒त्यवे᳚ ॥ 45 ॥ प्रास्मा॒ आशा॑ अशृण्वन्न् । कामे॑नाजनय॒न्पुनः॑ । कामे॑न मे॒ काम॒ आगा᳚त् । हृद॑या॒द्धृद॑यं मृ॒त्योः । यद॒मीषा॑म॒दः प्रि॒यम् । तदैतूप॒माम॒भि । परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पंथा᳚म् । यस्ते॒ स्व इत॑रो देव॒याना᳚त् । चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि । मा नः॑ प्र॒जाग्ं री॑रिषो॒ मोत वी॒रान् । प्र पू॒र्व्यं मन॑सा॒ वंद॑मानः । नाध॑मानो वृष॒भं च॑र्षणी॒नाम् । यः प्र॒जाना॑मेक॒राण्मानु॑षीणाम् । मृ॒त्युं-यँ॑जे प्रथम॒जामृ॒तस्य॑ ॥ 46 ॥ त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नम् । उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनि॒स्सूर्या॑य त्वा॒ भ्राज॑स्वते ॥ 47 ॥ 16 ॥ आप्या॑यस्व मदिंतम॒ सोम॒ विश्वा॑भिरू॒तिभिः॑ । भवा॑ नस्स॒प्रथ॑स्तमः ॥ (48) ॥ 17 ॥ ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन् व्यु॒च्छंती॑मु॒षसं॒ मर्त्या॑सः । अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑ऽभू॒दो ते यं॑ति॒ ये अ॑प॒रीषु॒ पश्यान्॑ ॥ 49 ॥ 18 ॥ ज्योति॑ष्मतीं त्वा सादयामि ज्योति॒ष्कृतं॑ त्वा सादयामि ज्योति॒र्विदं॑ त्वा सादयामि॒ भास्व॑तीं त्वा सादयामि॒ ज्वलं॑तीं त्वा सादयामि मल्मला॒भवं॑तीं त्वा सादयामि॒ दीप्य॑मानां त्वा सादयामि॒ रोच॑मानां त्वा सादया॒म्यज॑स्रां त्वा सादयामि बृ॒हज्ज्यो॑तिषं त्वा सादयामि बो॒धयं॑तीं त्वा सादयामि॒ जाग्र॑तीं त्वा सादयामि ॥ 50 ॥ 19 ॥ प्र॒या॒साय॒ स्वाहा॑ऽऽया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहा॑ संयाँ॒साय॒ स्वाहो᳚द्या॒साय॒ स्वाहा॑ऽवया॒साय॒ स्वाहा॑ शु॒चे स्वाहा॒ शोका॑य॒ स्वाहा॑ तप्य॒त्वै स्वाहा॒ तप॑ते॒ स्वाहा᳚ ब्रह्मह॒त्यायै॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ 51 ॥ 20 ॥ चि॒त्तग्ं सं॑ता॒नेन॑ भ॒वं-यँ॒क्ना रु॒द्रं तनि॑म्ना पशु॒पतिग्ग्ं॑ स्थूलहृद॒येना॒ग्निग्ं हृद॑येन रु॒द्रं-लोँहि॑तेन श॒र्वं मत॑स्नाभ्यां महादे॒वमं॒तः पा᳚र्श्वेनौषिष्ठ॒हनग्ं॑ शिंगीनिको॒श्या᳚भ्याम् ॥ 52 ॥ 21 ॥ चि॒त्तिः॑ पृथि॒व्य॑ग्नि॒स्सूर्यं॑ ते॒ चक्षु॑र्म॒हाह॑वि॒र्होता॒ वाग्घोता᳚ ब्राह्म॒ण एक॑होता॒ऽग्निर्यजु॑र्भि॒स्सेनेंद्र॑स्य दे॒वस्य॑ सु॒वर्णं॑ घ॒र्मग्ं स॒हस्र॑शीर्षा॒ऽद्भ्यो भ॒र्ता हरिं॑ त॒रणि॒राप्या॑यस्वे॒युष्टे ये ज्योति॑ष्मतीं प्रया॒साय॑ चि॒त्तमेक॑विग्ंशतिः ॥ 21 ॥ चित्ति॑र॒ग्निर्यजु॑र्भिरं॒तः प्रवि॑ष्टः प्र॒जाप॑तिर्भ॒र्तासन्प्रया॒साय॒ द्विपं॑चा॒शत् ॥ 52 ॥ चित्ति॑र॒ग्निर्यजु॑र्भिरं॒तः प्रवि॑ष्टः प्र॒जाप॑तिः प्र॒जया॑ संविँदा॒नस्तस्य॒ धीरा॒ ज्योति॑ष्मतीं॒ त्रिपं॑चा॒शत् ॥ 53 ॥ तच्छं॒-योँरावृ॑णीमहे । गा॒तुं-यँ॒ज्ञाय॑ ।
|